________________
१५४
व्यवहारकाण्डम्
विवर्जितो निषिद्धो नास्मद्राष्टे रूपकैर्व्यवहर्तव्यमित्यादि। भेदादिति । तमेवार्थमुपसंहारव्याजेन द्रढयति । तस्मादनेऋणादीनां व्यवहारपदानामनेकेषां यत्र पक्षे संकरः केति । तस्यार्थः तस्य वचनस्यार्थः। सुबो.॥६ सोऽनेकपदसंकीर्णः, यथा-मदीयं सुवर्णमनेन गृहीत- | (६) सुनिश्चितमेकेन साधनेन साधयितुं योग्यतया मेतद्धस्ते मया द्रम्मसहस्रं निक्षिप्तम् । अस्वामिना अनेन | निश्चितमित्यर्थः।
__+व्यनि. गौर्विक्रीता भासप्लवान् दण्डेन च ताडितवान् इति ।
__ अनादेयपक्षः यत्कार्यमेकमृणादानादिकं बहूनामर्थानां प्रतिज्ञया विना न्यायं मे नेच्छते कर्तुमन्यायं वा करोति च । न सिध्यति तद्ग्राह्यं, तेन संकीर्णविषयत्वाभावादु- | न लेखयति यस्त्वेवं तस्य पक्षो न सिध्यति । पादेयमेव । यथा वाराणस्यामनेन मदीयं सुवर्णशतमण- (१) तत्वाभियोगोऽपि द्विविधः । प्रतिषेधात्मको रूपेण गृहीतम् । पुनर्वर्षान्तरे वस्त्राण्येतावन्ति गृहीतानि। विध्यात्मकश्चेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न अतोऽपि कालान्तरे स्थानान्तरेषु अजा गावो धान्यं च प्रयच्छति । क्षेत्रादिकं ममायमपहरतीति वा। उक्तं च गृहीतमिति । अथवाऽयमर्थः-ऋणादाननिक्षेपास्वामि- कात्यायनेन–न्याय्यमिति।
मिता.२।५ विक्रयादिव्यवहारविषया अनेकाः प्रतिज्ञा एकस्मिन्धन- (२) न्यायं स्वमित्यनेन ममैतावद्धनमादाय न प्राप्तिरूपे कार्ये भवन्ति । तदपि कार्य कामं राजोपा- ददातीत्यादिप्रतिषेधमुखतोपलक्षिता। अन्यायं वेत्यनेन ददीत । यदि प्रतिज्ञासु प्रत्येकं भेदेन प्रमाणोपन्यासं ममेदमपहरतीत्यादि विधिमुखता प्रदर्शिता। व्यप्र.५२ करोति ।
+अप.१६ देशकालविहीनश्च द्रव्यसंख्याविवर्जितः। (४) पुरराष्ट्राचारविरुद्धो राजत्यक्तशुल्कशालादि- क्रियाप्रमाणहीनश्च पक्षो नादेय इष्यते ॥ विषयः सर्वथा न सिध्यति । यत्पुनस्तेनोक्तम्-बहुप्रतिज्ञ- (१) देशकालादिभिरेव यत्र निर्णयस्तत्र तदनुपमिति । तदनेकपदसंकीर्णस्य कालभेदेनोपादेयत्वप्रति- न्यासात पक्षाभासत्वं, न तु तेषामनुपयुक्तत्वेऽप्य दृष्टार्थपादनार्थम् । अथवा ऋणादानाघेकपदान्तर्गतानेकजाती- त्वापत्तेः।
Xव्यमा.२९७ यानां हिरण्यवस्त्रपशुधान्यादीनामेकजातीयानां वा (२) क्रियाप्रमाणं साध्यपरिमाणम्। स्मच.३९ संख्यापरिमाणदेशकालवृद्धयादिभेदेन गृहीतानां यथा- (३) अत्र देशकालाऽनिवेशेन लभ्येयत्तापरिच्छेद वृत्तकथनार्थ भेदेन प्रतिज्ञाय पुनस्तत्सर्व प्रतिदेयमित्येक- +शेष मितागतम्। * स्मृच., व्यनि., वीमि., विता. कार्यतयोपसंहृतं ग्राह्यमित्येवं प्रतिपादनार्थम् । अतो न मितागतम् । .xव्यचि., सवि. व्यमावत्। प्राचीनवचनेन विरोधः।
*स्मृच.३९
(१) विश्व.२।६; मिता.२।५ न्यायं (न्याय्यं) मे (स्वं) ... (५) मिता.टीका-अप्रसिद्धादीनां पक्षाणां यथा च (यः) पू. व्यक.२१ मे (वा) च (य:) बृहस्पतिकात्यापक्षाभासत्वं तथा अनेकपदसंकीर्णः पूर्वपक्षो न सिध्यती
| यनौ; स्मृच.३९ मे (वा) ति च (त्ययम् ); व्यनि. स्त्वेवं त्यत्रापि प्रातीतिकार्थानुसारेणेदृशस्यापि पक्षस्य पक्षा
(स्मै तं) शेष स्मृचवत् ; वीमि.२।५ मितावत् , पृ.; व्यप्र.५२
मे ने (स्वं य) ति च (त्ययम् ); व्यउ.३६ यं मे (ग्यत्वं) भासत्वमेवेति प्रतीयते तन्निराकर्तुमुपपादयते । यत्त्वनेक
ति च (त्ययम् ); विता.३२ यं वा (य्यं वा), शेषं मितापदेति । अनेकपदैः संकीर्णो यः पूर्वपक्षः प्रतिज्ञा सा न वत्; प्रका.२४ यं मे (व्यं वा) यं वा (व्यं वा) ति च सिध्यति । आभासेति प्रातीतिकार्थः । तत्र पदशब्दः (त्ययम् ); समु.१९ स्मृचवत्. पद्यते ज्ञायते इति किं वस्तुपरः ? उत ऋणादानादिरूप- (२) व्यमा.२९७ क्रिया (साध्य) नादे (न दे); अप. व्यवहारविषयपरो वेति विकल्प्य न तावदाद्ये पक्षे पक्षा-२६ क्रिया (साध्य); व्यक.२५ अपवत् ; स्मृच.३७; पमा. भासत्वमित्याह । तत्र यद्यनेकेति.। अस्तु द्वितीय इत्या
६१ अपवत् ; स्मृसा.८७ उत्तरार्धे (साध्यहेतुविक्लिन्नश्च पक्षो शक्य परिहरति । ऋणादानादीति । अधुना अनेकपद
नादेय उच्यते); व्यचि.१४-१५ अपवत् ; स्मृचि.३८ अपसंकीर्ण इत्यस्य योऽभिप्रेतोऽर्थः तमर्थमाह । किन्तु क्रिया
वत् ; सवि.८७; चन्द्र.१०८ (=) अपबत् ; व्यसौ.२१
अपवत् ; व्यप्र.४८ प्रमाण (मानवि); विता.५८ (-) कालवि +पमा. अपगतम् । * शेषं मितागतम् ।
। (कालादि) क्रिया (साध्य); प्रका.२२; समु.१७.