SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रतिज्ञा १४५ अन्यस्य दोषविरहेऽन्यस्य निर्दोषत्वानुपपत्तेः । कीदृग- रेणेति, तदा च साध्यपदं विहाय उन्नेयार्थाऽप्रसिद्धल्पाक्षरत्वं कियत्तदल्पमिति विशेषस्यानिर्देशात् कथं | पदप्रयोगग्रहो निग्रह एव तस्य, तन्मास्तु तार्किकंमन्यचाल्पीयसामक्षराणां प्रभूतार्थत्वं प्रभूतानां पदानामेव | निरुक्तसाध्यपर्यालोचनं, किन्तु स्वपरार्थानुमानसाधाघरं तत्संभवात् । कियांश्च प्रभतोऽर्थों भवतीति चाऽनि- रणं साध्यधर्मविशिष्टो धर्मी पक्षः, साध्यता च ज्ञाप्यता, देशात् । उच्यते-अर्थिना च तावदर्थ्यमानं साध्य- सा च ज्ञातेऽपि धारावाहिकवदविरुद्धा, परार्थानुमानेषु मवश्यं निर्देष्टव्यं अन्यथा आर्थित्वानुपपत्या व्यवहा- तु अष्टादशविवादेषु प्रयोजन सिद्धये सिषाधयिषितधर्मराप्रसक्तेः । तन्निर्देशकमेव वचनं प्रतिज्ञा, तस्यैव विशिष्टधर्मी एव पक्षः । परार्थीनुमानाभिप्रायेणैव चोक्तविवक्षितार्थप्रतिपादकत्वेन प्रधानत्वात् , अत एव यत्र पक्षपदेन सिषाधयिषितधर्मविशिष्ट एव: धर्मी हेत्वभिधानं न भवति, तत्रापि प्रतिज्ञापुरस्कारेणैव पक्षः। प्रकृतमनुसरामः । तस्मात्----'प्रतिज्ञादोषमिर्मक्तं व्यवहारो भवति, अतस्तत्र परस्परविरुद्धार्थप्रतिपादक- साध्यं पक्षं विदुरिति' युक्तमुक्तम् । प्रतिज्ञादूषणानि पदप्रयोगादिदूषणेन साध्यस्यैवानवगतेः तन्निर्मक्तौ तु | च परस्परविरुद्धार्थपदप्रयोगप्रतिज्ञान्तरकरणप्रतिज्ञाहानिसम्यक् साध्यमवगम्यते इति तथोक्तं, धर्मविशेषविशिष्ट- प्रतिज्ञासन्यासाश्रयासिद्धिधर्मिग्राहकप्रमाणविरोधविरोधितया च धर्मिण एव साध्यत्वात् साध्यपक्षयोरप्यभेदा- धर्मान्तरग्राहकप्रमाणबाधितत्वादीनि । 'प्रतिज्ञाहानिभिधानं, न ह्यमित्वतद्यक्तितद्वर्णानां सामान्यतः सन्यासतद्विरोधान्तराणि च । प्रतिज्ञादोषमध्ये किं वससाध्यत्वं, सर्वेषां संबन्धश्रवणकाल एवावगतत्वात् ।। न्त्येतानि नोऽचिरम्' इति ॥ एतेहींनं साध्यं निर्देकिन्तु स्वरूपसिद्धयोरेव धर्मधर्मिणोरवगतो धर्मधर्मि- | श्यम् । अन्यथा तु हीयते, तदाह नारद:भावः साध्यते ज्ञाप्यते । तत्प्रतिपादकनान्तरीयकतया । 'सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ च पर्वतसंबन्धिनोऽग्नित्वस्य तद्यक्तिविशेषस्य तद्वर्ण- हीयते वादी तरंस्तामुत्तरो भवेत् । तथा बृहस्पति:विशेषस्य च प्रतिपादकमपि साध्यमुच्यते। धर्मिविशेषश्च 'यञ्चार्थमभियुञ्जीत न तं विप्रकृतिं नयेत् । न च पूर्वावगत एव साध्यधर्मविशिष्टतया च ज्ञाप्यः पक्षधर्म(?) पक्षान्तरं गच्छेत् गच्छन् पूर्वात्स हीयते ॥ प्रतिज्ञा इत्युच्यते । अत एव--'सिद्धधर्मिणमुद्दिश्य साध्यो धर्मविशेषे साध्यनिर्देशः । तदत्र को धर्मी किञ्च साध्यं, धर्मोऽभिधीयते । एतेन यत्तार्किकंमन्येन योग्लोकेना- तत्र शतं मे धारयसीत्यादिधनविवादे धारणाविशिष्टं मिहितं न च प्रतिपिपादयिषितधर्मा धर्मी पक्षः। । साध्यमिति शतमेव धर्मि; धार्यमाणत्वं तत्र साध्यमिति स्वार्थानुमानविशेषे असुरभिगन्धानुमेये कुत्सितरसानु- श्रीकरस्तदसंगतं, धान्यहिरण्यादेधर्मिणो गृहीतस्य व्ययामाने प्रतिपित्साया अनुपपत्तेः । न चानवधारितेऽप्यग्नि- दिना नाशात् आश्रयासिद्धत्वापत्तेः । अथान्यदेव हि मत्वे पर्वतस्य बहुतरधर्मान्तरानवधारणात् धूमं प्रति प्रतिज्ञादेयतया यत् श्रुतं प्रतिज्ञातं, तदेव धर्मि भविष्यपक्षताऽप्रसक्तेः। तस्मादनवधारितहेतुविषयधर्मा धर्मी तीति चेन्न, तस्मिन्काले प्रतिज्ञादेयस्याऽप्यभावात् । पक्षः स्वयमेवास्य दोषस्य पूर्वदत्तस्यापत्तेः । नापि अधमर्णस्य निर्धनत्वे . निराश्रयसाध्यनिर्देशाभावेन द्वितीयः इतरेतराश्रयापत्तेः । हेतुप्रयोगे सति तद्विषय- तस्यानृण्यापत्तेर्गहीतत्वात् इति हेतोश्च तदनाश्रय'-' परिज्ञानात् पक्षनिर्देशः पक्षहेतुप्रयोगस्ततः सिद्ध इति त्वात् अपक्षधर्मतापत्तेः । तस्मात् प्रतिवाद्येव धारयसीसुव्यक्तमन्योऽन्याश्रयत्वम् । स्वार्थानुमाने च हेतोरहेतो- त्यर्थविशिष्टः पक्षः । अयममुकनामा मह्यमेतावद्धनं श्वाप्रयोगात् पक्षस्याभावः स्यात् । किञ्च शब्दो नित्यः धारयति मत्तो वृद्धयादिना गृहीतधनत्वे सति अद्यकृतकत्वादिति प्रयुक्तहेतुविषयत्वाभावात् शब्दो नित्यः यावदकृतशोधनत्वात् । ति पक्षाभावान्न स्यात् । न चैवं हेतोरेव हिं तत्र यत्त तार्किकंमन्यस्याऽनुमानं प्रतिवादिनं धर्मितया साध्यविरुद्धसाधकतया विरुद्धभासता न तु पक्षस्य, | निर्देश्य शतं मे धारयसि प्रतिदानादिनिबन्धनपरिशोधनकिञ्च हेतुविषयता तदधीन सिद्धता साध्यतैव नामान्त- प्रकारासंभवे सति मत्तस्त्वया शतस्य गृहीतत्वादिति म. का. १९
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy