SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ उत्तरम् . १७१ भूतार्थानाम् । श्लोकस्यार्थस्तु तेनैव प्रपञ्चितः। स्मृच.४२ - हाररूपच्छले । *व्यक.२८ (३) प्रभुरिह विचारकः। व्यचि.१६ (२) उपधिर्भयादिवशादभ्युपगतम् । स्मृच.४१ सद्योविवाद विषयाः साहसस्तेयपारुष्यगोऽभिशापे तथात्यये । व्यपैति गौरवं यत्र विनाशस्त्याग एव वा। भूमौ विवादयेत्क्षिप्रमकालेऽपि बृहस्पतिः+ ।। कालं तत्र न कुर्वीत कार्यमात्ययिकं हि तत् ।। सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् । विनाशे त्याग इति न सामानाधिकरण्यम् । किन्तु कालातीतेषु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥ विनाशे सति यत्र त्याग एव संपद्यत इत्यर्थेनैक एव । (१) सद्यः कृतेषु स्मृतिसंभवात् सद्य एवोत्तरदानविषय इति कल्पतरुरत्नाकरौ । तन्न । सति सप्तम्यनु- मित्यभिप्रायः । अप.२।१२ षङ्गयोः प्रतीतिविपरीतयोः कल्पनानुपपत्तेर्वा शब्दस्वर- (२) प्रत्यर्थिन इत्युपलक्षणार्थम्। स्मृच.४२ साच पृथग्विषयताया एवौचित्यात् । वस्तुतस्तु विनाश- (३) वादिनोक्तस्य साध्यस्य प्रतीपमर्थयते इति स्त्याग एव वेति प्रथमान्त एव पाठः । तथा चाय- प्रत्यर्थी । व्यत.२०५ मर्थः - यत्रोत्तरदानविलम्बे सति गौरवं वस्तुनो (४) प्रभुर्विचारकः । व्यप्र.१०३ मूल्यादिकृतं व्यपैति, वस्तुन एव वा विनाशो ध्वंस: सद्योविवादकालान्तरविवादविषयव्यवस्था त्यागः प्रच्यवो वा भवति, तत्रोत्तरदानकालमेकाहादि- सद्यः कृते सद्यो वादः समातीते दिन क्षिपेत् । रूपं न कुर्वीत सद्य एवोत्तरं दापयेदित्यभिप्रायः। षडाब्दिके त्रिरात्रं तु सप्ताहं द्वादशाब्दिके ॥ व्यप्र.१०५ विंशत्यब्दे दशाहं तु मासाध वा लभेत सः । धेनावनडुहि क्षेत्रे स्त्रीपु प्रजनने तथा । मासं त्रिंशत्समातीते त्रिपक्षं परतो लभेत् ॥ न्यासे याचितके दत्ते तथैव क्रयविक्रये ।। * व्यप्र. व्यकवत्। + व्याख्यासंग्रहः बृहस्पतौ (पृ. १६६) कन्याया दूषणे स्तेये कलहे साहसे निधौ। द्रष्टव्यः । सवि. स्मृचवत् । उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत ॥ (१) व्यक.२७ विवादयेत् (च पादपे) बृहस्पतिकात्यायनी; (१) प्रजननमत्र विवाहः । उपधौ कटगणकादिव्यव- स्म र स्मृचि.३९; व्यप्र.१०५ बृहस्पतिकात्यायनौ. (२) अप.२॥१२ तीतेषु (तीते तु); व्यक.२६ सद्यःकृ (१) अप.२११२ वा (च); व्यक.२८ शः (शे); गीमि. (समं कृ); स्मृच.४२स्मृसा.८८ कायें (वादे); व्यनि. १३१३० अपवत् ; स्मृच,४१, व्याचे.१६ वीत (वीत्तु) यि क्रमेण नारदः; स्मृचि.३९ पु कार्येषु (तु तन्नित्यं); व्यत. (हि); स्मृचि.३९ त्य (त्या); चन्द्र.१०७ नाशः (चारे) २०५; सवि.९२ पितामहः; चन्द्र.११३ थिने (थिनि); प.; व्यसौ.२३ शः (शे); वीमि.२।१२ वीत (यत्ति ); व्यसौ.२२ कार्ये (वादे) विवादयेत् (परीक्षणम् ) ने प्रभुः (नो व्यप्र.१०४; प्रका.२५; समु.२०. विभुः); व्यप्र.१०३; प्रका.२६; समु.२०. १२) अप.२।१२ धेनाव (धेन्वाम); व्यक.२८; गौमि. (३) व्यमा.२९८ रात्रं (वर्ण); अप.२०१२ यो वादः १३।२९ याचित (चारित्र); स्मृच.४१; पमा.७१; व्यनि. । (द्य एव) डा (ड); व्यक.२७; स्मृच.४२ द्यो वादः (ध एव) हारीतः; स्मृचि.३९ क्रयविक्रये (विक्रये क्रये); चन्द्र.१०६ क्षिपेत् (भवेत् ) डा (ड) तु (स्यात् ); पमा.७० सद्यो (तदा) दत्त ( चव); व्यसा.२३ चन्द्रवत् ; व्यप्र.१०४; प्रका.२०; । डा (ड) नारद ; व्यचि.१६, व्यसौ.२२ सद्य ...समातीते समु.२५. (वादः सद्यः कृते सद्यः समानीते); वीमि.२१७ वादः समातीते (३) अप.२।१२ प (पा) को (कू); व्यक.२८ को (कू); (वादसमानीते); व्यप्र.१०३ डा (ड); प्रका.२६ स्मृचवत् ; गौमि.१३।२९ को (कू); स्मृच.४१; पमा.७२ को (क); समु.२० स्मृचवत् ; विव्य.६ तु (स्यात्). व्यनि. निधी (पु च) को (कू) हारीतः; स्मृचि.३९ अपवत् ; (४) व्यमा.२९८; अप.२।१२ शत्यब्दे (शात्परे) लभेत् चन्द्र.१०६-१०७ उपधौ कौटसाक्ष्ये च (उपाधौ साहसे चैव); (भवेत् ); व्यक.२७ लभेत सः (लभते नरः) लभेत् (भवेत् ); व्यसौ.२३ को (कू); व्यप्र.१०४ स्तेये (चैव); प्रका.२५ स्मृच.४२ लभेत् (भवेत्); पमा.७० स्मृचवत् नारदः; को (क); समु.२०. व्यचि.१६; व्यसौ.२२ शत्यब्दे (शाब्दे च); वीमि.२१७
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy