________________
प्रतिज्ञा
१५३
निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः॥ , बहुप्रतिज्ञं यत्कार्य व्यवहारे सुनिश्चितम् । स्वल्पाक्षरः प्रभूतार्थो निःसंदिग्धो निराकुलः। कामं तदपि गृह्णीयाद्राजा तत्वबुभुत्सया ।। विरोधिकारणैर्युक्तो विरोधिप्रतिषेधकः ।।
(१) यत्तु-अनेकेति, तत्र यद्यनेकवस्तुसंकीर्ण इत्यु येदा त्वेवंविधः पक्षः कल्पितः पूर्ववादिना । च्यते तदा न दोषः । मदीयमनेन हिरण्यं वासो रूपदद्यात्तत्पक्षसंबन्धं प्रतिवादी तदोत्तरम् * ।।
कादि वाऽपहृतमित्येवंविधस्यादुष्टत्वात् । ऋणादानादिवादिभ्यः कालदानविचारः
पदसङ्करे पक्षाभास इति चेत्तदपि न । मदीया रूपका यस्मात्कार्यसमारम्भश्चिरात्तेन विनिश्चितः । अनेन वृद्धया गृहीताः, सुवर्ण चास्य हस्ते निक्षिप्तम् , तस्मान्न लभते कालमभियुक्तस्तु कालभाक् ।।
मदीयं क्षेत्रमयमपहरतीत्यादीनां पक्षत्वमिप्यत एव । मति!त्सहते यत्र विवादे वक्तुमिच्छतोः ।
किन्तु क्रियाभेदात्क्रमेण व्यवहारो, न युगपदित्येतावत् । दातव्यस्तत्र काल: स्यादर्थिप्रत्यर्थिनोरपि ।। यथाह कात्यायनः 'बहुप्रतिज्ञं यत्कार्य व्यवहारे सुवो लेखनं वा लभते ज्यहं सप्ताहमेव वा।
निश्चितम् । कामं तदपि गृह्णीयाद् राजा तत्वबुभुत्सया' मतिरुत्पद्यते यावद्विवादे वक्तुमिच्छतः ।।
इति । तस्मादनेकपदसंकीर्णः पूर्वपक्षो युगपन्न सिध्य अनादेयपक्षः तीति तस्यार्थः ।
मिता.श६ पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः+ ।
(२) प्रतिज्ञा यत्र भूयसी यथा चतुर्थे वत्सरे शतअनेकपदसंकीर्णः पूर्वपक्षो न सिध्यति ॥
मृणत्वेन मत्तोऽनेन गृहीतं, तृतीयवत्सरे उद्धारतया * प्रतिशेत्यादिश्लोकव्याख्यानानि बृहस्पतौ द्रष्टव्यानि।
पञ्चाशत्पुराणा गृहीताः । द्वितीयवत्सरे रजतपलद्वयं + अत्रोधृताः सवें ग्रन्थाः विहायापरार्क मिताक्षरातात्पर्य
मया निक्षिप्तं, परवर्षे च मदीया भूमिरनेन बलाद् मेवानुसरन्ति । तथापि वैशद्यार्थमत्रोदधृताः ।
भुक्तेति । तत्र विभिन्नकालत्वात् विभिन्न क्रियात्वात् (१) व्यमा.२९१ यु (M); व्यक.२५ ख (अ) निरा क्रियानिर्देशानां भेदात् एकस्मिश्च विवादे अनेकक्रिया(त्वना) (ह्यक्तो विरोधिकरणैः विरोधप्रतिषेधकः) कात्यायनवृह- निषेधात्। यथा कात्यायनः –'न चैकस्मिन् विवादे तु स्पती; व्यत.२०३ यु (k) षेधकः (रोधकः) कात्यायनबृहस्पती; क्रिया स्याद्वादिनोईयोः । न चार्थसिद्धिरुभयोर्न चैकत्र चन्द्र.१०८ षेधकः (रोधकः); राकी.३८८ स्व (अ) विरोधिका क्रियाद्वयम् ॥ तस्मादनेको युगपत् पर्वपक्षो निषिध्यते । (निरोधिक); सेतु.१०३ कात्यायनबृहस्पती.
न तु नानापक्षनिर्देशात्तस्य हानिरेव स्यात् । किन्तु (२) व्यक.२५; व्यत.२०४; राकौ.३८८ तदो (तथो);
। तत्वप्रतिपत्तये लिखेत् । क्रमशो विलेखयितुं यत्र सेतु.१०३ संबन्धं (संबद्धं). (३) व्यमा.२९० रम्भश्चि
नानाद्रव्याण्येकहेतुसाध्यानि,यथा मम अनेन सुवर्णरजत(रम्भाच्चि) श्चितः (श्चयः); व्यचि.१०; व्यत.२०३; वीमि.
| धान्यानि बलाद्गृहीतानि, तत्र युगपदेव निर्णयः कार्यः। २१७ रात्ते (रं ते); सेतु.१०२.
xव्यमा.२९७ (४) व्यमा.२९० वक्तु (कार्य); व्यक.२६: विव्य.४ । एकप्रमाणसाध्यतयकत्वात् । व्यमावत् . (५) व्यक.२६ श्वो ले (सोले) पू., नारदः । (३) पुरराष्ट्रविरुद्धः पुरराष्ट्राचारविरुद्धः । राज्ञा पमा.६६ व्यकवत् ; व्यनिः; राकौ.३८८ पू ., बृहस्पतिः ;
* स्मृसा., सवि., चन्द्र., व्यप्र., विता. मितागतम् । प्रका.२६; समु.१९ बृहस्पतिः . (६) विश्व.२।५ पुर (यश्च); मिता.२।६; व्यमा.२९६
xव्यक. व्यमागतम्। पुरराष्ट्र (पुरुषाष्टा) ति (ते); अप.२।६; व्यक.२० झा (१) मिता.२१६ व्यमा.२९६ सुनि (ध्वनि) तत्वं (ज); स्मृच.३९; पमा.६५, स्मृसा.८७ (-) (अनेकपद- | (कार्य); अप.२।६ रे सु (रेपु); व्यक.२० अपवत् ; स्मृच. संकीर्णः पक्षो यः स न सिध्यति) उत्त.; व्यचि.१४ व्यकवत् : ३९; पमा.६५ अपवत् ; स्मृसा.८७ अपवत् ; व्यचि. व्यनि. (=) उत्त.; सवि.८९ उत्त., पितामहः; व्यसौ. १४ अपवत् ; व्यनि. (=); सवि.८९ अपवत् ; व्यसौ.१५ १५ यश्च राज्ञा (राजा कार्य); व्यप्र.५१ स्मरणम्; व्यउ.३६ अपवत् ; व्यप्र.५१ अपवत् । व्यउ.३६ अपवत्। व्यम.७%B (4) उत्त.;विता.२० (-) उत्त., ६० उत्त. नारदः; समु.१९. | प्रका.२४ तत्व (तत्र) हारीतः समु.१९.
म्य. का. २०