________________
उत्तरम्
१६३
शतस्य व्यापकमभिव्यापकं तथा चामत्रगृहीतम च परिशोधितमित्यपि मिथ्याकारणघटितमुत्तरं पक्षाभिव्याप कत्वात् संगृह्यत एवेत्यन्ये । व्यचि. १७-१८
(६) पक्षस्य भाषार्थस्य व्यापक आच्छादकम् । अभियोगप्रतिकूलमिति यावत् । अत एव - 'पूर्वपक्षार्थसंवन्धं प्रतिपक्ष निवेदयेत्' इत्युक्तम् । न च चिप्रति। पत्या न्यायार्थमागतस्य धारयसीत्यभियुक्तस्य धारया संप्रतिपत्तेः कथमुत्तरत्वम् ? अभियोगाऽप्रतिकूल त्यादिति वाच्यम् । भाषाषादिनो मूर्खत्येनापटुकरणतया वा कदाचिद्भाषाभिवादादेवायं हीयते इति भाषाविमर्षपर्यन्तं विप्रतिपन्नस्याप्युत्तरवादिनो माषार्थं सम्यगवगम्य तन्निषेधार्थं सम्यगुत्तरासंभवात् । विद्वत्सभायां च अस त्यवचनमत्यन्ताधर्म कारकम् । परोक्तिपराजये च प वादिना च वैरमित्यादि प्रतिसंदधतः संप्रतिपत्तेरुतरत्वं संभवत्येव । एवं एतेभ्य एवानिस्तारात् साध्यत्वेनोपदिशस्य पक्षस्य सिद्धत्वेनोपन्यासेन साध्यत्वे निवारणात् सिद्धसाधनेनापि वादिनः प्रत्यवस्थानाच्चोत्तरत्वं संप्रतिपत्तेः सिद्धमिति । सारं प्रकृतोपयोगि । व्यत. २०६ (७) अव्याख्यागम्यं अप्रसिद्धदेशभाषाभिधानेनामसिद्धार्थपदष्टिविभक्तिसमासव्यय हित योजनाच्य
"
(३) मिता, टीका अश्लिष्टविभक्तिसमासेति । टिं श्लिष्टं संबद्धं युक्तमदुष्टमिति यावत् अलिष्टं दुष्टं विभक्ति समास विभक्तिसमासो अष्टीच तो विभक्तिसमासौ च । अध्याहारेण सह वर्तत इति साध्याहारम् । अश्लिष्टविभक्तिसमासाभ्यां साध्याहारेण च पदभिधानं ततादर्श तेनेति समासः । सुयो. २१७ (४) पञ्चस्य व्यापकमिति । स्वपचव्यापकं यथा-मम सुवणं हिरण्यं रजतं धारयतीति । परेणोक्तं सुवर्णमात्रपरिगीति शोधनेन पितयमपि न धारयामि इत्युत्तरं पक्षाध्यापकम् । त्रितयमपि परिशोधितमिति पक्षस्य व्यापकम् । सारमिति प्रकृतोपयोगि । न तु साधर्म्यवैधम्र्म्यमात्रेण प्रत्ययस्थानम् । असंदिग्धमिति । संदिग्धं लिखितं यथामस्तं गृहीतमेव वा न तु गृहीतं परिशोधितं वा अनाकुलमिति, परस्परविरुद्धार्थपदजातरहितम् । अव्याख्यागम्यमिति व्यक्तार्थ, अनध्याहारेण गौण्या
या वा कृत्या अपेक्षितार्थप्रतिपादकम् । पूर्वपक्षस्य व्यापक माच्छादकमिति कल्पतरुः । यच्च पक्षस्य पूर्वपक्षस्य व्यापकमिति व्याख्यानं तदयुक्तम् । उत्तरं नाम पूर्वपक्षहेतुदूपणम् । न च सकलपक्षव्यापकमेव परं दूषणं भवति । भागासिध्यादीनामपणत्वप्रसङ्गात् । किंच
यदि सुवर्णवस्त्ररजतानि गृहीत्वा सुवर्णमात्रे परिशोधिते वधारणकल्पनाविपरिणामसाध्याहाराभिधानेन वा यत् +व्यप्र. ५५
क्लिष्टव्याख्यानेन दुर्गमार्थं न भवति । चतुर्विधमुत्तरम् 'मिथ्या संप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा । प्राङ्न्यायविधिसाध्यं वा उत्तरं स्याच्चतुर्विधम् ॥
+ शेषं मितावत् । व्यउ व्यप्रवत् ।
यदि त्रयमपि प्रार्थयति तदा किमुत्तरं दातव्यम् । न तावत्सकलपक्षव्यापकं कारणोत्तरं सकलस्यापरिशोधितत्वात् । नाऽपि मिथ्योत्तरं त्रितयस्यापि गृहीतत्वात् । गावं सकलपूर्वपक्षव्यापकमेव कारणोत्तरं दातव्यम् । यत् त्रितयं गृहीतं किन्तु सुवर्ण न धारयामि, परिशोधितत्वात् । अतो यदि त्रितयं न धारयामीत्युक्वा सुवर्णपरिशोधनमात्रं कारणमुच्यते तदैव स्वपक्षस्य त्रितयसाधारणस्य सुवर्णमात्रपरिशोधनस्याव्यापकत्वादुत्तराभासत्वमिति । अत एव पूर्वपक्षसंबद्ध मात्रमेवोत्तरं न तु व्यापकम् । तथा चोक्तम् पूर्वपक्षार्थसंवन्धं प्रतिपक्षं निवेदयेत्' । इति कात्यायनेनापि प्रकृतार्थासंबन्धमात्रेणैव उत्तराभासत्वमुक्तम् । स्मृसा.८८.८९ १) असदिग्धं उच्यमानं सत् निश्चीयमानम् । नव्यास्तु पक्षस्य स्वप्रतिज्ञातस्याधार्यमाणत्वादेर्व्यापकं साध्यमित्याहुः । पक्षस्य धार्यमाणत्वे साध्ये पक्षीकृतस्य
(१) नार. २१४ (मिया संप्रतिपतिर्वा प्रत्ययस्वयमेव वा); अभा. २० साध्यं (सिद्धया) शेषं नास्मृवत् व्यमा ३०० त्तिश्च (त्या वा) नं तथा (नेन वा ) साध्यं (सिद्धया) उत्त.... विधम् (वाचन प्रतिवादिनं) अप. २७ नं सभा (मेन या) विश्वत्वावा) सायं (सिद्धया) स्यात् (प्रा): स्मृच.४३ त्तिश्च (त्या च) नं तथा ( नेन च ) साध्यं वा उ ( सिद्धया चाप्यु); पमा. ७२ (शाम्यायश्चोतरा प्रोसाथत्वारः शास्त्रवेदिभिः); स्मृसा. ९२ त्तिश्च (त्तिभ्यां) नं तथा (नेन वा) साध्यं वा (सिच्या च) व्यतः २०६ चि (सिल) न्याय (न्याया:) शेषं पमावत् चन्द्र. ११५ पमावत् सेतु. १०६ पमावत्; प्रका. २७ स्मृचवत् समु.२१ स्मृचवत् .