SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्रतिज्ञा १५७ अनिर्दिष्टकर्तृकवचनम् संग्रहकारः प्रतिज्ञापक्षपदयोरर्थः सत्प्रतिशास्वरूपम् वचनस्य प्रतिज्ञात्वं तदर्थस्य हि पक्षता। अर्थवद्धर्मसंयुक्तं परिपूर्णमनाकुलम् । असकरेण वक्तव्ये व्यवहारेपु वादिभिः ।। साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ शुक्रनीतिः प्रसिद्धमविरुद्धं च निश्चितं साधनक्षमम् । प्रतिज्ञालेखविधि: संक्षिप्तं निखिलार्थे च देशकालाविरोधि च ॥ प्रसिद्धलिपिभापाभिस्तदुक्तं लेखको लिखेत् ॥ । वर्षर्तुमासपक्षाहर्वेलादेशप्रदेशवत् । लिखितं तादृशं सभ्या न विब्रूयुः कदाचन ॥ स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ।। वलाद् गृहन्ति लिखितं दण्डयेत्तांस्तु चोरवत् । साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिनामवत् । प्राड्विवाको नृपाभावे पृच्छेदेव सभागतम् ॥ परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥ वादिनौ पृच्छति प्राडू वा विवाको विविनक्त्यतः।। क्षमालिगात्मपीडावत्कथिताहर्तदायकम् । विचारयति सभ्यैर्वा धर्माऽधौं विवक्ति वा॥ यदावेदयते राज्ञे तद्भापेत्यभिधीयते ॥ सभायां ये हिता योग्याः सभ्यास्ते चापि साधवः।। (१) भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् । मिता.१६ आवेदनप्रतिज्ञयोभेदः (२) अर्थवत् प्रयोजनवत् । धर्मसंयुक्तमल्याक्षरत्वअर्थिना कथितं राज्ञे तदावेदनसंज्ञकम् ॥ प्रभूतार्थत्वादिगुणान्वितम् । परिपूर्णमध्याहारानपेकथितं प्राइविवाकादौसा भाषाऽखिलबोधिनी। क्षम् । अनाकुलमसंदिग्धाक्षरकम् । साध्यवसिषाप्रतिशालेखादौ ऊहापोहो धयिषिताहीनम् । वाचकपदं गौणलाक्षणिकरहितम् । स पूर्वपक्षः सभ्यादिस्तं विमृश्य यथार्थतः।। प्रकृतार्थानुवन्धि प्रागावेदितार्थाऽविरोधि । प्रसिद्ध लोकअर्थितः पूरयेद्धीनं तत्साक्ष्यमधिकं त्यजेत्। प्रसिद्धवस्तुविषयम् । अविरुद्धं पुरराष्ट्रप्राड्विवाकनृपावादिनश्चिह्नितं साक्ष्यं कृत्वा राजादि मुद्रयेत् ॥ द्यविरुद्धम् । तथा पूर्वापराविरुद्ध प्रत्यक्षादिप्रमाणाविरुद्धं प्रतिशादोपाः व्यावहारिकधर्माविरुद्धं च । निश्चितमर्थान्तरशङ्कारहिअहं मूकेन संशप्तो वन्ध्यापुत्रेण ताडितः । तम् । साधनक्षमं साधनाहम् । संक्षिप्तमनतिविस्तृतम् । अधीते सुस्वरं गाति स्वगेहे विहरत्ययम ।। निखिलार्थमनवशेपितवक्तव्यम् । देशकालाविरोधि मध्यधत्ते मार्गमुखद्वारं मम गेहसमीपतः ॥ देशीयं क्रमुकक्षेत्र, शरत्कालीनमाम्रफलसहस्रमपहृतमिइति ज्ञेयं निरावाधं निष्प्रयोजनमेव तत् । त्येवमादिरहितम् । 'परात्मपूर्वजानेकराजनामभिरङ्किसदा महत्तकन्यायां जामाता विहरत्ययम् ॥ तम्' । परः प्रतिवादी आत्मा वादी पूर्वजास्तयोः पित्रागर्भ धत्ते न वन्ध्येयं मृतोऽयं न प्रभाषते। दयः । अनेके राजानो भुक्तिकालीनाः तेषां नामानि किमर्थमिति तज्ज्ञेयमसाध्यं च विरुद्धकम॥ । परात्मपूर्वजानेकराजनामानि । तैश्चिन्हितम् । शिष्टममहत्तदुःखसुखतो लोको दूपति नन्दति । तार्थम् । अर्थवत्वादीनि देशकालाविरोधित्वान्तान्यर्थिनिरर्थमिति वा ज्ञेयं निष्प्रयोजनमेव वा ॥ प्रत्यर्थिनामसहितानि सर्वव्यवहारभाषोपयोगीनि, तेन तैः सर्वत्र भाषायामवश्यं भवितव्यम् । तैर्विना क्वचिदपि (१) व्यमा, २९१; व्यत.२०४ हि (च). (२) शुनी.४१५५९. (१) मिता.२।६ धन (धने) हर् (हो); स्मृच.३६, पमा. (३) शुनी.४।५६०-५६३. ६३ हर् (हो) प्रमाण (प्रमाप्य); स्मृचि.३८ कात्यायनः; सवि. (४) शुनी.४।५८६-५८८. ८५ (=) क्षमम् (क्रमम् ) निखिलार्थ (अन्वितार्थ); व्यप्र.४७; (५) शुनी.४।६२८-६३०. व्यउ.३३ हर (हो); ब्यम.६ व्यउवत्,स्मृत्यन्तरम् विता.५५ (६) शुनी.४।६३१-६३२. । तं नि (तनि) हर (हो) जात्या (शात्या); प्रका.२२; समु.१७.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy