________________
१६२
व्यवहारकाण्डम्
गेहनत्वाद्विवादानामसामर्थ्यात्स्मृतेरपि। 'गोभूहिरण्यस्त्रीस्तेयपारुष्यात्ययिकेषु च। ऋणादिषु हरेत्कालं कामं तत्वबुभुत्सया ॥ साहसेष्वभिशापे च सद्य एव विवादयेत् ॥
(१) विवादानां गहनत्वात् , लोकानां च व्यग्रतया | (१) ऋणादिषु मध्यपतितत्वादेष्वपि कालहरणे प्राते चिरवृत्तप्रयोजनस्मरणस्य असामर्थ्यात् , ऋणादिषु व्यव- तदपवादः क्रियते । एतेषु पुनर्व्यवहारविशेषेषु सद्य हारेषु उत्तरवादिनः उत्तरकालं दद्यात् । काममेवमपि एवोत्तरं दापयेदिति।
अभा.१३ भवति । तत्वबुभुत्सया सद्भावबोधार्थ बोद्भुमिच्छा । (२) अभिशापः पापाभिशसनम् । तस्य पारुष्य बुभुत्सा। अभा.१३ त्वेऽप्यादरार्थे पुनर्वचनम् ।
स्मृच.४१ (२) यदा संकुल: पूर्वपक्षो भवति तदा गहनत्वान्न (३) अभिशापः वधानुशंसनम् । सवि.९१ शक्यते ग्रहीतुमनाकुलो विलुप्तक्रमोऽपि गृहीतः प्रति- (४) गवादिषु प्रत्यहं फल निवृत्तः । स्तेयादिषु महा. वचनकाले महत्त्वान्न शक्यते सर्वेण स्मर्तमिति स्मत्य- दोषत्वात् । आत्ययिकमतिपाति । अभिशापोऽभिशंसन्तरस्यार्थः। .
मेधा.८५६ नम् । तयोरसंव्यवहार्यत्वात् 'पतितं पतितेत्यादिना । (३) ऋणादिषु ऋणादानादिविवादपदेष्वित्यर्थः। अन्येषां च तत्संबन्धे प्रत्यवायात् तस्मिन्नेवाहन्युत्तरं स्मच.४२ दापयेत् ।
. नाभा.१।३९ शालीनत्वाद्भयार्तत्वात् प्रत्यर्थी स्मृतिविभ्रमात् ।
सदुत्तरस्वरूपम् कालं प्रार्थयते यत्र तत्र तं लब्धुमर्हति ॥ पंक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् । ऎकाहं व्यहपश्चाहं सप्ताहं पक्षमेव वा। अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥ मासं मासत्रयं वर्षे लभते शक्त्यपेक्षया ।। (१) पक्षस्य व्यापकं निराकरणसमर्थम् । सारं न्याय्यं पैश्चाहं नववर्षे स्याद्दशाहं विंशतौ भवेत् । न्यायादनपेतम् । असंदिग्ध सन्देहरहितम् । अनाकुलं मासाधे पञ्चविंशत्यां मासस्त्रिंशत्समास्वपि ॥ पूर्वापराऽविरुद्धम् । अव्याख्यागम्यं अप्रसिद्धप्रद. त्रिपक्षं परतो देयं विवादे वदतां नृणाम् ॥ प्रयोगेण, दुःश्लिष्टविभक्तिसमासाध्याहाराभिधानेन वा समातीते दिनं देयं त्रिरात्रं तु षडब्दिके। अन्यदेशभाषाभिधानेन वा यत् व्याख्येयाथै न भवति द्व्यब्दे त्रिरात्रमेव स्यात् सप्ताहं द्वादशाब्दिके।। । तत्सदुत्तरम् ।
Xमिता.१७ xनाभा. अभावत् ।
(२) सारं दृढम् । असंदिग्धं असंकीर्णम् ।+अप.२१७ (मवे); चन्द्र.११३ (लभेतासौ द्विपक्षं वा मास सार्धमथापि
* व्यप्र. स्मृचवत् । वा) उत्त.; प्रका.२६; समु.२०. (१) नासं.
४ व्यक., विता. मितागतम् । , + शेषं मितागतम् । ११३८; नास्मृ.११४४; अभा.१३; विश्व. २०१२
(१) नासं.१९३९, नास्मृ.१।४५ पारुष्या (वाग्दण्डा); असामर्धा (क्षणिकत्वा); मेधा.८।५६व्यमा.२९८ कामं
अभा.१३ पारुष्या (बाग्दण्डा) अभि (अधि); व्यक.२८; (काल); गौमि.१३१२८ स्मृच.४२; पमा.७१; व्यचि.१६
स्मृच.४१स्मृचि.३९, सवि.९१, व्यसौ.२३ गोभू (भगो) व्यत.२०५ त्स (क्ष); वीमि.२।१२ उत्त.; व्यप्र.१०४;
पारु ...पु (वाक्पारुष्यात्ययेषु); ब्यप्र.१०४; प्रका.२५, प्रका.२६; समु.२०. (२) पमा.७०; व्यनि. शा (का) तत्वात् (दापि) त्र तं
समु.२०. (दैवं); प्रका.२६ तत्वात् (दापि); समु.२० प्रकावत् .
(२) शुनी.४।६३६-६३७ दुत्त...दुः (निर्दृष्टं प्रतिवादिना); (३) पमा.७० मासत्रयं (चतुष्टयं); व्यनि. व्यह...पक्ष । मिता.२१७; व्यमा.२९९ नारदबृहस्पती; अप.२१७; व्यक. (व्यहं व्यहं पञ्च सप्ताह); प्रका.२६ एकाहं (एकाह);समु.२०. २८ नारदप्रजापती; स्मृसा.८८ तदु (वमु); व्यचि.१७: " (४) व्यनि.; प्रका.२६ मासः (मासं); समु.२० प्रका- व्यनि. अना (निरा) तदु (वमु); स्मृचि.३९; नृप्र.६; वत् . (५) व्यनि.; प्रका.२७ वादे (वाद); समु.२० प्रका- व्यत.२०६ तदु (वमु); व्यसौ.२४; वीमि.२१७ पक्ष (पत्र); वत् . (६) व्यनि.; प्रका.२६ तीते (नीते) त्रिरात्र (दिरात्र व्यप्र.५५ नारदप्रजापती; व्यउ.३७; ब्यम.७; विता.६२; ब्दिके (ब्दके); समु.२०.
राको.३९० क्रमेण याज्ञवल्क्यः ; सेतु.१०५ व्यतबत् .