SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ व्यवहारकोण्डम् १५२ नामकीर्तनं चेति । समामासादीनां यस्मिन्व्यवहारे यावदुपयुज्यते तत्र तावल्लेखनीयमिति तात्पर्यार्थः । + मिता. २१६ (२) देशो जनपद: । तेन विशेषणीयं विवादास्पदं स्थावरम् । एवमुत्तरत्रापि । क्रयविक्रयप्रतिग्रहादिकालोऽत्र काल: । स्थानं ग्रामादि, संनिवेशो वृत्तत्वदीर्घत्वादिः । जातिव्रीह्यादिजन्म, तयोपलक्षणीयं क्षेत्रादीत्यर्थः । अथ वा दायकादेर्जातिर्ब्राह्मणादिः । संज्ञा नाम चिह्न वा वृक्षादि । अधिवासः समीपवर्तिक्षेत्रस्वामिवर्गः । प्रमाणं परिमाणं निवर्तनादि, आघटनादि वा प्रसिद्धमन्यत् । एवमुक्तरूपा भाषा लेखनीया विचारकैरुपादेया न विपरीता । तदुक्तम् — देशकालविहीनश्च द्रव्यसंख्याविवर्जितः । साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते ॥ अनादेयस्त्याज्यः परीक्षकैः । अयमभिप्रायः-निर्णयप्रयोजनवान् विचारः प्रेक्षावतामुपादेयः । ऋणादानादिव्यवहारश्च धनप्राप्तिप्रयोजनः । न चोक्तविशेषेण रहितं धनं पराजितेनापि प्रतिवादिना शक्यं दातुमितरेण च ग्रहीतुम् । अप. २१६ (३) तेषां तत्रोपयोगित्वादित्यभिप्रायः । स्मृच. ३७ (४) देशादीनां स्थावर विवादेषु पुनरभिधानं यत्र यावदुपयुज्यते तत्र तावदुपादेयम् । न तु सर्व सर्वत्रेति प्रदर्शनार्थम् । *पमा.६२ न्यूनाधिकोहापोहपूर्वकं प्रथमं भूम्यादौ लिखेत् अधिकांश्छेदयेदर्थान् न्यूनांश्च परिपूरयेत् । भूमौ निवेशयेत्तावद्यावदर्थो न निश्चितः ॥ +विता नितागतम् । * व्यनि. पमावत् । (१) विश्व. २२६ छेद (शोध) परि (प्रति) अर्थो न निश्चितः (पक्षः प्रतिष्ठितः); अप. २।६ छेद ( छात) न्यू (ही) परि (प्रति) न निश्चितः (ऽभिवर्णितः); स्मृच. ४०; पमा. ६५ न्यू (ही) परिपूर (प्रतिपूज) न निश्चितः (भिवर्णितः); स्मृला.८८ छेर ( छात) अर्थो न निश्चितः (सोऽर्थोऽभिकल्पयेत्) नारदः; व्यनि. न्यूनांश्च (अन्यांश्च) परि (प्रति) अर्थो (सोऽर्थो ); स्मृचि . ३८ छेद ( छात) न निश्चितः (नवर्तितः) बृहस्पतिः चन्द्र. ११२ छेद्र (छात) अर्थो न निश्चित: (सार्थोऽभिवर्णितः) नारद: व्यसौ. २१ छेदये (शोधये) परि (प्रति); व्यप्र. ५२ छेद (छात) न नि (विनि); व्यउ. ३६ छेद (छात); प्रका. २४ स्मृचवत् समु. १९ स्मृचवत्. (१) छेदयेदुद्धरेदित्यर्थः । भूमावित्युपलक्षणम् । स्मृच. ४० (२) शातयेत् उद्वपेत् । भूमाविति पाण्डुलेख्ययोग्याधारोपलक्षणम् । व्यप्र. ५२ प्रथमं फलकादौ, अनन्तरं पत्र लिखेत् पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥ (१) स्वभावो भयाद्युपाधिरहितत्वम् । अप.२।६ (२) विशोधितमन्यूनानतिरिक्तं अप्रसिद्धत्वादिदूषणरहितं च । (३) स्वभावोक्तमकृत्रिमम् । लेखकप्रमादे दण्डः Xस्मृच. ४० व्यत. २०५ अन्यदुक्तं लिखेद्योन्यदर्थिप्रत्यर्थिनां वचः । चौरवच्छासयेत्तं तु धार्मिकः पृथिवीपतिः ।।' वाद्युक्तं सर्व लेख्यम् रोगादिना यदेकेन कोपितः करणे वदेत् । दोमिति लिखेत्सर्वं वादिनः फलकादिषु || सत्प्रतिशास्वरूपम् प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । X शेषं अपवत् । * व्याख्यासंग्रह: नारदे (पृ. १४० ) द्रष्टव्यः । (१) मिता.२।६ धितम् (घयेत् ); अप. २ ६ खे (ख्य); स्मृच. ४० धितम् ( धिनम् ); पमा. ६७; दीक. ३२ भि (थ) खे (ख्ये); व्यनि. पत्रे (पत्र) बृहस्पतिः; स्मृचि. ३८ दीकवत्, बृहस्पतिः; व्यत. २०४ भि (थ) विशोधितम् (sभिलेखयेत् ); व्यसौ.२१ भावो (भाषो) भि (थ) धितम् (धयेत्); व्यप्र. ५२; व्यउ. २६ ऽभि (हि) क्रमेण बृहस्पतिः; व्यम. ७; विता.६१ क्षं (क्षी) क्तं (क्तां); राकौ . ३८९ भि (थ) धितम (धनम् ); प्रका. २४ हारीतः; समु. १९. (२) शुनी. ४।५५९-५६० द्यो (द) उत्तरार्धे (चौरवत्त्रास-येद्राजा लेखकं द्रागतन्द्रितः); व्यमा. २९७ द्यो (द); व्यचि. १५ दर्थि (योऽथिं); व्यत. २०४; वीनि. २।६ द्योन्यदर्थिप्रत्यर्थिनां (दन्यद्येोऽर्थिनां>XXX); व्यप्र. ५ ३ द्योन्यद ( दन्यद्यो); व्यड. ३७ व्यमावत्; सेतु. १०४ व्यासः. व्यक. १९-२० दे (३) नारद कात्यायनौ; व्यनि; व्यसौ. १४. (४) विश्व. २।६ ; व्यमा. २९१ कात्यायनबृहस्पती; व्यक. २५ कात्यायनबृहस्पती; व्यत. २०३ कात्यायन बृहस्पती; चन्द्र. १०८१ राकौ . ३८८१ सेतु. १०३ सत्का (यत्का) कात्यायन बृहस्पती विव्य ४ सत्का (तत्का) कात्यायनबृहस्पती.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy