________________
दर्शनोपक्रमः
१३३
मामा
. (३) एवं पञ्चाशत् छलानि, दशापराधाः, द्वाविंशति | पश्चाच्छलानुसारेण दर्शनविधिः । तस्मादभियुक्तस्यापि पदानि च । लोभकसूचकादिना ज्ञात्वा विचारयेत् । वृत्तान्तावेदनमस्तीत्यवगन्तव्यम्। स्मृच.३४
व्यउ.२३ (२) स्थापितस्य छलवादित्वं भूतवादित्वं वा लिङ्गराजाज्ञा लविता येन तरणीया विशेषतः। निश्चेयम् ।
पमा.५५ सप्ताङ्गस्य तु राज्यस्य द्रौद्यं तेन कृतं भवेत् ॥ (३) तृतीया सहार्थे ।
व्यम.६ पिता माता सुहृद्वाऽपि बन्धुः संबन्धिनोऽपि वा।
उशना यदि कुर्युरुपस्थानं वादं तत्र प्रवर्तयेत् ॥
अविनीतवादिदण्डः यः कश्चित्कारयेत् किञ्चिन्नियोगाद्येन केनचित्।। संशस्त्रोऽनुत्तरीयश्च मुक्तकेशः सहासनः । तत्तेनैव कृतं ज्ञेयं अनिवयं हि तत्स्मृतम् ॥ वामहस्तेन च स्रग्वी वदन् दण्डमवाप्नुयात्॥
(१) एवं चार्थिना वा तदीयेन वा पुरुषेणावेदनं (१) आवेदनकर्ताऽपि आवेदनसमये अविनीतो कार्य न त्वन्येनेत्यनुसंधेयम् ।
स्मृच.३२ वदन् दण्डय इत्याह उशना- सशस्त्र इति। अतो (२) अन्तरेणापि नियोगं पित्रादयो विवादं कुर्य नैवम्भूतो वदेदित्यभिप्रायः।
स्मृच.३२ रित्याह पितामहः --पितेत्यादि। पमा.५३ (२) विनीतवेषो वदेदिति तात्पर्यम् । व्यप्र.३८ सभायाः पुरतः स्थाप्योऽभियोगी वादिना तथा ।
हारीतः ईप्सितेऽन्यत्र वा स्थाने प्रमाण सोऽन्यथा न तु॥ वर्णिनां सङ्करो यत्र ब्राह्मणादिक्रमेण तु । . (१) एवं येन केनापि उपायेनानीतमभियुक्तं अभि व्यबहारस्तु निर्णेयो गौरवापेक्षया भवेत् ।। योक्त्रा सह सभायाः पुरतोऽन्यत्र वाऽपेक्षितस्थाने यत्र पुनः वादिप्रतिवादिनां त्रैवर्णिकत्वं तत्र वर्णास्थापयेत् । तथा च पितामहः--सभाया इति । यत्र नुक्रमेण गौरवापेक्षया व्यवहारो निर्णेतव्यः । तथा च स्थिते दुष्टलक्षणप्रच्छादनमशक्यं तत्रावस्थाप्य इत्यर्थः। हारीतः-वर्णिनामिति । गौरवापेक्षया ब्राह्मणादिक्रमेण, ततो राज्ञा पृष्टोऽभियोगी स्वोपयोगिवृत्तान्तमावेदयेत् । ब्राह्मणक्षत्रिययोर्विवादे ब्राह्मणस्याल्पतरं साध्यम् , क्षत्रिअभियोक्तृकृतावेदनमात्रतो भतान्वेषणानुपपत्तेः। अत यस्य बहुतरम् , तथाऽपि वर्णगौरवापेक्षया अल्पीयः एव भतान्वेषणविधायुक्तं मनुना 'स्वरवणेंङ्गिताकारैश्च- साध्यमेव ग्राह्यमिति वचनार्थः ।
सवि.९७ क्षुषा भाषितेन च' इति (८-२५)। छलव्यवहारेऽपि
आह्वानानर्हाः पूर्वपक्षलेखनादर्वाक छलवादित्वावधारणायाभियुक्तस्य अँकल्पबालस्थविरविषमस्थक्रियाकुलान् । वृत्तान्तस्तन्मुखेनावगन्तव्यः । द्वयोः छलवादित्वे निश्चिते कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् * ॥ व्यप्र.३९; व्यउ.२३; प्रका.१७ च ( यत्) संवर्तः; समु. मत्तोन्मत्तप्रमत्तार्तभृत्यान्नाह्वाययेन्नृपः ॥ १३ च (यत्). (१) स्मृच.३० षतः (षितः); प्रका.१८; समु.१४ तर (कर).
* व्याख्यासंग्रहः कात्यायने (पृ. १२५-१२६) द्रष्टव्यः। (२) शुनी.४।६०९-६१० वापि बन्धुः (बन्धुर्भ्राता)ऽपि (१) व्यक.१९ च (वा); स्मृच.३२ हास (साध); पमा. वा (ऽपि च); स्मृच.३२ माता (भ्राता) द्वापि (च्चापि); ५३ शस्त्रो (सखो) च (वा) केशः (कच्छः) दन् (देव); पमा.५३, सवि.७६ स्मृचवत् ; व्यप्र.३६, व्यउ.२२; स्मृचि.४; सवि. ७६ (-) न च (न वा); व्यसौ.१४ च प्रका.२० स्मृचवत् ; समु.१५ स्मृचवत् .
(वा) केशः (कच्छः); व्यप्र.३८ वा ...च (वाहनस्थोऽथवा); (३) शुनी.४।६१०-६११, स्मृच.३२; पमा.५४ व्यउ.२४ व्यप्रवत् ; विता.३७ व्यसौवत् ; प्रका.१९ स्मृचसवि.७६; व्यप्र.३६, व्यउ.२२ ज्ञेयं (सर्व); प्रका.२० वत् ; समु.१५ स्मृचवत् .. (२) सवि.९७. . नैव (नेव); समु.१५.
(३) अप.२।५; स्मृच.३३; पमा.५०; सवि.८०; . (४) स्मृच.३५, पमा.५५ ईप्सि (शंसि) न तु (तु न); प्रका.१९; समु.१५. (४) स्मृच.३३ यये (पये); पमा.५० व्यम.६ योगी (युक्तो) पू.; प्रका.२१; समु.१६. . (मत्तोन्मत्तप्रमत्तांश्च स्वजातिप्रभुकां स्त्रियम् । धर्मोत्सुकान् जडा