SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १६४ व्यवहारकाण्डम् (१) तत्र मिथ्या अर्थिलिखितभाषार्थस्यापह्नवः। मिथ्यात्वे पूर्ववादिन एव क्रियानिर्देशः। तदुक्तं-मिथ्योइयं च मिथ्याऽपि चतुर्विधा दृष्टा --'मिथ्यैतन्नाऽभि- त्तरे पूर्ववादिनः । तथा हि-असंनिधानजन्माभावौ जानामि तदा तत्र न संनिधिः । अजातश्चास्मि तत्काले ' अभावरूपौ, ग्रहणं च भावरूपं, भावाऽभावयोरभावस्य एवं मिथ्या चतुर्विधा' ॥ संप्रतिपत्तिस्तु भाषार्थस्य सुकरप्रतिपादनत्वात् । किं च असंनिधानजन्माभावाभ्यां कल्पसमर्थना । प्रत्यवस्कन्दनं वादिन एव सकारणं व्यापकनिवृत्त्या व्याप्यग्रहण निवृत्तिः । पूर्ववादिना प्रत्यभियोगवादिनः । प्राङ्न्यायविधिसिद्धिः ममायं पूर्व- च साक्षादेव ग्रहणं प्रतिपाद्य अतस्तदेव युक्तम् । कि मेवाऽस्मिन्नर्थेऽमुकामुककुलजस्याग्रे पराजित इति प्रति- च यद्युत्तरवादिना असंनिधानजन्माभावौ प्रतिपादयितुं वादिवचनम् । एवं चतुर्विधोत्तरलक्षणं दर्शितमिति । न शक्येते तथापि संदेहः । न हि तत्काले स्थितो जातो अभा.२० वा अवश्यं गृह्णाति । धर्मव्यवहारे छलं निरसनीयमिति (२) इत्थंभूतलक्षणे चेयं तृतीया। , स्मृच.४३ पूर्ववादिन एव क्रियादानम्। स्मृसा.९२ ९३ 'मिथ्या च विपरीतं च पुनः शब्दसमागतम। (२) मिथ्यैतदिति शब्दतो, नाभिजानामीत्यादिकमर्थपूर्वपक्षार्थसंबन्धमुत्तरं स्याच्चतुर्विधम् ॥ तोऽपन्हवः । तथा च कात्यायन:-'श्रुत्या भाषार्थम अथ परकीयश्लोकोऽत्रैव मूलग्रन्थे लिखितो दृष्टः। न्यस्तु यदि तं प्रतिषेधति । अर्थतः शब्दतो वाऽपि सोऽपि चतुर्विधोत्तरवादी, कष्टव्याख्यानश्च भविष्यति मिथ्या तज्ज्ञेयमुत्तरम्' ॥ त्वं मह्य धारयसीति प्रतिज्ञायांन भावः । तथाऽपि लिख्यत इति । तत्र मिथ्या सूक्ता गृहीतमिति शब्दतः। कालविशेषगर्भायां तस्यां सत्यां कृतैव । विपरीतमिति मिथ्याया विपरीतं संप्रतिपत्त्युत्तरं तदा नाहं जात' इति अर्थतः । देशकालविशेषगर्भायां भवति । पुनरिति पुनरपि विपरीतं वादिन एव प्रत्य- 'तदा तत्र नाहमासम्' इत्यप्यर्थतः । देशादिमत्यां वस्कन्दनोत्तरमित्यर्थः । चतुर्थ चोत्तरं शब्दसमागम- ' तच्छून्यायां वा न जानामीत्यर्थत एव, योग्याम्मरणे मुक्तम् । तत्र वलिताभिप्रायेणाप्तोपदेशः शब्दसमागम नार्थतस्तदग्रहणप्रतिपादनात् । अत्र चरमत्रयं ग्रहणाउक्तः । तेन पुनराप्तोपदेशः शब्दसमागमः प्राङन्या- वस्कन्दनमुखेन ग्रहणाभावप्रतिपादकं सापदेशमिथ्योत्तरयोत्तरमुक्तम् । एतेषां चतुर्णा यदि पूर्वपक्षार्थसंबद्धं भवति मात्रम् । आद्यं मिथ्योत्तरमात्रम् ।' व्यत.२०७ तत्तदुत्तरं प्रतिवादिना दातव्यमिति। अभा.२०-२१ प्रत्यवरकन्दनलक्षणम् . चतुर्विधं मिथ्योत्तरम् अर्थिना लिखितो योऽर्थः प्रत्यर्थी यदि तं तथा । 'मिध्यैतन्नाभिजानामि मम तत्र न संनिधिः। प्रपद्य कारणं ब्रूयात्प्रत्यवस्कन्दनं स्मृतम् ॥ अजातश्चास्मि तत्काल एवं मिथ्या चतुर्विधम्॥ यथार्थमुत्तरं दद्यादददद् दापयेन्नृपः । (१) मिथ्यैतदिति शब्दत इत्यस्योदाहरणम् । शिष्टं सामभेदादिभिर्माणैर्यावत्सोऽर्थः समुद्धृतः ।। अर्थत इत्यस्य । ज्ञानसमर्थ एवाहं तत्काले न जानामि, ---- तथा तत्काले तद्देशे स्थित एव न, कुतस्तद्देशे ग्रहणं, . * सेतो व्यवहारतत्वमेवोद्धृतम् । तथा तत्काले अहं न जातः, दूरं ग्रहणमिति । अर्थात् ४ व्याख्यासंग्रहः बृहस्पतौ द्रष्टव्यः । ग्रहणाभावप्रतिपादनं प्रकारत्रयेण । अत्र चतुर्विधस्यापि (१) शुनी.४।६४५ योऽ(ख) स्मृतम् (हि तत्); मिता. २७ अप.२१७; व्यक.२८ लि (ले) तं (तत्); स्मृच.४३; (१) नास्मृ.२।४ गतम् (गमम् ); अभा.२०. स्मृसा.९३ लिखि (भिहि); व्यचि.२९ लिखि (भिहि) प्रत्य - वस्कन्दनं स्मृतम् (आधर्य भृगुरब्रवीत् ); व्यनि. स्मृतम् (हि (२) नास्मृ.२१५; अभा.२० मम (तदा) धम् (धा); , ___ तत्) मनुः; स्मृचि.४०; सवि.९३ त्यर्थी यदि तं (प्रत्यर्थिस्मृसा.९२ धम् (धा); स्मृचि.३९ जात (शात) धम् (धा); गदित); व्यप्र.५८ लि (ले); व्यउ.३९; व्यम.८; प्रकार व्यत.२०७ ल एवं (ले इति) व्यासनारदौ; सेतु.१०६ धम् २७. (२) स्मृच.४६, सवि.९८ दददद् (दथ तद् ) पू. (धा) शेषं व्यतवत् , व्यासनारदौ. | स्मृतिः; प्रका.२९; समु.२२.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy