________________
१६६
व्यवहारकाण्डम्
सद्योविवादविषयाः
(२) प्रतिपद्यते अङ्गीकरोति तं साध्याथै तथा । साहसस्तेयपारुष्यगोऽभिशापे तथात्यये ।
व्यत.२०७ भूमौ विवादयेत् क्षिप्रमकालेऽपि बृहस्पतिः ॥
प्रत्यवस्कन्दनोत्तरम् (१) अकालोऽत्र न विवादसमयो यथा कृषीवलानां अर्थिनाऽभिहितो योऽर्थः प्रत्यर्थी यदि तं तथा । बीजवपनसंग्रहणकालः।
व्यक.२८ प्रपद्य कारणं ब्रूयात्प्रत्यवस्कन्दनं हि तत् ।। (२) अभिशापान्तो द्वन्द्वैकवद्भावः । अकाले रात्र्या- (१) भाषार्थ तथाविधं प्रपद्याङ्गीकृत्य यदि तदवदावपि । बृहस्पतिरिदमाहेत्यर्थः। . व्यप्र.१०५ स्कन्दनं ब्रूयात् तदा प्रत्यवस्कन्दनं भवति । यथा सत्यं सदुत्तरस्वरूपम्
मया त्वत्तः शतमृणत्वेन गृहीतं किन्तु तत् शुद्धम् । तत्र पक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् ।। ग्रहणस्य सिद्धत्वात् अपरिशोधनस्याग्रहणवत् ज्ञापयितुअव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ।। मशक्यत्वात् पूर्वपक्षस्याधानं उत्तरगतं तु परिचतुर्विधमुत्तरम्
शोधनमेव ज्ञाप्यमिति तदेव बलवद् अतः कथं 'मिथ्या संप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा। कारणोत्तरमपरं भणसि? ननु प्रपद्येति कोऽर्थः, किं प्रान्यायश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभिः॥ साध्यं प्रपद्य, हेतुं वा उभयं वा? न वा तत्साध्यं, . मिथ्योत्तरम्
साधारणाङ्गीकारे सत्योत्तरतापत्तेः । नापि हेतुं गृहीत. अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् ।। धनत्वे सत्यपरिशुद्धधनत्वादिति विशिष्टं हेतुमङ्गीकृत्य मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥
परिशोधनाधानेन परस्परविरोधादाभासतापत्तेः । अत अभियुज्यते इत्यभियोगः सहेतुकं साध्यं, तस्या- एवोभयं प्रपद्येति पराकृतम् । न च ऋणग्रहणं हेतोरेकदेशपन्हवमित्यर्थः।
+व्यमा.३०१
मङ्गीकृत्येति वाच्यम् । तदीयं तद्धनमित्युपगम्य न मया संप्रतिपत्त्युत्तरम्
तत् गृहीतमित्यस्यापि प्रत्यवस्कन्दनापत्तेः तदीयधनस्याश्रुत्वाऽभियोगं प्रत्यर्थी यदि तं प्रतिपद्यते। ऽपि हेत्वैकदेशत्वात् , तस्मात् प्रपद्येति प्रतिपद्य भाषार्थ, सा तु संप्रतिपत्तिः स्यात् शास्त्रविद्भिरुदाहृता ।।
यदभियोगनिस्ताराय कारणाभिधानं प्रत्यवस्कन्दनं, (१) सम्यगुत्तरत्वेऽपि पराजयः स्वोक्तितो निर्विवादः। पूर्वपक्षावस्कन्दनात्। अत एव 'पूर्वपक्षश्रुतार्थस्तु' तथा
व्यमा.३०० । 'श्रुत्वा भाषार्थमिति' प्रतिपत्तिमेव निर्दिशति । उच्यते ।
प्रपद्येति अभ्युपगम्य इत्येवार्थः । मदीयं धनमृणतया * व्याख्यासंग्रहः नारदे (पृ. १६२) द्रष्टव्यः । + सेतु. व्यमावत् ।
गृहीतं अपरिशुद्धं च त्वयेति ग्रहणमेव हि धारणो(१) व्यक.२७ विवादयेत् (च पादपे) बृहस्पतिकात्यायनौः त्पत्तौ (१) केवलं धार्यमाणत्वस्य (?) तु परिशोधनं भवति पमा.७१, व्यप्र.१०५ बृहस्पतिकात्यायनौ.
न वा । न पुनरपरिशोधनादेव धार्यमाणता । न च (२) व्यमा.२९९ नारदबृहस्पती.
ग्रहणस्य निरपेक्षस्य धारणकारणे सति कश्चिद्विरोधो, (३) व्यक.२८ ; व्यसा.२४. (४) व्यमा.३०१ हवम् व्यभिचाराभावात् । उपपन्नस्य (?) धार्यमाणं परिशोधना(हुतिम् ); व्यक.२८ दप (तु नि); पमा.७२ व्यकवत् ; द्विनश्यति । अपरिशोधनं च तदनुपालयतीति ग्रहणकारणव्यत.२०६ नारदः; व्यसौ.२४ तत्तु (तं तु); सेतु. १०६ मभ्यपगम्योत्तरं भवति, प्रत्यवस्कन्दनमुत्तरमस्ति तृतीयं नारदः; समु.२१.
(५) व्यमा.३००; व्यक.२८ त्वा (ता) तं प्रति (तत्वं (१) व्यमा.३०१, पमा.७२; व्यचि.२०; व्यत.२०७; प्र) स्यात् (तु); पमा.७२ तं (तत्) स्यात् (तु); स्मृचि.३९ चन्द्र.११६; व्यसौ.२४,२९ऽभिहि (लेखि); वीमि.२१७ तं प्रति (तत्वं प्र) स्यात् (तु) कात्यायनः; व्यत.२०७ पद्य विता.६५ हि तत् (स्मृतम्) कात्यायनः; राकौ.३९१ (पाद्य); व्यसौ.२४ स्मृचिवत् ; सेतु.१०६-१०७ पद्य (षेध); व्यसौवत्; सेतु.१०७; प्रका.२७ वितावत् ; समु.२१ प्रका.२७ स्यात् (तु) नारदः; समु.२१ स्यात् (च). व्यसौवत् .