SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्रतिज्ञा १४७ ब्रह्मचारीत्यादयः। अप.२।६ । शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः। युक्तिहीनविचारे (३) लोक सिद्धं व्यावहारिकधर्माविरुद्धमित्यर्थः । तु धर्महानिः प्रजायते ॥ युक्तिर्व्यवहारः। भवदेवस्तु लोकप्रसिद्धमित्येवंविधार्थस्य प्रतिज्ञादोषनिर्मुक्तमित्यनेनै- | यत् श्रुतमात्र एव लोकानां संप्रत्ययस्तल्लोक सिद्धं, तेन वार्थादुक्तत्वात् । स्मृच.४० । निर्धनकृतो लक्षसंख्यस्वधनप्रयोगाक्षेपो बाधित इत्याह । (४) प्रतिज्ञादोषनिमुक्तमिति-ये प्रतिज्ञादोषाः प्रति- अल्पाक्षरः यावद्भिरक्षरैर्विना विशिष्टहेतुप्रयुक्तसाध्योपज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञान्यासादयस्तैर्मुक्तम् । साध्य- हितं पक्षप्रतिपादनं न भवति तावन्मात्राक्षरकः । प्रभूमिति-न तथात्वेन वैपरीत्येन वा यस्य सिद्धिस्तथा- तार्थः निरुक्तार्थक एव । निराकुलः पौर्वापर्यविपर्यासादिभूतस्यासाध्यत्वात् । सत्कारणान्वितमिति-असिद्धत्वादि- | दोषरहितः तेन सुबोधो भवति । विरोधिकारणैः दोषरहितहेतुसहितम् । निश्चितमिति-यत्रोत्तराभिधा- स्वसाध्यविपरीतव्यातैहेंतुभिः शून्यः। यथा मद्विभक्तोऽनात् प्राक् निरूपकानां निश्चितप्रत्यय एव भवति ।। प्ययं अर्जकत्वादिदानीमर्जितं मयि ददात्वित्यादिकं लोक सिद्धमिति—यत्र श्रवणादेव लोकानां प्रत्ययो न तद्यतिरिक्तः मत्पक्षः अत्र मद्विभक्तस्य पक्षविशेषणत्वे भवति स लोकविरुद्धः । यथा यस्य यत्र संभावनैव प्रतिज्ञाविरोधसंभवे प्रतिज्ञादोषनिर्मुक्तमित्यत एवैतल्लाभ नास्ति, स यदि वदति लक्षं ममानेन गृहीतमिति स । इदं च प्रपञ्चनमात्रमिति द्रष्टव्यम् । विरोधप्रतिषेधक लोकविरुद्धः। एवं यो न भवति स लोक सिद्धः।। इति । यावत्प्रकारकमुत्तरं संभाव्यं तावत्प्रतिषेधको यथा अल्पाक्षर इति-यावद्भिरक्षरैः संक्षेपतः पक्षः प्रतिपाद- भवति तथा पक्षनिर्देशः कार्य इत्यर्थः। व्यचि.११-१२ यितुं शक्यते तदधिकाक्षररहितः। निःसंदिग्ध इति-यथा (६) प्रत्यर्थिप्रश्नप्रयोजकाकाङ्क्षाजनकाऽर्थिवाक्यं ममायं धारयति न धारयति वा । निराकुल इति- | भाषा सैव प्रतिज्ञा । साध्यमिति न सिद्धं न वा बाधितसाध्यविपरीतव्याप्तहेतुरहितः । विरोधिकारणमुक्त इति । मित्यर्थः । सत्कारणान्वितं व्याप्तिपक्षधर्मवत्तया ज्ञायविरोधिकारणं यथा-यद्यप्यनेन समविभागोचितं | मानम् । निश्चितमिति न साध्यवत्तया आपातत एव संस्थाप्य तस्याधिकधनतया मम विभज्य दत्वा स्थितं संदिह्यमानम् । लोक सिद्धमिति लोकैरनवधारितमिथ्यातदस्माद्भावितपूर्व विभक्तत्वादेव विरोधिकारणान्तरोपात्त- | त्वम् । चन्द्र.१०८ धने नाधिकारित्वमित्युत्तरानहत्वम् । यथैवं न भवति | यदा त्वेवंविधः पक्षः कल्पितः पूर्ववादिना। स विरोधिकारणमुक्तः। विरोधिप्रतिषेधक इति-उत्तर- दद्यात्तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥ वाद्यभिमतार्थविपरीतो न तेन संकीर्णः। *स्मृसा.८६ | ऐवमादिगुणान् सम्यगालोच्य च सुनिश्चितः । (५) साध्यं साध्यस्य सिद्धयर्हस्य प्रत्यर्थिप्रत्याय्यधर्म- पक्षः कृतः समादेयः पक्षाभासस्त्वतोऽन्यथा ।। विशिष्टस्य धर्मिणो वचनं पक्षं विदुरित्यर्थः । सत्कारणा- ___ प्रतिज्ञायाः फलकादौ प्रथमलेखः, तदुत्तरं पत्रलेख: न्वितं अस्फुरद्दोपलिङ्गसंपन्नं, एवं च, त्वं मह्य शतस्य पाण्डुलेखेन फलके भूम्यां वा प्रथमं लिखेत् । धारयः (?) स तु ऋणत्वेन गृहीततावद्धनकत्वादिति भाषा- न्यूनाधिकं तु संशोध्य पश्चात्पत्रे निवेशयेत् ॥ शरीरमुक्तं भवति । अत्र देहीत्यर्थिताभिव्यञ्जकमात्रं न प्रतिज्ञालेखशोधनावधिः तु भाषान्तकृतमित्यवसेयम् । लोक सिद्धं लोकव्यवहारा- न्यूनाधिकं पूर्वपक्षे तावद्वादी विशोधयेत्। विरुद्धार्थम् । एवं च, 'तृणकाष्ठेष्टकाकिण्वसूत्रचर्मास्थि- (१) व्यक.२५ तदो (तदु) कात्यायनबृहस्पती; पमा. वर्मणाम् । हेतिपुष्यफलानां च वृद्धिस्तु न निवर्तते ॥ ६८, व्यचि.११; व्यनि. (= ) कार्यस्यैवंविधः पक्षः इति बृहस्पतिवचनमालम्ब्य लोकविरुद्धानां तु वृद्धि- विकल्प्यः पूर्ववादिना । दद्यात्पक्षस्य सबंन्धं प्रतिवादी तथोप्रार्थनमपि भाषेत्यपास्तम् । अत एव बृहस्पतिः-'केवलं | त्तरम् ॥ ) व्यत.२०४-२०५ बद्धं (बन्ध) कात्यायनबृहस्पती; व्यसौ.२०; सेतु.१०३,१०५ कात्यायनबृहस्पती; समु.२०. .. - सवि. स्मृचगतम् । (२) स्मृच.३६, प्रका.२२; समु.१७.(३)व्यमा.२९७; • * व्यप्र. पदार्थः स्मृसावत् व्यचिवच्च । | विग्य.६ न्यू (ऊ) वेश (योज). (४) व्यमा.२९५ न्यूना
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy