________________
१३४
व्यवहारकाण्डम् आह्वानानीं अपि कदाचिदाह्वयनीयाः
अभियुक्तस्यैवाह्वानस्यावश्यकत्वात् । महाभियोगास्तु 'देशं कालं च विज्ञाय कार्याणां च बलाबलम् । मनुष्यमारणस्तेयपरदाराभिमर्शनापेयपानानि । असभ्यअकल्पादीनपि शनैर्यानैराह्वाययेन्नृपः ।। वादेष्वप्यकल्पादय आह्वातव्या एव । असभ्यवादास्तु ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः। अभक्ष्यभक्षणकन्यादूषणपारुष्यकूटकरणपद्रोहादीनि । तानप्याह्वाययेद्राजा गुरुकार्येष्वकोपयन् ॥
एतेषु प्रतिनिधिर्न कार्यः।
सवि.८१ अत्राकोपयन्निति वदन् प्राकृतजने निष्ठुरगिराऽप्या- आसेधयोग्य आसिद्ध उत्क्रामन् दण्डमर्हति ॥ ह्वानं कार्यमिति ज्ञापयति।
स्मृच.३४ आसेधयंस्त्वनासेध्यान राज्ञा शास्य इति स्थितिः ।। राजिकं दैविकं कार्यमभियुक्तस्य तत्त्वतः।
आह्वानासेपानौंः । स्वस्थाने वाऽन्तराले वा यात्येवं तु न दोषभाक्॥ रोगी यियक्षुरुन्मत्तो धर्मार्थी व्यसनी व्रती।
तत्त्वतः परमार्थतः। अपरमार्थ चेद्दण्डयित्वा पश्चा- दानोन्मुखो नाभियोज्यो नासेध्यो नाव्हयेच्च तम् ॥ न्याये प्रवर्तयेत् ।
स्मृच.३४
उक्तापवादः प्रतिष्ठाप्यस्तु यत्नेन सोऽन्यथा दण्डभाग्भवेत् । __ पैरानीकहते देशे दुर्भिक्षे व्याधिपीडिते। दण्डयित्वा पुनः पश्चाद्राजन्याये प्रवर्तयेत् ।। कुर्वीत पुनराह्वानं दण्डं न परिकल्पयेत् ॥ . व्यासः
(१) आपन्नस्यानागमनेऽपि दण्डो नेत्याह व्यास:अनेककार्ययोगपद्ये वादक्रमः परेति ।
पमा.५१ यस्य चाप्यधिका पीडा कार्य चाप्यधिकं भवेत्।। (२) आपन्मात्रमत्रागमनासंभवहेतुभूतं विवक्षितम् । तस्यार्थिभावो दातव्यो न यः पूर्व निवेदयेत् ॥
व्यप्र.४१ अर्थित्वं चाधिकपीडावशात् । सा च द्रव्यापचाराद्वा
वादे प्रतिनिधिाह्यः प्रारीप्सितकार्यभङ्गप्रसङ्गाद्वा न तु प्रथमनिवेदनमात्रेण कुलस्त्रीबालकोन्मत्तजडार्तानां च बान्धवाः । तदाह व्यासः–यस्य चेति ।
व्यचि.८ पूर्वपक्षोत्तरे ब्रूयुर्नियुक्तो भृतकस्तथा ॥ शंदविक्षत्रविप्राश्चेदहं पूर्वमिति स्थिताः ।
- संवतः वादो वर्णानुपूर्येण ग्राह्यः पीडामवेक्ष्य च ॥
राशा स्वयमुत्पाद्या व्यवहाराः आसेधविधिः
आसेधं पथिभडंच यश्च गर्भः पतिं विना । उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
(१) स्मृच.३०व्यम.५ नारदः प्रका.१८, समु.१४. याचमानाय दौःशील्यादाकृष्योऽसौ नृपाज्ञया।
(२) स्मृच.३०; प्रका.१८ समु.१४. यदा त्वकल्पादिप्रहितप्रतिनिधिना न कार्यनिष्पत्तिः, (३) व्यक. २३ रोगी यियक्षुः (योगी विपक्ष) ध्यो (ध्या); तदा अकल्पादीनामप्याह्वानं कार्यम् । महाभियोगेषु स्मृच.३१ खो (खी):३३ स्मृचि.५ रो (यो) र्थी (थ);
दवि.३३४रो(यो); व्यसौ.१७ रो (यो) दानोन्मुखो (दानार्थो); * व्याख्यासंग्रहः नारदे (पृ. १२०) द्रष्टव्यः ।
विता.४६; प्रका.१९ सनी (सन) खी (खो); समु.१४. नार्तभृत्यान् नाव्हानयेन्नृपः॥); प्रका.१९ त (श्च); समु.१५.
(४) व्यक.२४; स्मृच.३४; पमा.५१; दवि.३३५ (१) स्मृच.३३ यये (पये).
दण्डं न परि (न तु दण्डं प्र); नृप्र.७; व्यसौ.१९क्षे व्या (२) स्मृच.३४ यये (पये); प्रका.२०; समु.१५. (क्षव्या); व्यप्र.४१ व्यसौवत् ; व्यउ.२५ व्यसौवत् ; विता. (३) स्मृच.३४; प्रका.२१ समु.१६.
४० न परि (तत्र न); प्रका.२१ समु.१६ व्यसौवत्. (४) स्मृच.३४; सवि.८२ (=) जन्याये (जा न्याय्ये); (५) स्मृसा.८४ पूर्वपक्षोत्तरे ( वादे पूर्वोत्तरे); व्यत. प्रका.२१ ज (जा) समु.१६ ज (जा). (५) स्मृसा.८५, २०१; चन्द्र.१०२ पक्षो (वादो) ब्रूयु (कुर्यु); सेतु.९८. व्यचि.८; स्मृचि.३७ चाप्य (वाप्य); सेतु.९६. (६) स्मृसा. (६) स्मृच.२८; पमा.४४ पथि (प्रति); प्रका.१७ ८४. (७) स्मृच.३४, सवि.८१; प्रका.२६; समु.१५. समु.१२.