________________
उत्तरम्
गौतमः
(१) 'व्यपैति गौरवं यत्र विनाशस्त्याग एव च । उत्तरे कालदानम्
कालं तत्र न कुर्वीत कार्यमात्ययिकं हि तत् ॥ इति संवत्सरं प्रतीक्षेताप्रतिभायाम् । . कात्यायनः । एवमादावात्ययिके कार्ये शीघ्र विवादयेन्न यदा अभियक्तस्यार्थिनः साक्षिणो वाऽप्रतिभा भवति कालं दद्यादिति । याज्ञवल्क्यः- साहसस्तेयपारुष्यगोवक्तव्यं न प्रतिभाति, खयं जाड्याद्यपेतत्वादर्थस्य वा ऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यचिरनिर्वत्तत्वादिना दुर्निरूप्यत्वात्तदा संवत्सरं प्रतीक्षेत। त्रेच्छया स्मृतः इति (२।१२)।
गौमि, एतावता कालेन निरूप्य ब्रूहीति कालं दद्यात् ।गौमि. (२) शीघ्रं निर्णयं कुर्यादित्यर्थः । अत्ययकर्म यथा शीघ्रोत्तरस्थानानि
सार्धमुक्तस्य सा| गच्छति, म्रियमाणावस्थो वाऽन्यतरो धेन्वनडुत्स्त्रीप्रजननसंयुक्ते च शीघ्रम् ।
भवति, ग्रामोपप्लवो वा भवतीत्यादि । अत्ययवशात् (१) संयुक्तशब्दः प्रत्येकं संबध्यते । धेन्वादिसंयुक्ते | धेन्वादियुक्तादपि पूर्व विचारणीयमिति पृथक्करणम् । विवादे शीघ्र विवादयेत् । प्रजननं विवाहस्तद्धेतुत्वात् । चशब्दः स्तेयसाहसदण्डपारुण्याद्युपसंग्रहणार्थः। मभा. स्त्री दास्यादिः। तथाह कात्यायनः- 'धेनावनुडुहि
वसिष्ठः क्षेत्रे स्त्रीषु प्रजनने तथा'।
गौमि.
उत्तरदापनोपायाः (२) 'संवत्सरमि'त्यस्यापवादः धेन्विति । धेन्वादि- कौटिल्यं सामभेदौ च दण्डश्चेति चतुष्टयम् । संबन्धे व्यवहारे न सवत्सरं प्रतीक्षेत । कालक्षेपे धेन्वा. मायोपेक्षेन्द्रजालानि सप्तोपायाः प्रकीर्तिताः ।। ग्रुपभोगकालोऽतीतो भवतीति । धेनुः सक्षीरा गौः । उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः । अनडान् बलीवर्दः, असावपि संवत्सरभोगेन जीर्यतीति। अतिक्रान्ते सप्तरात्रे जितोऽसौ दातुमर्हति ॥ स्त्रीप्रजननसंयुक्तेऽपि च संयुक्तग्रहणस्य प्रत्येकमभिसंब
याज्ञवल्क्यः ध्यमानत्वात् । स्त्रीप्रजननं कन्याविवाहः। संवत्सरप्रती
उत्तरलेखविधिः क्षणे तस्यापि कालातिक्रमो भवतीति । विवाह इति श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ। वक्तव्यमिति चेन्न, प्रजननयोग्यग्रहणार्थत्वात् । एवं | (१) श्रुतश्चासावर्थश्च श्रुतार्थः । तस्य यद्यनुरूपमुत्तरं चासमर्थायाः संवत्सरप्रतीक्षणेऽपि न दोषः । स्त्रीग्रहणं भवति, ततो लेख्यम् । अन्यथा पराजय एवेत्यभिप्रायः। सवर्णजात्युपसंग्रहार्थम् । ततश्चासवर्णायां प्रतीक्षणं कर्त- संनिधाविति सद्यो निर्णयार्थम् । एतच्चात्ययिककार्यव्यमिति सूचयति । चकारः प्रत्येकमिति सूचनार्थः। विषयं द्रष्टव्यम्।
विश्व.२७ धेनुसंयुक्ते अनडुत्संयुक्त इत्यादि मा भूत् समुदितानामेव (२) श्रुतो भाषाओं येन प्रत्यार्थिनाऽसौ श्रतार्थः, विषय इति । शीघ्रग्रहणं नाडिकामात्रस्यापि प्रतीक्षण तस्योत्तरं पूर्वपक्षादुत्तरत्र भवतीत्युत्तरं लेख्य लेखनीयम् । प्रतिषेधार्थम् ।
मभा.
(१) स्मृच.४६; प्रका.२९, समु.२३. मूलस्मृती नो. आत्ययिके च।
पलभ्यते। (२) स्मृच.४६, सवि.९९ हारीतः; प्रका.२९; * मभा. गौमिगतम् ।
समु.२३ नस्तु (नोऽपि). मूलस्मृतौ नोपलभ्यते । (१) गोध.१३१२८; मभा.; गौमि.१३१२८, स्मृच. (३) यास्मृ.२१७, अपु.२५३।३६; शुनी.४।६३६; ४२ (अप्रतिभायाम्०); प्रका.२६ स्मृचवत्; समु.२०. विश्व.२१७; मिता.; अप, वावे (ववा); व्यक.२८; (२) गौध.१३।२९; मभा. गौमि.१३।२९.
स्मृच.४१, पमा.६८; स्मृसा.८८; व्यचि.१५, व्यनि. (३, गौध.१३६३०; मभा. गौमि.१३।३०. | स्मृचि.३९, नृप्र.६; व्यत.२०६; चन्द्र.११३, व्यसौ.