________________
भृगुः
१५०
व्यवहारकाण्डम् न ददातीत्यादि विज्ञानयोगी । बृहस्पतिवचनात्त्व- न लेखयति यस्त्वेवं तस्य पक्षो न सिध्यति ॥ न्यथा निरर्थकपदार्थः प्रतीयते । यथाह स्वल्पेति । एत- 'विरुद्धं चाविरुद्धं च द्वावप्यौं निवेशितौ । स्योदाहरणं स्मृतिचन्द्रिकायां- 'अहमनेन सस्मित- एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस्त्यजेत् ॥ मीक्षितः' । 'मामकी शिक्षा तेनापहृता' इत्यादि । निष्प्र
- आदेयपक्षः योजनम्-यथा अयं देवदत्तोऽस्मद् गृहसंनिधौ सुस्वर- पेक्षः प्रोक्तस्त्वनादेयो वादी चानुत्तरस्तथा । मधीते' इत्यादि मिताक्षरास्मृतिचन्द्रिकयोरुदाहृतम् । यादृग्वादी यश्च पक्षो ग्राह्यस्तत्कथयाम्यहम् ।। बृहस्पतिना तथैव लक्षितम् । कार्यबाधेत्यादि। स एव पीडातिशयमाश्रित्य यब्रवीति विवक्षितम् ।। प्रकारान्तरेणापि निरर्थनिष्प्रयोजनौ लक्षितवान् । कुसी- स्वार्थसिद्धिपरो वादी पूर्वपक्षः स उच्यते ॥ देति । कुसीदमृणदानं तत्प्रभृतिभिश्चतुर्दशभिरर्थविषयव्यवहारहीनो निरर्थकः। वाक्पारुष्यादिभिहिंसात्मकैश्चतु
अनादेयपक्षः मिहीनो निष्प्रयोजन इत्यर्थः । अष्टादशपदाविषयः पक्षो उत्सृष्टं यत्र हीनेन कल्प्यं वाऽप्येकमेकतः । दुष्ट इत्याशयः । असाध्यविरुद्धावाह स एव । ममेति। तत्र पक्षो न साध्यः स्याच्छास्त्रशिष्टविवर्जितः ।। मिताक्षरायामसाध्यविरुद्धावन्यथोक्तौ। देवदत्तेनाहं सभ्रू- हीनेन हीनवादिना।
स्मृच.३९ भङ्गमुपहसित इत्याद्यसाध्यम् । साधनासंभवात् । अल्प- "विरुद्धश्चाविरुद्धश्च द्वावप्यर्थी निवेशितौ । कालत्वान्न साक्ष्यादिसंभवी, लिखितं दूरतः, अल्पत्वान्न एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस्त्यजेत् ।। दिव्यमिति । मुकेनाहं शप्त इत्यादि विरुद्धमिति । पुर
कात्यायनः राष्टादिविरुद्धमपि विरुद्धपदेन व्याख्याय, 'राज्ञा विव
प्रतिज्ञालेखविधिः र्जित' इत्यादि स्मृत्यन्तरं च तदर्थतयोदाहृतम् । तच्च । "निवेश्य कालं वर्ष च मासं पक्ष तिथिं तथा। पूर्वमस्माभिरनादेयव्यवहारनिरूपणे लिखितम् ।
वेलां प्रदेश विषयं स्थानं जात्याकृती वयः ।। व्यप्र.४९-५० अनादेयपक्षाः
(१) व्यक.२१ द्धं चा (द्धश्चा) द्धं च (द्धश्च) बृहस्पति
कात्यायनौपमा.६७; व्यंनि. शितौ (दितौ) तं (तत्) रोज्ञाऽपवर्जितो यस्तु यश्च पौरविरोधकृत् ।
कात्यायनः; व्यसौ.१५-१६ व्यकवत् ; प्रका.२४ व्यकवत् , राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥
नारदः, स्मृतिचन्द्रिकायां भृगुः. अन्ये वा ये पुरग्राममहाजनविरोधकाः।
(२) पमा.६८; प्रका.२५ दी चा (दी वा) ह्यस्तत् अनादेयास्तु ते सर्व व्यवहाराः प्रकीर्तिताः॥
(यस्तं); समु.१८-१९ दी चा (दी वा) यादृग्वादी यश्च न्यायं वा नेच्छते कर्तुमन्यायं वा करोति यः । (यादृशो वादिनः) तत् (तं).
(३) व्यमा.२९१; पमा.६८; प्रका.२५, समु.१९% (१) व्यक.२० ऽपव (विव); पमा.६७; स्मृसा.८५ ऽपव |
विव्य.४ स्वार्थ (अर्थ) र्वप (वः प). (विव) वा (च) क्रमेण नारदः; स्मृचि.५ व्यकवत् ; व्यसौ. १५ ऽपवर्जितो यस्तु यश्च (विसर्जितो यश्च तथा); वीमि.
(४) स्मृच.३९; प्रका.२४; समु.१८.
(५) स्मृच.३९; व्यप्र.५१ (-); व्यउ.३६ (-); २।५ ऽपव (विव) यश्च (यस्तु); समु.१८ व्यकवत्. (२) मिता.२६ (=); व्यक.२० न्ये वा ये (न्यायेन);
(६) शुनी.४।६७१; विश्व.२।६ वेश्य (वेद्य) वेलां (लेखा) पमा.६७ स्मृसा.८५ न्ये वा (न्येषां) धकाः (धिनः) क्रमेण जानजा वयः ( या:: स्यमा २०५: अप नारदः; स्मृचि.५ महाजन (प्रकृतीनां); व्यसौ.१५ न्ये वा देदियोध्यक.२५. सच.38 देशोदेशी ये (न्यायेन) व्यवहाराः (विवादाः); वीमि.२।५ न्ये वा निवे (निर्दि) प्रदे (प्रवे); ब्यचि.१३; व्यसौ.२०; व्यप्र. (न्येऽपि) धकाः (धिनः); समु.१८.
४६, व्यउ.३३, राको.३८७; प्रका.२२ कालं व (कालव); (३) व्यक.२१ बृहस्पतिकात्यायनी;पमा.६७ व्यसौ.१५. समु.१६, विव्य.५ नारदः..