________________
उत्तरम्
१६९
पञ्चवर्षावधि मय्याहितत्वान्मदीयेति सत्पतिपक्षरीत्योत्त- वश्यते । तेन यत् त्रितयसाधारणत्वमस्य वचसोऽन्यमरितम् । 'आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' तमुपन्यस्याधयोंक्तिविरोधाद्दूषितम् । तदप्ययुक्तम् । इति वचनादिदं दुर्बलम् । अत्र चाधिकबले प्रतिवा- वस्तुतस्तु प्रमाणोपन्यासे तत्सामीचीन्यासामी चान्य दिनः प्रमाणोपन्यासाधिकारः प्रबलत्वसाधनाय । अन्य- कृतं त्रैविध्यमुत्तरान्तरेऽपि पारमार्थिक संभवत्येवे।। योस्तु पूर्ववादिन एव । 'गुराव भिहिते हेतौ प्रतिवादि- कारणोत्तरमात्रे तदभिधानमनहम । तत: पूर्व तत्रापि क्रिया भवेत् । दुर्बले वादिनः प्रोक्ता तुल्यैः पुर्वक्रियैव दुर्जेयम् । स्वस्वाभिमानेन तु पक्षोत्तरयोः सार्वत्रिक च' इति स्मरणात् । 'कारणात् पूर्वपक्षोऽपि उत्तरत्वं मधिकबलवत्त्वमेव । अन्यथा विवादाप्रवृत्तिप्रसक्तः । प्रपद्यते। अतः क्रिया सदा प्रोक्ता पूर्वपक्षप्रसाधिनी' प्रमाणोक्तिप्रत्याकलितयोस्तद्विवेचनार्थयोरत एवोपयोगो इति ।। कारणात् बलवत्वात् । उत्तरत्वमुत्तमत्वम् । पूर्वपक्ष- न्यथाऽधिकबलकारणोत्तरे तयोरनुपयोगाद्विपालप्रस: बलवत्वहेतुकां पूर्ववादिनः क्रियां प्रतिपादयता कात्यायने- संप्रतिपत्तिवत् । 'गुराव भिहिते हेतो' इत्यादेलु सर नोत्तरस्यापि बलवत्व उत्तरवादिनः क्रियेत्युक्तं भवति। णस्य न कारणोत्तरत्रैविध्येन क्रियाव्यवस्थापकत्वम् । इदं वाचस्पतिमिश्रोक्तं व्यवहारतत्वकाराभ्युपेतं च 'कारणे प्रतिवादिनि' इति सामान्यवचनसंकोचस्य नियु कारणोत्तरत्रैविध्यमयुक्तम् । वचनाऽनारूढत्वाद् युक्त्य- क्तिकस्य प्रसक्तेः। किन्तु मिथ्याद्युत्तरत्रैविध्येन । तथा भावाच्च । तथा हि 'अर्थिना लेखित' इत्यादिनारद- हि-गुरौ पूर्वपक्षोक्तहेत्वभ्युपगमेन कारणोत्तरे कारणोष वाक्यस्याधिकबलकारणोत्तरविषयत्वे न किञ्चिद्वीजमस्ति। न्यासात् प्राङ्न्याये च तदुपन्यासात्तयोः साध्यत्वाविर्भाव प्रत्युत तस्य तन्मात्रविषयत्वे त्रितयसाधारणकारणोत्तर- वायुक्तसाध्ये साध्यत्वतिरोधानात् प्रतिवादिनः क्रिया। स्वरूपाभिधायकवचनात्तत्सामान्यस्वरूपाज्ञानप्रसङ्गः । दुर्बले तूत्तरे मिथ्याख्येऽभावरूपत्वेन भावप्रमाणाभावभवताऽप्येतस्य त्रितयासाधारण्याभ्युपगमाच्च । यच्चोच्यते मात्रेण सिद्धे साध्यत्वानहें वादिसाध्यस्थ सान्यत्वातिकात्यायनीये 'अर्थिनाऽभिहितो योऽर्थः प्रत्यथीं यदि तं रोधानात्तस्य क्रिया । तुल्ये द्वयोरपि भावसाधकथोरथ तथा। प्रपद्य कारणं......' ॥ इत्यादिवाक्ये, नार- प्रत्यर्थिनोः पूर्वं ममेदमिति बदतोरन्यतरस्येत्यर्थः । इद दीये वा 'आधर्य पूर्वपक्षस्य' इत्या दिवाक्ये तावदाधर्य- च 'साक्षिषूभयतः सत्सु' इत्यादिवचनं व्याचक्षाणा शब्दोपादानात्समोनबलकारणोत्तरे विषयीभवितुमनहें । निपुणतरमुपपादयिष्यामः। 'कारणात् पूर्वपक्षोऽपि इति तदेकवाक्यतया 'आर्थिना लेखितो योऽर्थः प्रत्यर्थी' इत्यपि कात्यायनीयं तु प्रामाणिकत्वनिबन्धनपूर्वपक्षस्योत्तमत्वं नारदवाक्यमधिकबलकारणोत्तरविषयमेवेति । तदबुद्धिप- प्रतिपादयद् यत्र पूर्ववादिनः क्रिया वाक्यान्तरेणोक्ता र्वकम् । तथा सति नारदीयमेव वचनद्वयमनर्थकं प्रसज्यत- तद्विषयत्वेनाप्युपपद्यते इति न किञ्चिदेतत् । अत एव इति सामान्यविशेषविषयत्वमेव तस्याभ्युपगन्तव्यम् । मिताक्षराकल्पतरुरत्नाकरमदनरत्नस्मतिचन्द्रिकाकादि अस्त्वेवं तथा सति सामान्यलक्षणानभिधानदोषोऽपि भिरिदमुपेक्षितम् ।
व्यप्र.५८-६५ प्रतिक्षिप्तः । आधर्येऽपि तव वचनयोस्तूक्तयुक्त्या ऊन
प्राङ्न्यायोत्तरम् बलमात्रविषयत्वम् । समबलातिबलयोस्त्वाधर्याभावात्तदा- आचारेणावसन्नोऽपि पुनर्लेखयते यदि । क्षिप्तं लक्षणान्तरमूह्यमिति सर्व सुस्थमिति चेत्, न । आध- सोऽभिधेयो जितः पूर्व प्रान्यायस्तु स उच्यते॥ यमुपमर्दकत्वं वायुपन्यस्तग्रहणाङ्गीकारेणाधारणादिकार- (१) आचारो व्यवहारः। अवसन्नो जितः । अप.२१७ णप्रतिदानाद्युपन्यासे तस्यैव साध्यत्वाविर्भावे तदुक्तग्रहणधारणयोः प्रमाणोपन्यासानपेक्षत्वमेव । इदमेवाभिप्रेत्य (१) अप.१७ सोऽभिधेयो (स विनेयो) नारदः ; व्यक कल्पतरौ लक्ष्मीधरोऽप्याह-'आधर्य प्रमाणानहत्वं ___ २९ तु स (सम्यग्); पमा.७२ अपवत् ; व्यचि.२२; व्यनि. पूर्वपक्षस्येत्यर्थः' इति । अत एव 'कारणे प्रतिवादिनि' ।
हारीतः; व्यत.२०७; चन्द्र.११८ (सोऽवधेयोक्तित: पूर्व
प्राङ्न्यायः परिकीर्तितः); व्यसौ.२४, वीमि.१७; व्यप्र. इति सामान्यत एव कारणोत्तरे प्रतिवादिन एव क्रिया ६१ स्तु (श्च) कात्यायनबृहस्पती; सेतु.१०८; समु.२१.
म्य. का. २२