________________
प्रतिज्ञा
१४३
यत्र संख्या न निर्दिष्टा सा प्रमाणविवर्जिता ॥ विद्यया प्राप्तमाध्याप्तं लब्धं क्रीतं क्रमागतम् । न त्वेवं लिख्यते यत्र सा भाषा स्यादनागमा ॥ समा मासस्तथा पक्षस्तिथिर्वारस्तथैव च । यत्रेतानि न लिख्यन्ते लेख्यहीनां तु तां विदुः ॥ अवश्यं यद्यत्र पूर्वोक्तरीत्या लेख्यं तद्रहिता लेख्यहीनेत्यर्थः । लेखयित्वा तु यो भाषामनिर्दिष्टे तथोत्तरे | निर्दिशेत् साक्षिणः पूर्वमधिकां तां विनिर्दिशेत्॥ साक्षिण इति प्रमाणोपलक्षणम् । व्युत्क्रमादत्राधिक तेनाप्रासकालता फलिता । व्यप्र.४९
व्यप्र. ४९
।
४
यत्र स्वादुभयं सर्व निर्दिष्टं पूर्ववादिना । संदिग्धमिव लिख्येत भ्रष्टां भाषां तु तां विदुः । यत्र पक्षद्वयमखिलं प्रतिज्ञायादिनैव निर्दिष्टं स्पादित्यर्थः । + स्मृच.२८ मिनेक्रमो व्युत्क्रमार्थः प्रकीणार्थी निरर्थकः । अतीतकालोदिष्टध पक्षोऽनादेय इष्यते ॥
(२) यदा वादी अन्यादृशाऽर्थस्याक्षरनिवेशं कृत्वा व्यवहारकाले अन्यादृशमेव प्रभूततराधत्पादकमर्थमुपन्यस्यति, तदा क्रियादानमाकुलं भवति किं तावत्प्रथमनिवेशिताक्षरप्रधानव्यवहारस्य क्रियाः संचारयन्तु सभ्याः, किं वा प्रभूततरार्थोत्पादकप्रधानस्येति । एवं क्रियाया आदानमाकुलं भवति । यदा च प्रथमबादी द्वितीयेन द्वितीयश्च प्रथमेन सभ्याश्च द्वाभ्यामपि व्याकुलाः तदाऽर्थापत्या क्रिवाऽपि व्याकुला भवतीति ।
अभा. २१
(२) तथाऽपरानपि पक्षाभासानाह स एव – अन्याधरेति । स्मृच. ३९ सोधनं सह साध्येन निर्दिष्टं यत्र लेखयेत् । उक्तिक्रमविहीनत्वात्सोऽपि पक्षो न सिध्यति ॥
क्रिया साध्यं, साधनं प्रमाणम् । स्मृच. ३९ उपेक्षा यत्र साध्यस्य विंशतिं दश वा समाः । शक्तेनापि कृता वादे तस्य पक्षो भूषा भवेत् ॥ अर्थ साधारणेऽप्यको संबन्धोऽथाऽनियुक्तकः । लेखयेद्यस्तु भाषायामन्यार्थ तं विदुर्बुधाः ॥
एक एव गणी गणस्य कार्यमेकस्य वा कार्यमनियुक्तोऽ संबन्धी वा लेखयेद्यस्यां भाषायामित्यर्थः । स्मृच. ३८ "ब्रह्माऽयमिति द्वेषात्क्रोधाद्वाऽपि वदेत्तु यः । साध्यं च मोचयेत्पश्चादर्थहीनां तु तां विदुः ॥ उक्तं साध्यं वादिना यस्यां त्यज्यते सा च भाषा अर्थहीनेत्यर्थः । X स्मृच. ३८ गणिते तुलिते मेवे तथा क्षेत्रगृहादिके ।
* व्यप्र., व्यउ स्मृचवत् । X व्यप्र. स्मृचवत् । (१) स्मृच. ३९१ व्यप्र. ५१ ( = ) उक्ति (उक्त); व्यउ. ३५-३६ व्यप्रवत्; प्रका. २४; समु. १८ न सिध्यति (मृपा भवेत् ). ( २ ) स्मृच. ३९; प्रका. २४; समु. १८.
(३) स्मृच. ३८. संबन्धोऽथा (वाद्यर्थे वा) र्थं तं ( थीं तां): पमा.६३ अर्थे (दृष्टे) संबन्धोऽथा ( यद्यथें वा ) थं तं (थां तां): व्यप्र. ४९; व्यउ. ३४ बन्धोऽथा ( बद्धोऽर्था) स्तु (तु) यामन्यार्थ तं (मन्यात); प्रका. २२ दसमु.१७-१८ संबन्धो (परार्थो ) र्थं तं ( थी तां ) . (४) स्मृच. ३८ द्वेषाक्रोधाद्वापि (ज्ञेयो द्वेषान्माहात् ) पश्चादर्थ ( तत्र द्रव्य); व्यम. ४९; व्यउ. ३४; प्रका. २३ स्मृचवत्; समु. १८ स्मृचवत् (५) स्मृच.२८ ते तुलिते (मे मे) पमा.६४३ तुलिमे);
+ व्यप्र., व्यउ स्मृचवत् ।
स्मृचि. ३८ तुलित मेये (नुमिते मेयं) कात्यायन:; व्यप्र.४९ दिके (दिपु ); व्यउ. ३४; प्रका. २३ उत्त; समु. १८ स्मृचवत्. (१) स्मृच. ३८, पमा.६४ उत्त; स्मृचि. ३८ कात्याव्यप्र.४९ माध्याप्तं (मर्थार्थ); व्यउ. ३४ माध्याप्तं ( मप्राप्तं ); प्रका. २३; समु.१८ माध्या ( मध्या).
यनः;
(२) शुनी. ४।६७४ ले ... दु: ( हीन लेख्यं तदुच्यते) उत्त.; स्मृच.३८६ पमा.६४; स्मृचि. ३८ कात्यायनः ; व्यप्र.४९; व्यउ. ३४-३५; प्रका. २३; समु.१८.
(३) स्मृच.१८ निर्दिशेत् (शेद) ग ( गम् ) पमा. ६४ अनिर्दिष्टे (निर्दिच) निर्दिशेद (उदिष्टे ४५ यो (तां); व्यउ. ३५; प्रका. २३ स्मृचवत्; समु. १८ स्मृचवत्.
(४) स्मृच. ३८: पमा.६४ ष्टां भा (ष्टभा); व्यप्र. ४९ स्यादुभयं सर्वं ( स्यात्तु यथापूर्वं ) मिव लिख्येत (मेव लेख्येन); व्यउ. २५ यत्र (पत्र) स्यादुभयं सर्वं (स्यान्न यथापूर्वं ) लिख्येत (स्पेन) नोभयमिति पाठः प्रका. २३ समु.१८ स्मृचवत्
स्मृचवत्.
(५) शुनी. ४।६०४ ६७५ भिन्नक्रमं युक्रमार्थ कार्य निरर्थकम् । अतीतकाललिखितं न स्यात्तत्साधनक्षमम् ); स्मृच. ३८६ पमा. ६४६ प्र.५१) दि ( विद्विष्ठः) प्रका. ;
|