SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रतिज्ञा १४१ विधिः भवतु यलिखेयुः । एवमनिर्दिष्टाङ्कितमूलरहितशेषस्यासं- विधिर्द्रष्टव्यः । यच्चानुज्ञातमित्युक्तं तद् द्वाभ्यामपि भवे शेषं च फलके स्थितं लिखेयुरिति द्वितीयमपि इदं वादिभ्यां श्रुतधारिभ्यां द्वयोरपि यथासंभवं लिख्यत इति। वाक्यं दुर्घटान्वयमेव । यच्चोक्तं ससाक्षिकं , ततस्तस्या *अभा.२२-२३ थस्योत्तरत्राऽव्यभिचारार्थ श्रोतारः साक्षिणो ये तत्र भाषालेखनावधिः आनेतव्याः ते, किं तावत्कारणिकैरुत वादिना अथवा भाषाया उत्तरं यावत्प्रत्यर्थी न निवेशयेत् । प्रतिवादिना। एवं च साक्ष्यानयनक (?) स्यापि असंभवे अर्थी तु लेखयेत्तावद्यावद्वस्तु विवक्षितम् ।। दृश्यमाने ससाक्षिकं लिखेयुरिति तृतीयमपीदं वाक्यं (१) अर्थी भाषायां स्वकीयं विवक्षितं वस्तु तावदेव दुर्घटान्वयमेव । यच्च प्रतिपत्तिं च वादिनोलिखेयुरिति लेखयेत् , यावत् प्रत्यर्थी उत्तरं न निवेशयत् । उत्तराचतुर्थ वाक्यं, तदेतेषां त्रयाणामपि वाक्यानामर्थस्य क्रान्तभाषायां तु तस्य विवक्षितवस्तुनोऽन्यस्याऽपि भूयो लेखनक्रियार्थप्रसिद्धम् । तेषु त्रिष्वपि वाक्येषु निरर्थ- लेखनाधिकारो नास्ति। अभा.२१ केषु गतेषु सत्सु इदमपि चतुर्थ नैव सार्थेन सह याति। (२) नात्र छलजात्यादीनामवसर इत्यभिप्रायः। तत्प्रतिबद्धत्वात् । तत्प्रतिबद्धं हि यत्तन्निवृत्तौ तस्यापि विश्व.२६ निवृत्तिरिति । एवमयं चतुष्पाद श्लोकोऽपि दुर्घटान्वयः। (३) केचिन्निविष्टेऽप्युत्तरे शोधनमिच्छन्ति तदनवकिन्तु स्मृतितन्त्रसकितिकशब्दार्थी मुनिश्लोका दुर्बोधा स्थाप्रसङ्गात् पूर्वोक्तवचनविरोधाच हेयम् । स्मृच.४० एव भवन्ति । न पुनर्निरर्थकाः । तद्यदि पक्षेण वा भाषाशोधनावधिः भासेन वा सुचिरमपि विचिन्त्यास्य मुनिकृतस्पष्टान्धक- शोधयेत्पूर्ववादं तु यावन्नोत्तरदर्शनम् । श्लोकस्य सार्थकत्वकरणस्यापि वाञ्छाऽस्ति। ततस्तद्वच अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् ॥ नात्पालयामस्तावत् । अथ तदापि वयमेव प्रष्टव्याः, (१) शोधनं च यावदत्तरदर्शनं कर्तव्यं नातःपरमनततोऽभिमानग्रस्ततामुत्सृज्य पुच्छत येन कथयामः । वस्थाप्रसङ्गात् । अत एव नारदेनोक्तम् —शोधयेदिति। अथवा किमस्माभिरपि अवश्यमेवोद्धतता त्याजनीया । * अत्र जॉलिना 'वादिभ्यां लिखिताच्छेपम्' इति श्लोको ...किं लिखेयुरिति क्रियाः, के लिखेयुः कारणिकाः । नारदीयत्वेन (नास्मृ.२।२१) स्वतन्त्रमुद्धतः। किञ्च 'वादिभ्यां किं लिखेयुः यत्किमपि वादी भाषाप्रथमपादे स्थितो लिखिताच्छेषम् ' इति श्लोकोत्तरं लिखितस्तत्र वादिभ्यामित्यावदति ते फलकस्थितं लिखेयुः । यच्चोक्तं शेषं च लिखे दिग्रन्थः एतत् श्लोकव्याख्यात्वेनोद्धृतः जॉलिमहोदयेन । परन्तु युरिति तदिह भाषा यावत्फलकेऽभिलिख्यते, यावच्च 'वादिभ्यां लिखिताच्छेपमिति श्लोको नारदीयो न वेति संदेहः सोत्तरेणावष्टभ्यते तावत्सर्वोऽपि भाषावादिनामेव स्वकीय तदुत्तरो ग्रन्थसन्दर्भश्च 'वादिभ्यामभ्यनुज्ञात'मिति पूर्वश्लोकस्यैव पादे स्थितो वादी यदि किमपि विस्मृत्य कुलेखितं व्याख्यारूपः । पात, सुस्मृत च सत्य च लखयात, तत इद (१) नास्मृ.२१७ न (वि); अभा.२१, विश्व.२।६ पाया तस्य प्रत्याकलितमुच्यते पश्चादाकलितमित्यर्थः। तच्च (पायां) तु लेख (विशोध); व्यमा.२९५ पाया (पायां) न कालप्रदेशधनिकर्णिकवित्तसंख्याफलोपाश्रयाणां षण्णा- निवेश (नाभिलेख); अप.२।६ वेश (वेद); व्यक २६ व्यमा. मपि प्रधानवस्तूनां मध्ये यदभिप्रेतं तमच्छलग्राहिणो भूत्वा वत् ; स्मृच.४०; पमा.६६ न निवेश (नाभिलेख); स्मृसा. कारणिका लिखेयुरिति । तथा च प्रत्याकलितलक्षणम् ८८ पाया (पायां) वेश (वेद); व्यचि.१३ वस्तु विवक्षितम् 'वादिभ्यां लिखिताच्छेषं यत्पुनर्वादिना स्मृतम् । (नोत्तरदर्शनम् ) शेषं व्यमावत् ; व्यनि. स्मृचि.३८ (=) पाया (पायां); व्यसौ.२१ स्मृचिवत् ; वीमि.१६ व्यचिवत् ; तत्प्रत्याकलितं नाम स्वपादे तस्य लिख्यते ॥ व्यम.७; प्रका.२४; समु.१९. तत्र वादिभ्यामिति द्विवचननिर्देशः कृतस्तद्वितीयस्थो निशा तसाहतावस्या (२) मिता.२२६;व्यमा.२९५; स्मृच.४०, पमा.६७ त्तरवादिनोऽपि प्रत्याकलितस्यायमेव विधिदृष्टः । यच्च रेण (रणे); स्मृसा.८८ वादं (पक्षं) अव ... ण (उत्तरेणावरुद्धस्य) ससाक्षिकमुक्तं तच्च साक्षिनिर्देशकाले तृतीयपादेऽप्ययमेव । कात्यायनः; व्यचि.१३ शोधनं (लेखन) शेष स्मृसावत् , उत्त.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy