SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १७० व्यवहारकाण्डम् (२) आचारेण व्यवहारमार्गेण अवसन्नः अवसादं | अव्याप्यसारं संदिग्धं प्रतिपक्षं न लेखयेत् ।। प्राप्तो भग्न इति यावत् । पुनर्लेखयेत् पुनरभियोगं कृत्वा प्रस्तुतादन्यदर्थिलिखिताभियोगाऽपरिहारकम् । मध्यस्थ स भाषान्तरे भाषां लेखयेत् । सोऽभिधेय इत्यादि । सोऽर्थी प्रतिपक्षभावरहितम् । असंगतं अभियोगाननुगतम् । पूर्वस्मिन्व्यवहारे मया जितः इति यत्राभिधीयते स्मृच.४४ . स प्राङ्न्याय इत्यर्थः। ___ व्यक.२९ कात्यायनः (३) अत्र चोत्तरवादिन एव क्रिया तेनैव पूर्वजयस्य उत्तरदाने कालावधिविचारः विभावनीयत्वात्। व्यचि.२२ श्रुत्वा लेख्यगतं चार्थ प्रत्यर्थी कारणाद्यदि। .. कालं विवादे याचेत तस्य देयो न संशयः ।। शापकः। xव्यत.२०७ लेखयतः आर्थिन इति शेषः । अर्थ श्रत्वेत्यन्वयः। (५) अतः प्रान्यायपदमन्वर्थम् । प्राङ्न्यायस्य च कालो देयो राज्ञेति शेषः। व्यक.२७ प्रागवस्थायां मिथ्याकारणान्यतरोत्तरोपादानेनैव व्यव- सेद्यो वैकाहपश्चाही त्र्यहं वा गुरुलाघवात् । हारप्रवृत्तिरिति प्राङ्न्यायसाधने तदेव सिद्धं भवति लभेताऽसौ त्रिपक्षं वा सप्ताहं वा ऋणादिषु ॥ इति संभवति धार्यमाणत्वादिसामान्याभावतद्ध्वंसोभय- कॉलं शक्तिं विदित्वा तु कार्याणां च बलाबलम् । ज्ञापकता प्राङ्न्यायस्येति मिथ्याकारणोत्तराभ्यामस्य अल्पं वा बहुकालं वा दद्यात्प्रत्यर्थिने प्रभुः ॥ भेदः। व्यप्र.६१ (१) प्रभुर्नपतिः न्यायदर्शनोपलक्षणार्थः। त्रिरात्रसप्त उत्तरचतुष्टयलेखविधिः रात्रयोः षडाब्दिकद्वादशाब्दिकगोचरतया दर्शितत्वादतथ्ये तथ्यं प्रयुञ्जीत मिथ्या मिथ्या च लेखयेत। र्थात्तन्मध्ये नवाब्दिके पञ्चाहव्यवस्थितिः । कार्याणां कारणं कारणोपेते प्राङ्न्याय तु जयं तथा । बलाबलमिति वदता ऋतुत्रयं वर्ष वा दद्यादिति भैयदोषोद्भवा मिथ्या गर्हिता शास्त्रचोदिभिः । सूचितम् । व्यमा.२९८ सत्ये संप्रतिपत्तिस्तु धा सा परिकीर्तिता ॥ (२) कालोऽर्थसंबन्धादेः । शक्तिः कार्याणां साध्यप्राङ्न्याये करणे तथ्यं श्लाघ्यं सद्भिरुदाहृतम् । विपरीतमधम्य स्यात्प्रत्यर्थी हानिमाप्नुयात् ॥ * व्यप्र. व्यकवत्। अनादेयोत्तरम् (वाच्य) लेख (लक्ष); व्यक.३०; स्मृच.४३ दव्यक्तं (मध्यस्थ); व्यसौ.२६ प्रस्तु ...क्तं (प्रकृतार्थान्यमध्यस्थ); प्रका.२८ दव्यक्त प्रत्यर्थिविधिराख्यातः संगतार्थप्रपादने । (मध्यस्थ) व्याप्य (ध्याप्य); समु.२२ स्मृचवत्. चतुर्विधस्याप्यधुना यन्न ग्राह्यं तदुच्यते ॥ (१) व्यमा.२९८ ख्यगतं (खयते) चा (य); अप.२०१२ प्रस्तुतादन्यदव्यक्तं न्यूनाधिकमसंगतम् । व्यमावत् ; व्यक.२६-२७ व्यमावत् ; स्मृच.४२, पमा.६९ * शेषं व्यकगतम् । चा (त्व); व्यचि.१६ व्यमावत् ; व्यसी.२२ व्यमावत् ; x शेष व्यकगतं व्यचिगतं च । सेतु. व्यतवत् । वीमि.२।७ गतं चा (यतोऽत्य) वादे (वादं); व्यप्र.१०३ (१) व्यक.२९ थ्ये (थ्या) तु जयं (तूभयं); व्यनि. तथ्ये व्यमावत् ; प्रका.२६; समु.२०, विव्य.६ ख्यगतं (खयतो) तथ्यं (सत्ये सत्यं) थ्या च (थ्येति) प्राङ्न्याये (प्राग्जये); चा (त्व). (२) व्यमा.२९८ हौ (ह); व्यक. २७; व्यसौ.२४ मिथ्या च (यां चाभि) प्राङ्न्याये तु (प्राग्जयेऽनु); स्मृसा.८८; व्यचि.१६; चन्द्र.११३ त्रिपक्षं...दिषु (द्विपक्ष प्रका.२८ कात्यायनः; समु.२१ कात्यायनः. वा मासं सार्धमथापि वा); व्यसौ.२२; वीमि.२७; व्यप्र. (२) व्यक.२९; व्यसौ.२४ दोषो (दृष्टो) चो (वे) त्ये १०३. (३) व्यमा.२९८ कालं वा (वा कालं); अप.२।१२; (त्या). (३) व्यक.२९ ये (य) करणे (कारणं); व्यसौ.२४- व्यक.२७ कालं शक्ति (कालशक्ती) णां च (णां तु); स्मृच. २५ ये (य). (४) अप.२१७ र्थि (थ) यन्न (यत्तद्); स्मृच. ४२ व्यमावत् ; व्यचि.१६; व्यनि. नारदः; व्यसौ.२२ तु ४३; प्रका.२८; समु.२२. (५) व्यमा.३०३ न्यद (रुपम) (वै) प्रभुः (विभुः); वीमि.२१७; व्यप्र.१०३; प्रका.२६; लेख (लङ्घ) कात्यायनः; अप.२१७ दव्यक्तं (न्मध्यस्थ) व्याप्य | समु.२० प्रभुः (भृगुः).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy