________________
१५६
व्यवहारकाण्डम्
आवेदयेद्विवादार्थी सत्यं जल्पविवर्जितम् ॥
व्यासः अनादेयवादः
प्रतिज्ञालेखविधिः पतितादिकृतश्चैव यश्च न प्रकृतिं गतः । अर्थार्थी पीडितो वाऽपि प्रमाणबलमास्थितः । अस्वतन्त्रकृतश्चैव पूर्वपक्षो न सिध्यति ।। निरवद्यं सत्प्रतिज्ञं पूर्वपक्षं प्रकल्पयेत् ॥ हारीतः . | स तु पक्षः सभ्यर्लेखनीयः।
व्यमा.२९७ प्रतिज्ञालेखविधिः
फलकादिलेखोत्तरं पत्रलेखः आसनं शयनं यानं तानं कांस्यमयोमयम् । पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् । धान्यमइममयं वस्त्रं द्विपदं च चतुष्पदम् ॥ न्यूनाधिकं तु संशोध्य पश्चात्पत्रे निवेशयेत् ॥ मणिमुक्ताप्रवालानि हीरकं रूप्यकाञ्चनम् । । (१) तथा कात्यायनः- पूर्वपक्षं स्वभावोक्तं यदि द्रव्यसमूहः स्यात्संख्या कार्या तथैव च ॥ अकृत्रिमम्' एतच्च स्वरविशेषादिना सुज्ञेयं, अधिकं यद्वायस्मिन्देशे च यद्रव्यं येन मानेन मीयते । नुगुणवचनविरोधि, विरोधिनोऽभिधानेन भाषायामनातेन तस्मिंस्तथा संख्या कर्तव्या व्यवहारिभिः॥ देयत्वेन भग्नस्य वादिनः सभ्यगतदोषाभावनिराकरणार्थ
(१) हीरकं वज्रम् । तेन मानेन मीत्वा संख्या कर्त- विरोधिलिखनस्य कार्यत्वात् (१) न्यूनं यदुक्तार्थानुपव्येत्यर्थः । एवं च यत्र यदुपयुज्यते तत्र तदभावे पत्तिपरिकल्पितं तल्लेखनीयं न तु वादिनाऽनुक्तत्वान्न देयं, साध्य सिद्धेः कर्तुमशक्यत्वादनादेय एवोपयोगविहीनः तद्विचारस्य तत्वनिर्णयार्थत्वात् , छलस्य च निषेधात् । पक्षः।
स्मच.३७ भूमौ च कठिनीलिखितस्योद्धारारोपयोन्यूनाधिकशोधनार्थ (२) मानसंख्याशब्दावत्रान्योन्योपलक्षणम् । अत्रै- सुकरत्वात् प्रथमं पाण्डुलिखनमुक्तं, शोधितं तु पत्रे लेखतावद्विवक्षितम् । यत्र यावदुपयुज्यते तत्र तावन्निवेश्यं नीयं श्रतोत्तरस्य भाषावादिनो नैवं मयोक्तम्' इति विप्रभाषापत्रे । अन्यथा साध्यनिर्देशस्यापूर्वत्वात् पक्षाभास- तिपत्तिनिरासार्थम् । अन्यथालिखने लेखकस्य दण्डमाह तापत्तेरधिक निवेशाददृष्टार्थतापत्तेरिति । व्यप्र.४८ कात्यायन:-'अन्यदुक्तं लिखेदन्यदर्थिप्रत्यर्थिनां वचः। प्रतिज्ञादोषः
चौरवच्छासयेत् तं तु धार्मिकः पृथिवीपतिः' ॥ तदेवं प्रेक्रान्तसाधनोऽर्थस्तु द्विधा यस्मिन्निवेश्यते। निरवद्यपूर्वपक्षे वादिना ज्ञापिते ज्ञाततदर्थेन प्रतिवादिस्वसाध्याद्वा विपन्नो वा सोऽपि पक्षो मृषा भवेत्॥ नोत्तरं देयम् ।
व्यमा.२९७ प्रक्रान्तसाधनः साधयितुं उपक्रान्तोऽर्थो द्विधा द्विप्र- (२) फलकं काष्ठादिपट्टकम् । व्यचि.१५ कारेण साध्यतयाऽथवा वेदितात्साध्याद्विधान्तरेण तद्वि विलेखयेत्तावत् यावदर्थो न निश्चितः । रोधितया वा यत्र पक्षे निवेश्यते सोऽपि पक्षाभास ऊनाधिकं तु संशोध्य पश्चात्पत्रे निवेशयेत् ।। इत्यर्थः।
स्मृच.३९ । ___ एतदुक्तं भवति आवेदनकाले यद्यपि न्यूनाधिकं वा ___* सवि. स्मृचवत्।
रागादिना आवेदितं तथापि फलकादादाय भाषाकाले समु.१७ प्रथमा एव. (१) व्यनि. तश्चै (तं चै) तन्त्रकृतः कोपाद्यपशमात्प्रतिवादिसन्निधौ विवक्षितमुपादाय हेयं (तन्त्रं कृत); प्रका. ६८; समु.१८.
त्यक्त्वा शुद्धं पत्रे निवेशयेत् । तन्न्यूनस्यान्यथाकरणे (२) स्मृच.३७; सवि.८६ तानं कांस्य (कांस्यताम्र); व्यप्र. । व्यवस्था स्यान्नाव्यवस्था, नारदेन व्यवस्थाया उक्तत्वात्। ४८ स्यमयो (स्यं मनो) वस्त्रं (यच्च); प्रका.२२; समु.१७..
व्यनि. (३) स्मृच.३७; सवि.८६ प्रवाला (फलादी) रू (रौ): व्यप्र.४८ रकं (रका) तथैव च (तदैव तु); प्रका.२२ समु.१७ (१)व्यमा.२९७.(२)व्यमा.२९७ भूमौ (भूम्यां); ब्यचि. चनम् (चने). (४)स्मृच.३७; सवि.८६ द्रव्यं येन (संख्या १५ न्य (ऊ); व्यत.२०४; वीमि.२।६ वा प्रथमं (च फलके) मान); व्यप्र.४८ तथा (तदा); प्रका.२२; समु.१७. न्यू (ऊ); व्यप्र.५३ न्यू (ऊ); विव्य.६ प्रथम (फलके) न्यू(ऊ) (५) स्मृच.३९; प्रका.२४; समु.१८.
निवेश (नियोज). (३) व्यनि.
वाद