________________
उत्तरम
बृहस्पतिः
। अर्थापकर्षणं दण्डस्ताडनं बन्धनं तथा । उत्तरलेखकाल:
उत्तरानुक्तौ दण्डः 'विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते । उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः । प्रतिज्ञार्थे स्थिरीभूते लेखयेदुत्तरं ततः ॥ अतिक्रान्ते सप्तरात्रे जितोऽसौ दण्डमर्हति ॥ (१) यदि भाषाऽहो, अनर्हत्वे त्व भियोगासमुद्भवात्, उभयैरुपायैर्मदुभिःखरैश्च ।
अप.१७ किंविधार्थमुत्तरं वाच्यम् ? तदाह बृहस्पतिः-विनिश्चिते
____ उत्तरानुक्तौ अदण्ड्याः इति।
. व्यमा.२९८ उन्मत्तमत्तनिधूता महापातकदृषिताः । (२) विनिश्चिते स्वरूपतोऽवधारिते । ग्राह्याग्राह्य- जडान्धवृद्धस्त्रीबाला विज्ञेयाः स्युनिरुत्तराः ॥ विशेषित इति । उपादेयविशेषणोपादाने हेयविशेषणे (१) अनुत्तराः व्यवहारायोग्यत्वेनाऽदाप्योत्तराः । ह्यनेन च पूर्वपक्षे विशिष्टत्वेन च ज्ञापिते सति
व्यक.३१ प्रतिज्ञार्थं स्थिरे जाते उत्तरं लेखयेदित्यर्थः । व्यक.२६ (२) उन्मत्तादयस्तु सुज्ञपरद्वारेणोत्तरं दापयितव्या (३) वादिना निश्चितस्यापि पक्षस्य पुनः प्राइविवा- इत्यर्थः।
व्यचि.२५ कादिभिर्विचार्य कृतस्थैर्ये ततस्तत्पक्षस्योत्तरं प्रतिवादी
उत्तरदाने कालावधिविचार : लेखयेदित्यर्थः।
शालीनत्वाद्भयार्तत्वात्प्रत्यर्थी स्मृतिविभ्रमात । (४) लेखयेदिति वाचयेदित्यस्याप्युपलक्षणम् । वाच- कालं प्रार्थयते यत्र तत्रेमं लब्धुमर्हति ।। नपूर्वकत्वाल्लेखनस्य ।
___ व्यप्र.५४ एकाहत्र्यहपञ्चाहसप्ताहं पक्षमेव वा । ऐककाले समातीते प्रत्यर्थी सभ्यसंनिधौ। मासं ऋतुत्रयं वर्ष लभते शक्त्यपेक्षया ।। पूर्वपक्षाक्षरसमं लेखयेदुत्तरं ततः ।।
कार्यानुगुणां शक्ति सम्यगालोक्य कालो दातब्ध एवं व्यवस्थापितान्यतमकाले संप्राप्ते पूर्वपक्षा- न तु प्रत्यार्थितामात्रेण प्रदेयः कालभेदविधानानपपत्तेः क्षरार्थस्यान्यूनानतिरिक्तमुत्तरं लेख्यमित्याह बृहस्पति:
व्यमा.२९८ एककाले इति।
स्मृच.४२
(दानं दण्डस्ताडनबन्धने); चन्द्र.११९ प्रिय (दया); व्यसी. • उत्तरदापनोपायाः
२८; व्यप्र.५६ रतु (स्तू ); व्यउ.३७ व्यप्रवत् . पूर्वपक्षे यथार्थे तु न दद्यात् उत्तरं तु यः। (१) अप.२१७ उपायैश्चोयमानस्तु (उभयैश्चोथमानेऽपि);
प्रत्यर्थी दापनीयः स्यात् सामादिभिरुपक्रमैः॥ व्यक.३१; व्यचि.२५ चोद्य (देश्य); व्यनि.; चन्द्र.१२०; "प्रियपूर्व वचः साम भेदस्तु भयदर्शनम्। व्यसौ.२८; व्यप्र.५६ उपा (उभ); व्यउ.३ ७ व्यप्रवत् . (१) शुनी.४।६३४ शेषि (शोधि); व्यमा.२९८ शेषि
(२) अप.२७न्ध... ला तिवृद्धवालाश्च) स्युः (तु); व्यक. (शोधि); अप.२७ थे (ते): २।१२; व्यक.२६; स्मृच.४१,
३१ धूता (धूत) न्ध... ला (तिवृद्धवालाश्च) स्युः (ते); पमा.
२ पमा.६८; व्यचि.१५ व्यमावत् ; स्मृचि.३८-३९; सवि.
६८ न्ध ...ला (तिवृद्धवालाश्च); व्यचि.२५ उत्तरार्धं व्यकवत् ; ९० थे (ते); व्यसौ.२२; व्यप्र.५४ व्यमावत् ; व्यउ.३७ .
व्यनि. स्युः (तु) कात्यायनः; व्यसौ.२८ न्ध ...ला (पविद्धा व्यमावत् ; प्रका.२५; समु.१९; विव्य.६ व्यमावत् .
बालाश्च) स्युः (ते); प्रका.२५ धूता (धूत) स्युः (च); समु. (२) स्मृच.४२; प्रका.२७; समु.२१ ती (या).
१८ निधूता (धूर्ताश्च) न्ध ... ला (तिवृद्धबालाश्च) स्युः (त): (३) अप.२१७ थे (थ) थर्थी (क्षी); व्यक.३० थे (0); २२ धूता (धूत) कात्यायनः. पमा.६९; व्यचि.२५ थे (थ); व्यनि. थे (र्थ); सवि.९८ (३) अप.२।१२ तत्वात् (त्तद्वत् ); व्यक.२६; स्मृचि. थें (3) तु यः (यदा); व्यसौ.२८ व्यप्र.५५ थे (थ); व्यउ. ३९; व्यसौ.२२ र्तत्वात् (र्तो वा); व्यप्र..१०३. ३७ थे (थ).
(४) व्यमा.२९८ ऋतुत्रयं (चतुस्त्रयं); व्यक.२६ बाह ' (४) अप.२।७; व्यक.३० भेदस्तु (भेदनं) अर्थाप (चाह); व्यचि.१६ वर्ष (वापि); स्मृचि.३९ च्य (थ);व्यसौ. (अथोऽथ); पमा.६९; व्यचि.२५; व्यनि. दण्ड ... तथा ! २२ चाह (चाह) वा (च); व्यप्र.१०३, विव्य.६ ऋतु(चर्तु).