________________
१४२
व्यवहारकाण्डम्
पूर्वपक्षमशोधयित्वैव यदोत्तरं दापयन्ति सभ्यास्तदा रागालोभादित्युक्तदण्डेन सभ्यान्दण्डयित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति । + मिता. २१६ (२) शोधनं चोत्तरयोग्यतावधि विधेयम् । न ततः परम् । अनवस्थापत्तेरदृष्टार्थतापाताच्च । अवष्टब्धस्य उत्तरयोग्यस्य । व्यप्र. ५३
ततस्तद्वचनं सर्वं फलकादौ विलेखयेत् ॥ प्रतिज्ञादोषाः
अभा. २१
अन्यार्थमर्थहीनं च प्रमाणागमवर्जितम् । लेख्यं हीनाधिकं भ्रष्टं भाषादोषा ह्युदाहृताः ॥ (१) अत्र अन्यार्थादयो भाषादोषाः प्रोक्ताः । ते च प्रत्येकं प्रकाशार्थाः क्रियन्ते । अभा. २१
व्यक. २५
तु दुःस्थितं यत्स्याज्जलतैलादिभिर्हतम् । भाषायां तदपि स्पष्टं विस्पष्टार्थं विवर्जयेत् ॥ इत्येते सप्त भाषादोषाः । अष्टम उच्यते । अभा. २१ सत्या भाषा न भवति यद्यपि स्यात्प्रतिष्ठिता । (२) लेख्यमिति विशेष्यपदं भ्रष्टं पूर्वनिवेदितात् बहिश्चेद्भश्यते धर्मान्नियताद्व्यावहारिकात् ॥ विवरणोदाहरणमिदम् । अभा. २१ गैन्धमादनसंस्थस्य मयाऽस्यासीत्तदर्पितम् । व्यावहारिकधर्मस्य बाह्यमेतन्न सिध्यति ॥ इत्यष्टमोऽयं भाषादोषः । एवमेतैरष्टभिरपि दोषैर्विवर्जिता भाषा आदेया भवतीति । अभा. २१ अन्याक्षर निवेशेन अन्यार्थगमनेन च । आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ॥
च्युतम् । व्यं येन यद्यस्मात् स तत् तस्मादवाप्नुयात् । न त्वन्योन्यमथान्यस्मादित्यन्यार्थमिदं त्रिधा ॥ इत्यन्यार्थदोषस्वरूपं प्रथमम् । अथार्थहीनम् । अभा. २१ मैनसाऽहमपि ध्यातस्त्वन्मित्रेणेह शत्रुवत् । अतोऽन्यथा महाक्षान्त्या त्वमिहावेदितो मया ॥ इत्यर्थहीनदोषो द्वितीयः। प्रमाणवर्जितमुच्यते । अभा. २१ व्यप्रमाणहीनं यत्फलोपाश्रयवर्जितम् ।
प्रमाणवर्जितं नाम लेख्यदोषं तदुत्सृजेत् ॥ इति तृतीयम् । आगमवर्जितमुच्यते । अभा. २१ 'आगमे वर्जितं दोषं पूर्ववादे विवर्जयेत् । एकस्य बहुभिः सार्धं पुरराष्ट्रविरोधकम् ॥ इति चतुर्थ: । हीनाधिकमुच्यते । बिन्दुमात्रविहीना वा पदवर्णविदुष्टा वा । हीनाधिका भवेद्व्यर्था तां यत्नेन विवर्जयेत् ॥ अत्र दोषद्वयमुक्तम् ।
अभा. २१
+ व्यनि, विता मितागतम् ।
कात्यायनः ; व्यनि; स्मृचि. २८; व्यत. २०४ स्मृसावत् कात्यायनः; सवि. ९० () पू.; चन्द्र. ११२ वादं (पक्ष); व्यसौ.२२ पूर्व (प्रति); ब्यप्र. ५३३ व्यउ. ३६; वीमि . २५ शोध (लेख) उत्त.; व्यम. ७; विता. ६१; सेतु. १०४ वादं (पक्षं) अव ... ण (उत्तरेणावबद्धस्य ) ; राकौ. ३८९ पू., कात्यायनः प्रका. २४; समु.१९ (१) सवि. ७९.
(२) नास्मृ. २।८ ह्यु (स्तू); शुनी. ४।६२६ ख्यं (ख्य); अभा.२१ कं भ्र (कभ्र); व्यक. २५; स्मृच. ३८ ख्यं ही (खही) ह्यु (उ); पमा.६३ लेख्यं हीनाधिकं ( लेख्यस्थानादिभि:) ( उ ); व्यसौ. २१ अन्या (अल्पा) ख्यं (ख्य); व्यप्र:४८ ह्यु (उ); व्यउ. ३४ स्मृचवत्; राकौ ३८८ अन्या (अल्पा) भ्रष्टं (दुष्टं) ह्युदाहृताः (दुदाहृतम्); प्रका. २३ ख्यं ही ( ही ) कं भ्र (कन ) ह्यु ( उ ); समु. १७ स्मृचवत् .
(३) नास्मृ. २/९; अभा. २१. (४) नास्मृ. २।१०; अभा. २१. ( ५ ) नास्मृ. २।११ फलोपा ( पुलाका); अभा ९१ नाम (नामा).
(१) नास्मृ. २।१२ गमे (गम); अभा. २१ वादे ( पादे ). (२) नास्मृ. २।१३; अभा. २ १ ( बिन्दुमात्रापद वर्णेषूनाधिका तु या ?). (३) नास्मृ. २1१४ स्थि (खि); अभा. २१ थं (थ). (४) नास्मृ. २।१५१. अभा. २१; व्यक. १०३ भ्रश्य (भाष्य) मनुनारदौ; स्मृसा. १२३ भाषा न ( न भाषा) भ्रश्य (भाष) या (य) मनुनारदौ; व्यचि. १०१ ताब्या (तान्व्य) कात् (काः) शेषं स्मृसावत्; चन्द्र. १७० स्मृसावत् ; व्यसौ. ९३ भाषा न ( भाषा) भ्रश्य (भाष ) ; व्यप्र. ९३ भाषा न ( न भाषा) भ्रश्य (भाष्य) मनुनारदौ. (५) नास्मृ. २।१६ व्य (व्यव); अभा. २१.
(६) नास्मृ. २।१७; अभा. २१ थंग (थीग); व्यक. २५२६ न्याक्ष (ल्पाक्ष) अन्यार्थ ( नान्यार्थ ); स्मृच. ३९ थंग (र्थान) च क्रियादानं (तु भवेल्लेख्यं); अन्यार्थ (चाल्पार्थ) चै (वै);
व्यसौ. २१ न्याक्ष ( ल्पाक्ष ) व्यप्र. ५१ ( = ) च कियादानं (तु भवेल्लेख्यं); व्यउ.३५ (-) न्याक्ष (ल्पाक्ष) शेषं व्यप्रवत्; प्रका. २३ न्याक्ष (ल्पाक्ष) न्यार्थ (न्यार्थी) शेषं व्यप्रवत् ; समुः १८ अन्यार्थ (न्यार्थ ), शेषं न्यप्रवत.