________________
प्रतिज्ञा
१५१
'साध्यद्रव्यप्रमाणं च संख्या नाम तथात्मनः। विषयोऽन्तवेद्यादिदेशः । स्थानं विवादास्पदस्य गृहादेा
राज्ञां च क्रमशो नाम निवासं साध्यनाम च॥ मादिः। आकृतिरवयवसंस्थान विशेषः । वयस्तारुण्यादि । क्रमात् पितॄणां नामानि पीडामाहर्तृदायकौ। प्रमाण परिमाणं दण्डतुलाप्रस्थादिकम् । आत्मनोऽर्थिनः। क्षमालिगानि चान्यानि पक्षं संकीर्त्य कल्पयेत्॥ राज्ञां क्षेत्रादिभुक्तिकालीनानाम् । निवासो वासस्थानं
(१) एतानि च न्यायानुसारेणालोच्य व्यस्तानि गृहगोष्ठादि । पितरोऽर्थिप्रत्यर्थिनोजनकादयः । पीडा समस्तानि वा लेखनीयानि ।
विश्व.२६ प्रतिभुवि या धनिकेन कृता । आहती प्रतिग्रहाद्यागम(२) सर्वमेतद्विरोध्युत्तरनिराकरणार्थ वाच्यम् । कती । दायको दाता । क्षमालिङ्गानि आत्मीयधनादेः अन्यथा साध्यहेतुप्रमाणानामेवोपन्यास: कार्यः, देशादि- परोपभोगसहननिमित्तानि । अन्यानि प्रदर्शितेभ्योऽधिकीर्तनमनुपयुक्तं भवेत् । न चैतदुत्तरानन्तरं वाच्यम् । कान्यपि वृद्धथागमादीनि ।
स्मृच.३६ तदानीं तत्प्रतीकारस्याऽनवसरदुःस्थत्वात् ।xव्यमा.२९५ (५) वर्ष पत्र लिखनकालीनं, मासपक्षतिथयोऽपि । (३) येषां मध्ये यानि साधकबाधकप्रमाणोपन्यासो
*व्यप्र.४६ पयोगीनि यत्र भवन्ति तत्र तान्येव लेख्यानि । न
स्थावरवादे प्रतिज्ञालेखविशेषविधिः सर्वाणि प्रयोजनाभावात् । तत्र समामासादीनां वृद्धि- देशः कालस्तथा स्थानं सन्निवेशस्तथैव च। विवादे पूर्वोत्तरकालविवादे चास्त्युपयोगः । चौर्यादि जातिः संज्ञाऽधिवासश्च प्रमाणं क्षेत्रनाम च ।। विवादे नामजात्यादेः । एवमन्येष्वप्यूहनीयम् । अप.२।६ 'पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
(४) कालो धनप्रयोगादिकालो वर्तमानेन राज्ञोपल- स्थावरेषु विवादेषु दशैतानि निवेशयेत् ।। क्षितः । वर्प देववर्षमित्यादि । वेला भुज्यादिक्रियोप- (१) देशस्थानादयः पुनः स्थावरेष्वेवोपयुज्यन्ते । लक्षितः कालः । प्रदेशः साध्यक्षेत्रादेः स्थलविशेषः। ' देशो मध्यदेशादिः । स्थानं वाराणस्यादि । संनिवेशx व्यचि. व्यमावत्।
स्तत्रैव पूर्वापरदिग्विभागपरिच्छिन्नः सम्यनिविष्टो गृह(१) शुनी.४।६७२ साध्य ...णं (साध्यं प्रमाणं द्रव्यं); क्षेत्रादिः । जातिरर्थिप्रत्यर्थिनोः ब्राह्मणत्वादिः। संज्ञा विश्व.२।६ साध्यद्रव्यप्रमाणं (साध्यार्थमानं द्रव्यं); व्यना.२९५ च देवदत्तादिः । अधिवासः समीपदेशे निवासी जनः । साध्यद्रव्यप्रमाणं (साध्यप्रमाणं द्रव्य) शां च (ज्ञश्च) नाम च (मेव प्रमाणं निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्र च);अप.श६ साध्यद्रव्यप्रमाणं (साध्यं प्रमागं द्रव्यं) ख्या (ख्या); क्रमुकक्षेत्रम् । कृष्णभूमिः पाण्डुभमिः इति । पितुः व्यक.२५ अपवत् ; स्मृच.३६ ख्या (ख्या); पमा.६२ द्रव्य- पितामहस्य च नामार्थिप्रत्यर्थिनोः पूर्वेषां त्रयाणां राज्ञा प्रमाणं (प्रमाणं द्रव्यं) वासं (वास:); व्यचि.१३ अपवत् ; व्यसौ.२० च (तु) शेपं अपवत् ; वीमि.२।६ साध्यद्रव्यप्रमाणं
* शेपं स्मृचवत् । व्यउ. व्यप्रवत् । (साम्बन्ध्याप्रमाणं द्रव्यं); व्यप्र.४६ अपवत् ; व्यउ.३३ साध्य. (१) मिता.२।६ कालः (चैव); अप.२।६ ; व्यक.२५ ऽधि द्रव्यप्रमाणं (साध्यं प्रमाणद्रव्य); राकी.३८७ अपवत् ; प्रका. (नि); स्मृच.३७ काल: (चैव) ऽधि (नि); पमा.६२ शः २२ स्मृचवत् ; समु.१६-१७ स्मृचवत् ; विव्य.५ साध्य- (शं) ल: (लं) स्था (त्मा) वेशः (वेशं) सश्च (सांश्च); व्यनि.; द्रव्यप्रमाणं (साध्यं प्रमाणं द्रव्य) क्रमशो (क्रमाय) नारदः. स्मृचि.३८; सवि.८६ उत्त.; व्यसौ.२०; व्यप्र.४८ मिता
(२) शुनी.४।६७३ पीडा...को (पितामहतृतीयको) पक्षं वत् ; व्यम.६ मितावत् , स्मृत्यन्तरम् ; विता.५६ मितावत् , (पक्ष); विश्व.२०६ डामा (डां चा) नि चान्यानि (द्यादिकालं): __ स्मृत्यन्तरम् ; राकी.३८७ स्मृचबत् ; प्रका.२२ व्यकवत् । व्यमा.२९५ यकी (पको) कल्प (लेख); अप.२।६; व्यक. समु.१७ देशः (देश). २५ कीर्त्य कल्प (कल्प्य कीर्त); स्मृच.३६, पमा.६२ चान्या (२) मिता.२।६; अप.२।६; व्यक.२५ 4 (4) वादे (वाक्या); व्यचि.१३; व्यसौ.२० व्यकवत् ; वीमि.२।६ पक्ष (चारे) शये (दये); स्मृच.३७ पमा.६२ वेश (वेद); व्यनि.; (पक्षे); व्यप्र.४६ व्यकवत् ; व्यउ.३३ क्रमात् (तस्मात्) स्मृचि.३८; सवि.८६ पमावत् ; व्यसौ.२०; व्यप्र १८ गानि (गादि) शेष व्यकवत् ; राकौ. ३८७ उत्त.; प्रका.२२; व्यम.६ निवे (प्रवे) स्मृत्यन्तरम् ; विता.५६ निवेश (प्रयोज) समु.१७; विव्य.५ पक्षं (सर्व).
स्मृत्यन्तरम् ; राकौ.३८७; प्रका.२२ व (व); समु.१७.