________________
उत्तरम्
१६७
कारण यदि ग्रहणमात्र धारणे कारणं, तदा मत्तो गृहीत- तथा प्रान्यायेऽपि भाषा दृश्यते, यथा गृहीतधनधनत्वात् इति हेतुर्वाच्यो न पुनरपरिशुद्धधनत्वमपीति । प्रार्थने ममानेन सह न्याये वृत्ते जितं मया जयपत्रं उच्यते। ग्रहणाभिधानेन धारणमुत्पन्नं ज्ञाप्यते । उत्पन्नं | चेदम् । अगृहीतमृणं ददात्विति । कारणोत्तरन्तु नैवंपुनरिदानीमप्यनुवर्तते इति अपरिशोधनाभिधानेनेति । रूपमिति । ततोऽतिभिन्न एवायं प्राङ्न्यायः । उत्पत्तिमविनाश च ज्ञापयितुमभयोः सहितयोः प्रयोगः।
व्यमा.३०१ अत्रोच्यते-कारणविशेषो हि प्रत्यवस्कन्दनम् । कारणं (२) प्रपद्य कारणं अयादिति । अर्थिनोक्तमर्थ सत्यत्यनभ्युपगभ्याऽपीति सामान्यकारणं तृतीयमुत्तरम् । अत मेतदित्यभ्युपगम्य प्रत्यर्पितमित्यादिकारणाभिधानेन यदि एव-'सत्यानृते कारणं च प्रान्यायश्चोत्तरं पृथक् । इति पूर्वपक्षमवस्कन्दति प्रत्यर्थी तदा तदुत्तरं प्रत्यवस्कन्दनं कारणमेव निर्दिशति । अत एव जितेन्द्रियेण प्रपद्येत्युप- भवतीत्यर्थः ।
व्यक.२९ लक्षणं इत्युक्तम् । दीक्षितप्रभृतिभिस्तु प्रतिपाद्येति व्याख्या- (३) अयमर्थः-अर्थिना स्वसाध्यसिद्धौ यो हेतुतम् । तथा व्यास:- 'कारणे स्यादवस्कन्दो मिथ्या स्यात्सा- रुक्तः, प्रत्यर्थी तं तथा प्रपद्य प्रतीत्य हेतोः सिद्धत्वमध्यनिहुतिः' । बलवत्तरकारणोपन्यासादेवास्य दुर्बल- सिद्धत्वं वाऽनाहत्यान्यदेव साध्यविपरीतहेतुरूपं कारणं कारणोत्तरत्वमेव । यथा मदीयेयं क्रमागता भूरिति भाषायां ब्रूयात्तत्कारणोत्तरं पूर्ववादिनः साध्यस्य प्रत्यवस्कन्दनात् मदीयेयं क्रमागतेति तुल्यरूपं कारणोत्तरम् । तथा मदी- प्रत्यवस्कन्दनं भवति । यत्तु प्रपद्य कारणमिति स्वीकृत्य याधिकृता भूरिति चिरं चोपभुक्ता देशान्तरोपस्थिततया कारणमिति व्याख्यातं तन्न; सकलकारणव्यापकत्वात् । पञ्चवर्षाणि नोपभुक्तेति भाषायां मया पञ्चमे वर्षे अधिकृता | न हि वक्ष्यमाणतुल्यबलहीनबलयोः कारणोत्तरयोः भुक्ता तु पञ्चवर्षाणि इति दुर्बलं कारणम् । 'आधौ प्रतिग्रहे | हेतुस्वीकारोऽस्ति । अतः साध्यविपरीतकारणाभिधानं क्रीते पूर्वा तु बलवत्तरा' इति वचनात् । यत्तु दुर्बलो- कारणोत्तरमित्येव सकलकारणव्यापकलक्षणम् । अत एव दाहरणं तार्किकंमन्यस्य योग्लोकस्य मदीयेयं क्रमागता सापदेशमिथ्योत्तरेणापि सह कारणोत्तर(स्य) साम्येऽपि भूरिति भाषायां 'मदीयेयं, दशवर्षभुज्यमानत्वात्' इति भेदो बोद्धव्यः । ननु कतरत्पुनरिदं हेतुदूषणम् ? श्रीकरोदाहरणस्वीकरणं तदसंगतम् । दशवर्षभोगस्य | उच्यते-नैकमिदं दूषणम् । कारणस्वरूपभेदेन दूषणभूमिगतवत्वोत्पत्ती ज्ञप्तौ तु कारणत्वस्यैवाभावात् कथं | भेदात् । तथा हि त्रिविधं कारणं भवति, बलवत्तल्यदुर्बलकारणोदाहरणता । आधिग्रहणस्य तु कारणत्वे | बलं दुर्बलं च । यत्र शतं धारयति गृहीतत्वादित्युक्ते सत्येव दुर्बलत्वम् । पूर्वाधिविरोधेन कार्यशक्तिप्रतिबन्धः नाहं शतं धारयामि परिशोधितत्वादित्यभिधीयते त तस्मात् सर्व तावद्युक्तम् । सहेनुकसाध्यापहारमात्रेणैव बलवत्कारणोत्तरम् । इदं च विशेषणासिद्धिर्नाशभिथ्योत्तरता पूर्ववाद्युक्तकारणमपहृत्याभ्युपगमाभियोग- हेतुदूषणमपरिशोधितविशेषणस्यानुक्तत्वे ऽप्यर्थलभ्यत्वानिस्ताराय भावरूपकारणाभिधानात् कारणोत्तरता, द्भवति । तद सिद्धिः धारणस्य च विपरीतकारणं परितद्विशेषस्तु प्रत्यवस्कन्दनम् । सापदेशमिथ्याऽपि कारण- शोधनमेवेति भवति । कारणोत्तरं चेति । अत्र बलवत्कारमेव । ननु तर्हि प्रान्यायोऽपि कारण स्यात् उभयरूप- णोत्तरवादिन एव क्रियानिर्देशः । तथा च नारदः-- कारणाभिधानात् । उच्यते । न जयः कारणमपधार्य- 'आधर्य पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत् । विवादे माणत्वे किन्तु ग्रहणं परिशोधनं वा । जयस्त्वेतयोरन्य- साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः' ॥ तुल्यबलं च तरधारण प्रमाणमात्र, तथा प्राङ्न्याये च पराजये च कारणोत्तरं यत्र मदीयेयं भूमिः क्रमागतत्वादित्युक्ते उत्तरं भवति । तथा स्त्रीसंग्रहणे पूर्वमभियुक्तस्य पुनर- प्रतिवाद्यपि यदि तथैव वदति मदीयेयं भमिः क्रमागतभियोगे पूर्वमेवाऽहमनेनाऽस्मिन् विषये अभियुक्तो जितो त्वादिति । अत्र विरुद्धव्यभिचारिहेतुद्वयोपनिपाते सति राजनि निवेद्य दण्डितश्चेत्यत्र दण्डदण्डिकाकबालश्च संशयादैकान्तिक निर्णयाभावादनैकान्तिकं नाम हेतु प्रमाणम् (?) अतः कथं पुनरपि मामभियुङ्क्त इति । दूषणम् । यस्य परैः प्रकरणसममित्यभिधानम् । अत्र