________________
दर्शनोपक्रमः
१३५
स्वयमन्वेषयेद्राजा विना चैव विवादिना ॥ विवादस्तत्र नैव स्यात् साहसेषु विशेषतः ।। यस्य दृश्येत संपत्तिर्न दृश्येतागमः कचित् ।
त्रैराज्यसूत्रम् स्वयमन्वेषयेद्राजा विना चैव विवादिना ।।
आव्हानातिकमे दण्डः संभाभङ्गं तरुच्छेदं सस्यव्याघातमेव च । __त्रिरात्रानागमने चतुरः पणान् दण्ड्यः । पलास्वयमन्वेषयेद्राजा विना चैव विवादिना ॥ यने चैवं, पराजये चतुरः कार्षापणान् । कैन्यापहारकं पापं विप्रं च पतितं तथा ।
शुक्रनीतिः परार्थवादसंयुक्तं स्वयं राजा विचारयेत् ॥
अर्थी कार्य निवेदयेत् षड्भागकरशुल्कार्थे मार्गभेदकमेव च । धर्मासनगतं दृष्ट्वा राजानं मन्त्रिभिः सह । स्वराष्ट्रचौर्यभीतिं च परदाराभिमर्शनम् ॥ गच्छेन्निवेद्यमानं यत्प्रतिरुद्धमधर्मतः ॥ गोब्राह्मणनिहन्तारं सस्यानां चैव घातकम् । यथासत्यं चिन्तयित्वा लिखित्वा वा समाहितः । दशैतानपराधांश्च स्वयं राजा विचारयेत् ॥ नत्वा वा प्राञ्जलिः प्रव्हो ह्यर्थी कार्य निवेदयेत् ।।
एतानासेधादीन् दशापराधान् स्वयं राजा विचारये- सूचकस्तोभकाभ्यां वा श्रुत्वा चैतानि तत्वतः ॥ दित्यर्थः । अत्र पथि भङ्गग्रहणं छलानां प्रदर्शनार्थम् ।
____ अविनीतवादी दण्ड्यः दशापराधान्तर्गतानां केषाञ्चिद् ग्रहणं तेषां प्रदर्शनार्थम्। उद्धतः करवाग्वेषो गर्वितश्चण्ड एव हि । सस्यघातकग्रहणं तु पदानां प्रदर्शनार्थम् । स्मृच.२८
सहासनश्चातिमानी वादी दण्डमवाप्नुयात् ।। मरीचिः
आसेधविधि: कन्या अनाह्वयनीया
ग्राह्याग्राह्यविवादं तु सुविमृश्य समाश्रयन् ।। सर्ववर्णोत्तमा कन्या सा जातिप्रभुका स्मृता। संजातपूर्वपक्षं तु वादिनं संनिरोधयेत् । अनाव्हयनीयापवाद:
राजाज्ञया सत्पुरुषैः सत्यवाभिर्मनोहरैः ।। तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः। निरालसेङ्गितज्ञैश्च दृढशस्त्रास्त्रधारिभिः ।। निष्कुला याश्च पतितास्तासामाव्हानमिष्यते ॥ प्रत्यर्थिनं तु शपथैराज्ञया वा नृपस्य च ॥ स्वजातिप्रभुका तु मरीचिना निरुक्ता-सर्वेति ।
वादे प्रतिनिधिदेयः पमा.५१ व्यवहारानभिज्ञेन ह्यन्यकार्याकुलेन च । स्मृत्यन्तरम्
प्रत्यर्थिनार्थिना तज्ञः कार्यः प्रतिनिधिस्तदा । अनेककार्ययोगपद्ये वादक्रमः
नियोगितस्यापि भृतिं विवादात्षोडशांशिकीम।। यद्यद्रुतरं कार्य तत्तत्पूर्व विशोधयेत् । अन्यथाभृतिगृहन्तं दण्डयेच्च नियोगिनम् । वर्णक्रमेण वा पश्येद्गुणयोगेन वा पुनः । कार्यो नित्यो नियोगी न नृपेण स्वमनीषया ।। कालातिपाते वादो न ग्राह्यः
लोभेन त्वन्यथा कुर्वन नियोगी दण्डमर्हति ।। यत्र कार्ये भवेद्येन कृतोपेक्षा दशाब्दिकी। प्रवर्तयित्वा वादं तु वादिनौ तु मृतौ यदि ।। (१) स्मृच.२८ श्येत (श्यस्य); प्रका.१७ स्मृचवत् ;
तत्पुत्रो विवदेत ज्ञो ह्यन्यथा तु निवर्तयेत् ।। समु.१२ स्मृचवत्. (२) स्मृच.२८; प्रका.१७; समु.१२.
वादे प्रातिभाव्यविधिः (३) स्मृच.२८, पमा.४४; प्रका.१७; समु.१२. (४)
देतेनाव्हानितं प्राप्ताधर्षकं प्रतिवादिनम ॥ स्मृच.२८; पमा.४४ करशुल्का (कालं शुल्का) ष्ट (ष्टे); (१) समु.१५. (२) शुनी.४।५५४-५५५. (३) शुनी. प्रका. १७; समु.१२.
४१५६७. (४) शुनी.४।५८५-५८६. (५) शुनी.४।५९०. (५) स्मृच.२८, पमा.४५; प्रका.१७; समु.१२. (६) ५९२. (६) शुनी.४१५९३. (७) शुनी.४।६०७-२०८. पमा.५१. (७) व्यनि.; प्रका.२१; समु.१६. (८) मेधा. (८) शुनी.४।६११-६१३. (९) शुनी.४।६१५-६१६.
। (१०) सुनी.४६६१९ -६२२.
८.१५४.