________________
१४४
व्यवहारकाण्डम्
यथास्थाननिवेशेन नैव पक्षार्थकल्पना। यद्यपि तृतीयपादे पत्रादिकीर्तनं तथाऽपि पक्षस्य संभा शस्यते न स पक्षस्तु भिन्नक्रम उदाहृतः ॥ वनार्थमस्मिन्नर्थे मम पत्रादिकमस्तीति सामान्येन निर्दे
व्यत्यस्ताक्षरसंस्थानो भिन्नक्रम इत्यर्थः । व्युत्क्रमार्थो श्यम् । उदयः पणिकादिवृद्धिः, प्रत्यासत्तौ कुतो मां न व्यवहितान्वयेनार्थबोधकः, प्रकीर्णार्थः संकलितार्थः।। पीडयति इति तदर्थ पीडितो मयेति वक्तव्यम् , अपीडि
स्मच.३८ तत्वेऽपि क्षमाकारण लेखनीयमिति। +व्यमा.२९४ मूलमथ परित्यज्य तद्गुणो यत्र लिख्यते । (२) समीपरथे प्रत्यर्थिनि पक्षं लेखयेदित्यर्थः।। निरर्थकः स वै पक्षो भूतसाधनवर्जितः ॥
स्मृच.३६ भूतकालमतिक्रान्तं द्रव्यं यत्र विलिख्यते । (३) ततः प्रत्यर्थ्याह्वानानन्तरं, निरवद्यं पक्षदोषअतीतकालः पक्षोऽसौ प्रमाणे सत्यपि स्मृतः ॥ रहितम् ।
पमा.६१ यस्मिन्पक्षे द्विधा साध्यं भिन्नकालविमर्शनम् ।
सत्प्रतिज्ञास्वरूपम् विमृश्यते क्रियाभेदात्स पक्षोद्दिष्ट उच्यते ॥ प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
(१) भूतसाधनं मूलभूतधनसाधनम् । भूतकालोऽ- निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥ वधिभूतः कालः। क्रियाभेदात् प्रमाणभेदात् । स्मच.३९ अल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः । (२) भूतकालः साध्यकालः। *व्यप्र.५१ विरोधिकारणैर्मुक्तो विरोधिप्रतिषेधकः ।।' बृहस्पतिः
(१) ननु तदयुक्तं साध्यं हि ज्ञाप्यमुच्यते । तद्विप्रतिज्ञालेखविधिः
शिष्टश्च धर्मी पक्षः तन्निर्देशवचनं च प्रतिज्ञा । तदुउपास्थते ततस्तस्मिन्वादी पक्षं प्रकल्पयेत् । क्तम्-'वचनस्य प्रतिज्ञात्वं तदर्थस्य हि पक्षता । निरवा सप्रतिज्ञं प्रमाणागमसंयुतम् ॥ असंकरेण वक्तव्ये व्यवहारेषु वादिभिः' । अतो देशस्थानसमामासपक्षाहोनामजातिभिः । मीमांस्यपरस्परभेदात् । कथं साध्यमेव पक्षं विदुरित्यभिद्रव्यसंख्योदयं पीडां क्षमालिङ्गं च लेखयेत॥ धानं कथं च प्रतिज्ञादोषनिर्मक्तत्वं साध्यस्योच्यते ? (१) आगमः ऋणग्रहणादिप्रमाणं साक्षिपत्रादिकम् ।। ___ + व्यचि. व्यमागतम् ।
(१) शुनी.४।६२५, व्यमा.२९१ कात्यायनबृहस्पती अप. * शेष स्मृचवत् ।
२२६; व्यक.२५ व्यमावत् ; स्मृच.४० ध्यं सत् (ध्यतत्); २३; समु.१८. (१) स्मृच.३८; पमा.६४ व (वं); व्यप्र.
पमा.६१; दीक. ३१ तिज्ञा (तिभा); स्मृसा.८६ च (तु); ५१ (= ) स्थान (स्थाना) न स पक्षस्तु (तेन पक्षः स); व्यउ.
व्यचि.११; व्यत.२०३. व्यमावत्; सवि.९०( 3 ) निश्चि ३५ ( 3 )व्यप्रवत् ; प्रका.२३ स्मृचवत् ; समु.१८ स्मृचवत्. (लिखि); व्यसौ.२० व्यमावत् ;, व्यप्र.५२; व्यउ.३६ पक्षं (२) स्मृच.३८; पमा.६४; व्यप्र.५१ (= ); प्रका.
(सिद्धं); सेतु.१० ३ सत्का (यत्का) कात्यायनबृहस्पती; प्रका. २३; समु.१८. (३) स्मृच.३८; पमा.६४ वि (हि); व्यप्र.
| २२,२४ स्मृचवत् समु.१७ स्मृचवत; विव्य.४ सत् (तत्)पू. ५१ (3) पमावत् ; प्रका.२३, समु.१८.
(२).व्यमा.२९१ अल्पा (स्वल्पा) कात्यायनबृहस्पती; (४) स्मृच.३८; पमा.६५ क्षोदि (क्षो दि); व्यग्र.५१ व्यक.२५ ग्धो नि (ग्धस्त्व) (युक्तो विरोधिकरणैर्विरोधप्रतिषे. ( 3 ) द्दिष्ट (द्विष्ट); व्यउ.३५ (3) व्यप्रवत् ; प्रका.२३; | धकः) कात्यायनबृहस्पती; स्मृच.३६ ग्धो निरा (ग्धस्त्वना) समु.१८.
विरोधिकारणैर्मुक्तो (युक्तो विरोधिकरणैः); पमा:६१ (अल्पा(५)व्यमा.२९४ सप्र (सत्प्र); स्मृच.३६, पमा.६१, क्षरस्त्वसन्दिग्धो बह्वर्थश्चाप्यनाकुलः । युक्तो विरोधिकरण व्यचि.१३; प्रका.२१ उत्त.; समु.१७.
विरोधिप्रतिषेधकः॥); दीक.३१स्मृसा.८६ ( = ); व्यचि. (६) व्यमा.२९४ होनामजातिभिः (हर्जातिनाम च); ११ षेध (बन्ध); स्मृचि.३८; व्यत.२०३ षेध (रोथ) स्मृच.३६ उत्त.; पमा.६१; व्यचि.१३ (= ) (देशं कालं कात्यायनबृहस्पती; व्यसौ.२०, सेतु.१०३ कात्यायनबृहसमां मासं पक्षाहोजातिनाम च); प्रका.२२ उत्त.; समु.१७ स्पती; प्रका.२२ स्मृचवत्; समु.१७ स्मृचवत् ; विव्य.४ होनामजातिभिः (हर्नामजातिमत्).
(अल्पाक्षरं प्रभूतार्थं निःसन्दिग्धं निराकुलम् ) पू.