________________
१४०
व्यवहारकाण्डम्
प्रतिज्ञालेखविधिः
(१) रागादीनां कामक्रोधलोभानां मध्ये येनैव भावेन सुनिश्चितबलाधानस्त्वर्थी स्वार्थप्रचोदितः। कोपेन वादी करणमागत्य वदेत् तदेव, फलकादिष्विति लेखयेत्पूर्वपक्षं तु कृतकार्यविनिश्चयः ॥ फलकपत्रभूर्जसंपुटिकाकुड्येष्वपि यथासंभव तत्क्षणमेव
(१) अर्थी पूर्वपक्षं लेखयेत् । भाषामित्यर्थः । लेखको लिखेत् झटित्यक्षरनिबद्धं कुर्यात् । अभा.२२ स्वार्थप्रचोदितः न राशा प्रचोदितो न वैरिणा। स्वकी- (२) करणे राजादिसंनिधावित्यर्थः। स्मच.३२ येनैव अर्थेन प्रचोदितः। तथा कृतकार्यविनिश्चयः याव- (३) करणे धर्माधिकरणे।
पमा.५४ दिदं प्रारब्धप्रयोजनं मयान्तं न नीतं तावदन्यन्न करो- (४) ओमित्यनेन यथावेदितं तथैव लिखेदित्युक्तम् । मीति कृतनिश्चयः । एतदर्थिकर्तव्यमुक्तम् । अभा.२०
व्यप्र.३८ (२) स्वनिश्चितबलाधानत्वं कृतकार्यनिश्चयत्वं च । (५) रागादिना कोपितः अधर्मेण धर्षितः कश्चिदिहेतुगर्भविशेषणम् । व्यमा.२९० त्यध्याहारः।
व्यउ.२४ .. वाद्युक्तं फलकादिषु प्रथमं लेखनीयम्
फलकलिखितं वाद्यनुशातं चाधिकं पुनः लिखत् निराकुलावबोधाय धर्मस्थैः सुविचारितम् । वादिभ्यामभ्यनुज्ञातं शेषं च फलके स्थितम् । तस्मादन्यद्व्यपोह्यं स्याद्वादिनः फलकादिषु ॥ ससाक्षिकं लिखेयुस्ते प्रतिपत्तिं च वादिनोः ।।
तेषु फलकादिषु यत्किमपि वादिनः सक्तं प्रथममेव | अयं श्लोको वादस्थानकप्रस्थानेन विवरणाय 'वादिलिखितं, तस्माद्यदन्यदभ्यधिकं किमपि तद्धर्मज्ञैः सुवि- भ्यामभ्यनुज्ञातम्' अयं श्लोको महर्षिणा कृतः स्पष्टाचारितं व्यपोह्य अपनेतव्यमित्यर्थः। तच्च किमर्थ राज- न्धकं नाम । दुर्घटान्वयः सान्वयः । तत्र तावदुर्घटान्वय कुलावबोधार्थ वादिनश्चेति ।
अभा.२२ । उच्यते । अस्मिन् श्लोके वाक्यचतुष्टयम् । तत्र 'वादिराँगादीनां यदेकेन कोपितः करणे वदेत् । भ्यामभ्यनुज्ञातम्' इत्येकं वाक्यम् । ‘शेषं च फलके तदोमिति लिखेत्सर्व वादिनः फलकादिषु ॥ स्थितम्' इति द्वितीयम् । 'ससाक्षिकं लिखेयुस्ते' इति
तृतीयम् । 'प्रतिपत्तिं च वादिनोः' इति चतुर्थम् । (१) नास्मृ.२१, Vulg. पक्षं (कार्य) श्चयः (र्णयः);
एतत्पादचतुष्टयमपि अर्थतो दुरन्वयम् । वादिभ्यामभ्यअभा.२० श्चयः (र्णयः); विश्व.२।५ सु (स्व) पक्षं (पाद);
नुज्ञातमिति यदुक्तम् । अत्र वादिनोः परस्परं विप्रतिमेधा.८५६ (सुनिश्चितबलाधानः पूर्वपक्षी भवेत्सदा । दशाहं द्वादशाहं वा स्वपक्षं परिशोधयेत् ); व्यमा.२९० सु (स्व) पक्षं
पत्तिबद्धामर्षचित्तयोः खलकप्रविष्टयोरिव न्यायस्थानोप(वाद); विव्य.४ र्थ (त्म) पक्षं (पाद).
स्थितयोः, कुत आकाशान्निपत्य स्नेहः समागच्छतु, येन
सस्नेहैकवाक्यतया ताभ्यां द्वाभ्यां वादिभ्यामभ्यनुज्ञातं (२) नास्मृ.२।१९ निरा (राज); अभा.२२; स्मृचि. ३८ सु (तु) (तस्माद्योज्यमनन्यार्थ वादिनोः प्रतिपादितम् );
किञ्चिद्वस्तु भविष्यति, तदवस्थयोर्न तादृशी भाषा संभाव्यसौ.२२ चारि (भावि) (तस्मादयोज्य (१) मल्पार्थं वादिनोः
व्यते । नाप्युत्तरम् । तदभावे च किमन्यद्वस्तु तादृशं, प्रतिपादितम् ); राकौ.३८९ (तस्मादमोध्यामन्यार्थवादिनः
यलिखेयुः कारणिकाः । एवं तावदिदं प्रथममेव वाक्यप्रतिवादिनम् ) उत्त., कात्यायनः.
मिति दुर्घटान्वयम् । ततश्च ‘शेषं च फलके स्थित. (३) नास्मृ.२।१८ रणे (रणं) दोमिति (दादौ तु); अभा.
मिति, यदुक्तं तत्रापि यत्कस्याऽपि वस्तुनः किश्चिदुच्च२२ दोमिति (दादौ तु); व्यक.१९-२० दीनां यदे (दिना
रितं (न) भवति तच्छेषमुच्यते । अत्र च अनिर्दिष्टयदै) नारदकात्यायनी; स्मृच.३२ वादिनः (अर्थिनः); पमा.
स्वरूपवस्तुनः कस्य शेषं उच्चरितं भवतु कीदृशं तावद् ५४ व्यकवत् ; सवि.७८ स्मृचवत् , गोभिल:; व्यसौ.१४ (१) नास्मृ.२।२०; अभा.२२; स्मृचि.३८, व्यसौ. दीनां (दिना) व्यप्र.३८ दीनां यदे (दिना यदै) वादिनः २२ शेषं च (अशेष) युस्ते (त्पत्रे) त्तिं च (त्यानु); राको. (लेखक:); व्यउ.२४ व्यप्रवत् ; प्रका.२० स्मृचवत् ; समु. ३८९ शेषं च (अशेष) (सत्पाक्षिकं लिखेत्पुस्ते प्रतिपत्त्यानु१५ स्मृचवत्.
वादिनोः) कात्यायन:.