________________
उत्तरम्
१६१
पृथक् बचनमादरार्थम् । अत्ययो विनाशः । एषु विष- हितः । तथा भाषायाः पूर्वपक्षसंज्ञा । तदुत्तरस्य प्रतिपक्षयेषु स्त्रीविषये च सद्यस्तदहरेव विवादयेयवहारं पश्येत्। संज्ञा । आर्थिना लिखिते-'पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदउक्तविषयादन्यत्र यद्युत्तरवादी सद्यो नोत्तरं दातुमिच्छति नन्तरम् । पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेशयेत्' । उत्तरं क्रिन्तु कालान्तरे तदा तदिच्छातोऽन्योऽप्युत्तरस्य कालो दद्यादित्यर्थः ।।
अभा.२० भवति ।
अप. (२) वादिनोक्तस्य साध्यस्य प्रतीपमर्थयतीति प्रत्यर्थी, (५) अभिशापे उपपातकाभिशंसने। अत्यये विवाद- न तु साध्यान्तरस्य । अत एव प्रतिपक्षं निवेदयेदित्याह । विषयवस्तुविनाशसंभवे ।
. व्यक.२७ अतो यदि साध्यान्तरमप्यस्ति तथाऽपि नेदानी (६) गोत्वमुपलक्षणम् । यत्कालात्ययेन भोगादि- वाच्यम् ।
व्यमा.२९९ क्षतिः तत्परम् । इदं च सद्योग्रहणमुपलक्षणम् । यत्काला- उत्तरदाने कालावधिविचारः । प्रतिज्ञा तु सद्य एव लेख्या। तिपात प्रतिकुलं तत्परम् ।
+व्यचि.१६ प्रत्यर्थी लभते कालं त्र्यहं सप्ताहमेव वा। (७) अभिशापो महापातका दिः। व्यत.२०२ अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते ॥ (८) विवादयेत् उत्तरदानादि निर्णयोपयोगि सर्व प्रत्यर्थी तु यत्किञ्चित्कालं प्रार्थयते तदा स लभेत । कारयेत् । इच्छया तत्वबुभुत्सया । अत्यये वादिप्रति- अर्थी तु कालं प्रार्थयन् अर्थित्वमेव जह्यादिति । तेन वादिनोरन्यतरस्य मरणे संभाव्यमाने, सति सप्तमी चेयम् । कालो न प्रार्थनीयः । तदाह-प्रत्यथींति । स्मसा.८५ अन्यत्र च विषयतायामेव । .. वीमि. श्वो लेखनं वा स लभेद् ब्यहं सप्ताहमेव वा ।
(१) साहसादिषत्तरकालदान विलम्बेऽन्यतरस्य क्षति अर्थी तृतीयपादे तु युक्तं सद्यो ध्रुवं जयी । खश्यम्भाविनीति सद्य एवोत्तरलेखनम् । ऋणादिपु अत्र श्लोकेन पूर्वार्धन उत्तरवादिनः कार्यमुक्तम् । बिलम्बऽपि न क्षतिस्तथेति सोऽप्यनुमतः । स चैकाहादि- उत्तरार्धन पूर्ववादिनः । तद्यथा । अनन्तरोक्तः प्रत्यर्थी रूपेण प्रागुक्तवचनैर्विवेचितः । यत्र तु वाचनिकी यद्यत्तरकालं प्रार्थयति, तत आगामिदिवस उच्यते । व्यवस्था तत्रार्थ्यादीच्छयेति तात्पर्यम् ।
ततः श्वो लेखनं आगामिदिवसे लेखनं वा स लभेत् ।
व्यप्र.१०४ अथवा व्यहं सप्ताहं वा उत्तरकालस्तस्य दातव्यः । नारद:
अर्थी तृतीयपादे तूत्तरकालं न लभते । सद्यो ध्रुवं जयं उत्तरदानकाल: उत्तरस्वरूपं च
लभते । तत्पूर्ववादिलिखितार्थस्य क्रियाद्वारेण खरीयंदा त्वेवंविधः पक्षः कल्पितः पूर्ववादिना। करणसहितमिति ।
अभा.२० दयात्तत्पक्षसंबन्धं प्रतिवादी तदोत्तरम् ॥ मैति!त्सहते यस्य विवादे वक्तुमिच्छतः । पर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् । दातव्य एव कालः स्यादर्थिप्रत्यर्थिनोरपि ।। पर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेशयेत ।। संद्यो वैकाहपञ्चाही व्यहं वा गुरुलाघवात् । (१) तथा धनी अर्थीत्युक्तः । ऋणी प्रत्यर्थीत्यभि- लभेन्मासं त्रिपक्षं वा सप्ताहं वा ऋणादिषु ।। + शेपं मितागतम् । ४ शेषं मितागतम् । सेतु. व्यतवत्। व्यत. स्मृसावत् । * वाक्यार्थी मितावत् ।
(१) व्यमा.२९० सप्ता (पञ्चा) प्रार्थयन् कालं (स्वार्थसं(१) अप.२१७ बन्ध(बद्ध); स्मृच.४१; प्रका.२५. श्लोका- देहात् ); स्मृसा.८५ अर्थी तु ... कालं (अर्थित्वेऽर्थस्य संबन्धात्); ऽयमत्रासङ्गतः, बृहस्पतिकात्यायनसंदर्भ तु संलगते। व्यचि.११ प.; व्यत.२०२, चन्द्र.१०६ सप्ता (पञ्चा) तु
(२) नास्मृ.२।२ प्रत्य (धन्य); अभा.२०, व्यमा.. ... कालं (चार्थस्य संबन्धात् ); विव्य.४. (२) नास्मृ.२।३; २९९ वेश (वेद) नारदकात्यायनौ ; व्यक.२८ व्यमावत् , अभा.२० न्य (व्य); व्यसौ.२१. नारदकात्यायनी ; स्मृसा.८९ व्यमावत् ; व्यचि.१७ उत्त.; (३) स्मृच.४२, सवि.९२ दात...दथि (तस्य काल: प्रदास्मृचि.३९ बन्धं (बद्धं); व्यसौ.२४ पक्ष (पक्षे) वेश (वेद); तव्यो ह्यार्थि); प्रका.२६; समु.२०. (४) vulg. काह (काह) सेतु.१०५ स्मृचिवत् , उत्त..
। हो त्र्य (हं ) मास (तासौ); स्मृच.४२, सवि.९२ लभे ध्य, का. २१