________________
१६८
व्यवहारकाण्डम्
न्यायसाम्यात् विशेषांग्रहे यस्यैव गुणवन्तो वा कुलीनाः भाषार्थस्य सर्वस्यापह्नवत्वादत्र त्वेक देशानपहवात् । प्रत्यासन्ना वा बहवो वा साक्षिणः सन्ति तस्यैव प्रष्टव्याः। प्रान्याये तु यथायथमुभयसंभव इति ततोऽपि भेदः । सर्वथा साम्ये तु पूर्ववा दिन एव प्राथम्यात् । तथा च एतच्च तत्र विवक्ष्यामः । यत्तु प्रान्यायो धार्यमाणनारद:-'द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । त्वादिसामान्याभावज्ञापकः । कारणोत्तरं तु तद्ध्वंसपूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः'। याज्ञवल्क्यः - ज्ञापकमिति तयो द इति वाचस्पतिनोक्तम् । तत्तच्छम् । 'साक्षिषूभयतः सत्सु विज्ञेयाः पूर्ववादिनः। पूर्वपक्षेऽध- प्राङ्न्यायेनापि कारणमुखेनोभयोरपि ज्ञापनसंभवात् । रीभते भवन्त्युत्तरवादिनः ॥ दुर्बलं च कारणोत्तरं तस्मादस्मदुक्तमेव भेदकं ज्यायः । त्रिविधं चैतत् । यथा-मदीयेयं भूमिः क्रमागतत्वादित्युक्ते मदीयेयं दश- स्थापनाधिकबलं तत्समबलवत् तदूनबलं चेति । उदावर्षभुक्तत्वादित्युत्तरम् । अत्र हेतुत्वेनोपन्यस्तदशवर्ष- हृतमेवाधिकबलम् । तत्र हि मह्यमयं शतस्य धारयति भुक्तेर्भम्यतिरिक्तविषये प्रामाण्यं न भूमावपि । तथा च प्रतिदेयतया मत्तो गृहीततावद्धनत्वादित्यादि भाषायां याज्ञवल्क्यः--'पश्यतोऽब्रुवतो हानिर्धनस्य दशवार्षिकी। निर्यातनादिस्थले व्यभिचारवारणायेदानीन्तनधारणाद्यपरेण भुज्यमानाया भमेविंशतिवार्षिकी' ॥ अस्य च पत्तिगम्यमपरिशोधितत्वादिविशेषणमर्थिनोऽवश्य ह. दुर्बलत्वे फलत: असदुत्तरत्वे उत्तरगणनया यावत्कालं दिस्थमास्थेयम् । तथा च प्रतिदानाद्युपन्यासेन तद. भोगों न दृश्यते तेन दशवर्षभोगादुत्सर्गतः तावदस्येति सिद्धिः प्रत्यर्थिनोक्ता भवतीति ध्येयम् । कात्यायनोऽपि प्राप्तम् । अतो यदि पूर्ववादिनः क्रमागतत्वे प्रमाणं स्पष्टमाचष्टे-'अर्थिनाऽभिहितो योऽर्थः प्रत्यर्थी यदि तं भवति तदा पूर्वचादिन एव सा । प्रमाणाभावे तुं दश- तथा । प्रपद्य कारणं अयादाधर्य भृगुरब्रवीत्' इति ॥ वर्षभोगादुत्सर्गतः प्राप्तस्वत्वस्य 'अनपायर्यादित्वात् ? आधर्य अधरत्वम् । दुर्बलत्वमिति यावत् । पूर्व तदुत्तरवादिन एव क्रियेति निर्णयः । तेनात्र क्रिया- पक्षस्येति शेषः । पूर्वपक्षदौर्बल्य उत्तरस्य प्राबल्यं निर्देशोऽपि पूर्ववादिन एवेति । तथा च कात्यायन:- अर्थत उक्तम् । अत एव नारदः-'आधर्य पर्वपक्षस्य 'प्रपद्य कारणं पूर्वमन्यद्गुरुतरं यदि । प्रतिवाद्यगतं यस्मिन्नर्थवशाद्भवेत् । विवादे साक्षिणस्तत्र प्रष्टव्याः व्यात्साध्यते तद्धि नेतरत्' । अस्याथैः--यदि गुरु- पर्ववादिनः' । अत्र साक्षिग्रहणं प्रमाणमात्रोपलक्षणम्। तरं कारणं यात्तदेवोत्तरवादिना साध्यते । तद्धि नेत- . प्रदीपकृतस्तु धार्यमाणत्वे कारणं गृहीतत्वं प्रपद्य रत्, गुरुतरकारणं विना तुल्यबलहीनबलकारणयोः यात परिशोधनादिकमिति शेषः । अपरिशोधितत्वादिकं पूर्ववादिनोक्तं साध्यते इत्यर्थः । तथा च चिरन्तन- च स्थापनाहेतुविशेषणं कण्ठरवेण शेयमित्याहुः । तन्न निबन्धेऽपि लिखितम्--'गुराव भिहिते हेतौ प्रतिवादि- व्यवहितयोजनाध्याहारयोविना कारणमनुचितत्वात् । क्रिया भवेत् । दुर्बले वादिनः प्रोक्ता तुल्ये पूर्व क्रियैव कारणं प्रपद्येत्यन्वये तमित्यस्य साकाङ्क्षत्वेनानन्वयप्रसं. च' इति ॥
*स्मृसा.९३-९५ गाञ्च । अन्ये तु प्रपद्य स्थापनाहेतुमभ्युपेत्य यत्तद्विपरीत. (४) प्रत्यवस्कन्दनं नाम 'सत्यं गृहीत' परन्तु प्रति- वचनं तत्कारणोत्तरमिति त्रितयपरमेवेदं वचन मिति दत्तं प्रतिग्रहलब्धं वा इत्यादि । यथाह नारदः-- वदन्ति । अर्थिनेति । प्रपद्य स्वीकृत्य । यद्यपि भाषार्थस्य न अत्राधिकसमबलकारणोत्तरयोः स्थापनाया आधर्यासर्वाशस्वीकारोऽत्र । संप्रतिपत्तित्वापत्तेः। कारणोक्त्या- संभवेनैतद्वाक्यस्य त्रितयविषयत्वायोग इति वाचस्पत्युक्तं नर्थक्यापाताच्च । तथापि ग्रहणेन धारणं-तेन च दूषणं कारणोत्तरस्य त्रैविध्यं तदुक्तं खण्डयद्भिरनुपदमे प्रत्यर्पणीयत्वे साध्यत्वेन प्रतिज्ञातेन ग्रहणांशमभ्युपेत्य बोद्धरिष्यते । समबलम्-'इयं भूर्मदीया क्रमागतत्वात्' प्रतिदानेन प्रतिग्रहादिना वाऽधारणं प्रत्यर्पणीयत्वाभावं इत्येकेन भाषितेऽपरोऽपि तदेवोत्तरयति सत्प्रतिपक्षरीप्रत्यर्थी साधयति । मिथ्योत्तरादत एवास्य भेदः । तत्र येति । दुर्बलं कारणोत्तरं तु ममेयं विंशतिवर्षावधि वीमि. स्मृसागतम् ।
- भूमिरमुकस्वामिनाहितत्वात्' इति भाषायां स्वामिनैव