________________
प्रतिज्ञा
अन्यार्थः स्वार्थहीनश्च सदोषः परिकीर्तितः॥ मनेन मूकेन शस्त इति । तत्रास्तां दूषणान्तरं किं तु अल्पापराधश्चाल्पार्थो निरर्थक इति स्मृतः। शास्त्राद्यन्यथाकल्पनमशास्त्रदर्शित्वमेव तेषां कल्पयति । कार्यबाधाविहीनश्च विज्ञेयो निष्प्रयोजनः ।। अप्रसिद्धमिति प्रतिपौर्णमास्याममावास्यायां च दक्षिणामेमानेन प्रदातव्यं शशशृङ्गकृतं धनुः । वृद्धिर्द्विगुणोक्ता काष्ठादीनां च क्षयवृद्धिस्तद्विवादो न असंभाव्यमसाध्यं च पक्षमाहुर्मनीषिणः ॥ केनचित् कृत इत्याद्यप्रसिद्धम् । कुसीदादिव्यवहाराकुसीदाद्यैः पदैहीनो व्यवहारो निरर्थकः। चतुर्दशार्थविषयास्तैहीनो निरर्थकः। वाक्पारुष्यादिभिहींवाक्पारुष्यादिभिश्चैव विज्ञेयो निष्प्रयोजनः॥ नार्थकैहींनो निष्प्रयोजनः । व्यक्तार्थपरमपरम् । तेन अयस्मिन्नावेदिते पक्षे प्राइविवाकेऽथ राजनि। प्रसिद्धादिकं विहायाऽष्टादशविधो विवादोऽर्थिना पुरे राष्ट्र विरोधः स्याद्विरुद्धः सोऽभिधीयते॥ निर्देश्यो नान्यः। _ +व्यमा.२९६
(१) अप्रसिद्ध निराबाधमिति कात्यायने विशेषः । (२) तत्राप्रसिद्धो बृहस्पतिना निरूपितः-न केनचित् शेषं समानम् । तदेव स्वयमेव मुनिना अप्रसिद्धादे- इत्यादिना। तत्रोदाहरणं पलसहस्रकृतं स्थालं गृहीताहृतत्वात् यदन्यैः कल्पितं अप्रसिद्धमिति मदीयं मिति । निराबाधो निरुपद्रवः, यथा अस्मद्भवनस्थप्रदीपशशविषाणमनेन गृहीतम् । निराबाधमस्मदीयगृहस्थितो प्रभया स्वगृहे व्यवहरतीति । निरर्थनिष्प्रयोजनौ तु टीप: प्रकाशमेतदगृहे करोति । निरर्थकमनेन सस्मितं बहस्पतिना दर्शितौ-वल्यापराध इत्यादिना । तत्र निरवीक्षितम् । निष्प्रयोजनमनेन देवदत्ताय प्रहृतम् । र्थकस्योदाहरणम्-अहमनेन सस्मितं निरीक्षतः, मामकी असाध्यमहमनेनाक्षि निकोच्य चोपह सितः । विरुद्धमह- लाक्षाऽनेनापहृतेति वा । निष्प्रयोजनस्य तु यथा(अन्यार्थतश्च हीनश्च निराबाधः प्रकीर्तितः); स्मृचि.५, सवि.
यज्ञदत्तोऽस्मदगृहसमीपे श्लाघ्यमानः पठतीति । प्रका८७ कृतो (स्मृतो) उदाहृतः (इति स्मृतः); व्यसौ.१५ अन्यार्थः रान्तरेणाऽप्येतो तेनैव दर्शितौ-कुसीदाद्यैः इत्यादिना। स्वार्थ (अल्पार्थश्चार्थ); व्यप्र.४९ पू.; व्यउ.३५; प्रका.२२ ऋणादानाद्यष्टादशपदानन्तर्भूतो निरर्थकः । वाक्पारुष्याप.; समु.१७ स्वार्थ (चार्थ) सदोषः परि (निराबाधः प्र). दिभिः साध्यसिध्यनुपयुक्तैः सहितः पक्षो निष्प्रयोजन
काव्यमा.२९६ इति स्मृतः (उदाहृतः); व्यक.२० इत्यर्थः । असाध्यविरुद्धावपि तेनैव दर्शितौ-ममानेने• नश्च (नस्तु); स्मृच.१४ अ (ख) धश्चा (धः स्व) नश्च (नस्तु);
*स्मृच.३७-३८ व्यचि.१४; व्यनि. (=) व्यकवत् ; स्मृचि.५ पृ.; सवि.
(३)न केनचित्कृतो मदीयमिदं वस्त्रमनेन भक्षित८७ स्मृचवत् : व्यसौ.१५, व्यप्र.५० स्मृचवत् ; व्यउ.
मिति । अल्पापराधोऽहमनेन क्षणं सस्मितं निरीक्षितः । ३५ स्मृचवत् ; प्रका.२३ स्मृचवत् ; समु.१७ स्मृचवत्.
अल्पार्थो मदीयं व्रीहिबीजं अनेनापहृतमिति । कार्य(२) व्यमा.२९६; व्यक.२० ध्यं च (ध्यं तं); स्मृच. ३८ व्यकवत् ; व्यचि.१४ कृतं (मयं) च (तु); व्यनि. (=)
बाधाविहीनो मदीययज्ञावभृथे अनेन स्नातमिति । च (तत्) उत्त.; स्मृचि.५ व्यकवत् ; सवि.८८ ध्यं च
असंभाव्यं खपुष्पं अनेनापहृतमिति एवंभूतप्रतिपादकं (ध्यन्तु); व्यसौ.१५ सविवत् ; व्यप्र.५० व्यकवत् ; व्यउ. वाक्यम् । असाध्यं साधनासंभवादनादेयमिति । व्यनि ३५ व्यकवत् , लोकार्थी व्यत्यासेन पठितौ; प्रका.२३ व्यकवत् । (४) अप्रसिद्धमाह बृहस्पतिः-न केनचिदिति । समु.१७ व्यकवत्.
यथा फालसहस्रकृष्टक्षेत्रमपहृतमिति । 'मदीयं शश(३) व्यमा.२९६, व्यक.२० स्मृच.३८ व्यचि.१४, | विषाणं गृहीत्वा न प्रयच्छतीत्यादि अप्रसिद्धम्' इत्याह व्यसो.१५, व्यप्र.५०; प्रका.२३; समु.१७..
विज्ञानेश्वरः । बृहस्पतिना त्विदमसाध्योदाहरणमुक्तं तच्च (४) व्यमा.२९६; व्यक.२० स्मृच.३८, व्यचि.१४;
वक्ष्यते । निराबाधं निरुपद्रवम् , अस्मन्मन्दिरे दीप्यमानव्यनि. थ (च) पुरे राष्ट्र विरोधः (पुरग्रामे विरुद्धः); स्मृचि.
दीपकप्रकाशेनायं स्वमन्दिरे व्यवहरतीति प्रभृति । निरर्थ ५ न्ना (नि); सवि.८८ पुरे राष्ट्रे विरोधः (पुरराष्ट्रविरुद्धः);
अभिधेयहीनं मदीयं कचटतपं जबगडदशं गृहीत्वा व्यसौ.१५ पक्षे (ह्यर्थे); व्यप्र.५० पुरे (पुर); व्यउ.३५ रोधः (रुद्धः); प्रका.२६; समु.१७. ... . . . .
+ व्यक. व्यमागतम्। * सवि. स्मृचवत् । ।