SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १४८ व्यवहारकाण्डम् न दद्यादुत्तरं यावत्प्रत्यर्थी सभ्यसन्निधौ ॥ वादे कालो देयः ऊनाधिकमिति वचनात् पूर्वोक्तादविरुद्धं न्यूनं पूर- | मंति!त्सहते यत्र विवादं कर्तुमिच्छतोः। . णीयं अधिकमपनेयं, न तु विरोधि । परस्परविरोधादेव दातव्यस्तत्र कालः स्यादर्थिप्रत्यर्थिनोरपि ॥ . भाषाया अनादेयत्वेन तस्य भग्नत्वात् । तदेवमुत्तरानन्तरं पक्षप्रतिपक्षनिर्णयप्रकाराः भाषाशोधननिषेधात् । . व्यमा.२९५ चतुर्विधः पूर्वपक्षः प्रतिपक्षस्तथैव च । एकं प्रत्यर्थिनो वाक्यं द्वे वाक्ये पूर्ववादिनः * ॥ चतुर्धा निर्णयः प्रोक्तः कैश्चिदष्टविधः स्मृतः ।। अप्रगल्भवादिने कालो देयः शङ्काभियोगस्तत्त्वं च लब्धेऽर्थेऽभ्यर्थनं तथा । अभियोक्ताऽप्रगल्भत्वाद्वक्तुं नोत्सहते यदि। | वृत्ते वादे पुनायः पक्षो ज्ञेयश्चतुर्विधः । तस्य कालः प्रदातव्यः कार्यशक्त्यनुरूपतः॥ भ्रान्तिः शङ्का समुद्दिष्टा तत्त्वं नष्टार्थदर्शनम् । (१) अभियोक्ताऽग्रवादी। अप.२६ लब्धेऽर्थेऽभ्यर्थनं मोहस्तथावृत्ते पुनः क्रिया॥ (२) यदा त्वर्थी सपदि प्रतिज्ञां कर्तुमसमर्थस्तदा प्रतिज्ञादोषाः बृहस्पतिराह-अभियोक्तेति । स्मृच.४० देशकालविहीनश्च द्रव्यसंख्याविवर्जितः । (३) अपवादमाह अभियोक्तेति । व्यत.२०३ साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते + ॥: अप्रगल्भवादिनः प्रतिज्ञा सभ्यैः शोध्या अप्रसिद्ध सदोषं च निरर्थ निष्प्रयोजनम् । अभियोक्ताऽप्रगल्भत्वात् वक्तुं नोत्सहते यदा।। असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ॥ सभ्यैस्तु शोधनं तस्य कार्यमर्थानुरूपतः। न केनचित्कृतो यस्तु सोऽप्रसिद्ध उदाहृतः। यस्त्वर्थी अप्रगल्भत्वात् पक्षदोषगुणहानादानाभ्यां | *व्याख्यासंग्रह: नारदे उत्तरप्रकरणे द्रष्टव्यः । +व्याख्यासंग्रहः शोधयितुमशक्तस्तस्य वक्तव्याथै निर्धार्य सभ्यैरेव संशो कात्यायने द्रष्टव्यः । धनीयः । यथाह बृहस्पतिः-अभियोक्तेति । यदि भाषा- (१) चन्द्र.११२; व्यसौ.२१, राकौ.३८८. मशोधयित्वैवोत्तरं दापयन्ति सभ्यास्तदा 'रागाल्लोभाद्भ- (२) अप.२।६ कै.(क); व्यक.२४-२५; स्मृच.४३ पू.; याद्वा' इत्याद्युक्तदण्डेन सभ्यान् दण्डयित्वा पुनः प्रतिज्ञा- पर |पमा.६६; व्यसौ.२०, व्यप्र.५३; व्यउ.३७ प्रति (पर) पू.; लेखनपूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति तात्पर्यम् ।। | राकी.३८६ स्मृतः (पुनः); प्रका.२४; समु.१९. (३) अप.२।६ त्वं (थ्यं) ब्थे (क्ष्ये); व्यक.२५ तत्त्वं च व्यप्र.५३ (तथ्यं वै); स्मृच.४० त्वं (थ्यं) ब्धे (भ्ये); पमा.६६ र्थ * 'इति पठितमनाकरम्' इति व्यवहारमातृकायाम् । (थि); स्मृचि.३७ त्वं च (थ्यं वा) भ्यर्थ (प्रार्थ); व्यसौ. २० त्वं (थ्यं) र्थ (र्थि); व्यप्र.५३,ब्धे (भ्ये); व्यउ.३७ (ऊना) क्षे (क्षं) ताव (याव) रं या (रं ता); व्यक.२६ क्षे | व्यप्रवत् ; राकौ.३८६ त्वं (थ्यं); प्रका.२४ स्मृचवत् । (क्षं); पमा.६५ न्यूना (ऊना); व्यचि.१४ क्षे (क्षं); व्यत. समु.१९ व्यसौवत्. २०४ क्षे (क्षं); व्यसौ.२१ क्षे (क्षं); राकौ,३८८ क्षे (क्षं); (४) व्यक.२५ त्वं (थ्यं) नष्टा (दृष्टा); पमा.६६ तत्त्वं सेतु.१०४ क्षे (क्षं); समु.१९ विशो (विरो); विव्य.५ क्षे (वश्यं) र्थ (र्थि) या (याः); स्मृचि.३७ व्यकवत् ; व्यसौ. (क्षं) नारदः (१) व्यमा.२९५. | २० त्वं (थ्यं) नष्टार्थ (दृष्टान्त); व्यप्र.५३ नष्टा (तत्वा) धे (२) ब्यमा.२९० प्रगल्भ (प्रणन्त) दि (दा) तस्य (तदा); (भ्ये); राकौ.३८६ त्वं न (थ्यं इ); प्रका.२४ र्थने (र्थना) अप.२१६ दि (दा) कार्य (काल); व्यक.२६ दि (दा); स्मृच. शेषं व्यसौवत्; समु.१९ त्वं (थ्यं) र्थनं (थना). ४०; पमा.६६ दि (दा); व्यचि.११ तस्य (तदा); व्यनि. रूप (५) व्यनि. व्यसौ.२१ कात्यायनबृहस्पती. (रोध); व्यत.२०३ स्य (दा); सवि.९० दि (दा); चन्द्र. ___(६) व्यमा.२९५; व्यक.१४; व्यचि.१४; स्मृचि.५ ११२, व्यसौ.२१ वीमि.२१७ स्य (दा); राकौ.३८८, सेतु. जनम् (जकम् ); व्यसौ.१५, वीमि.२।६ पू., विव्य.५. १०२ योक्ता (युक्तो) स्य (दा); प्रका.२५-२६ क्त्यनु (क्तिस्व); (७) शुनी.४।६२८ कृतो यस्तु (श्रुतो दृष्टः) पू.; व्यमा. समु.१९. (३) व्यप्र.५३, व्यउ.३६ कात्यायनः . २९६ व्यक.२०% स्मृच.३७ पू. व्यचि.१४ व्यनि.(-)
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy