________________
१३२
व्यवहारकाण्डम्
राजन्यासन्नशयने यस्तिष्ठति समीपतः । निष्कर्षणीयम् । स्मृतिचन्द्रिकाकारस्तु वस्त्राभरणयोश्चे. राज्ञो विद्विष्टसेवी चाप्यदत्तविहितासनः ॥.. त्यत्रादत्तग्राहक इति शेषमाह । तद्धेयम् । पूर्वव्याख्यावस्त्राभरणयोश्चैव सुवर्णपरिधायकः।। नेनोपपत्तौ शेषाध्याहारस्यायुक्तत्वात् । मुक्तकेश इति स्वयं प्राहेण ताम्बूलं गृहीत्वा भक्षयेत्तु यः ॥ द्विः पाठोऽसंयतकेशमुण्डितकेशयोः समावेशार्थः। अनियुक्तप्रभाषी च नृपाक्रोशक एव च ।
*व्यप्र.३७ एकवासास्तथाऽभुक्तो मुक्तकेशोऽवकुण्ठितः ।। उत्कृत्ती शस्यघाती चाप्यग्निदश्च तथैव तु । *विचित्रिताङ्गः स्रग्वी च परिधानविधूनकः । विध्वंसकः कुमार्याश्च विधानस्योपभोजकः ॥ शिरःप्रच्छादनश्चैव छिद्रान्वेषणतत्परः ॥ सेतुकण्टकभेत्ता च क्षेत्रसंचारकस्तथा।
आसनी मुक्तकेशश्च यश्च कर्णाक्षिकर्शकः ॥ आरामच्छेदकश्चैव गरदश्च तथैव च ।। दन्तोल्लेखनकश्चैव कर्णनासाविशोधकः । राज्ञो द्रोहप्रकर्ता च तन्मुद्राभेदकस्तथा । छलान्येतानि पञ्चाशद्भवन्ति नृपसन्निधौ ।। तन्मन्त्रस्य प्रभेत्ता च बद्धस्य च विमोचकः ।।
(१) राज्ञः शय्यायां शयनं, तदीयासने चोपवेशनं, भोगदण्डौ च गृह्णाति दानं विक्रयमेव च । तत्पादुकारोहणमिति त्रीणि छलानि । वस्त्राभरणयोश्चवे- पटहाघोषणाच्छादी द्रव्यमखामिकं च यत् ॥ त्यत्रादत्तग्राहक इति शेषो विज्ञेयः । मुक्तकेश इति द्विः राजावलीढं द्रव्यं च यच्चैवाङ्गविनाशनम् । पाठो मुण्डस्यापि संग्रहार्थः । अवशिष्ट व्यक्तार्थम् । द्वाविंशतिपदान्याहुनेपज्ञेयानि पण्डिताः ॥
स्मृच.२८ | (१) एवं छलादीनि साक्षाद्वा स्तोभकसूचकवचनाद्वा (२) वस्त्राभरणयोश्चैवेत्यत्रापि स्वयंग्राहेण परिधायक | ज्ञात्वा राज्ञा द्रष्टव्यानि । अन्यानि पुनः कार्याणि इति योज्यम् । परिधायकपदं समासान्तर्गतमपि बुद्धया कार्यिणां तत्संबन्धिना वा सकाशात् ज्ञात्वा नान्यथेत्यवारे यो न) कयोः (के च) हणम् (हणे) क्रमेण कात्यायनः; / वगन्तव्यम् ।
+स्मृच.२८ प्रका.१६ विशेद (विवशेद); समु.१२.
(२) यत्र छलादीनि राजा स्वयं द्रष्टुमशक्तः तत्र .(१) शुनी.४५७४-५७५; स्मृच.२७; पमा.४३; स्तोभकात् सूचकाच्च बोद्धव्यम् । पमा.४४ व्यप्र.३७ दत्त (दत्ते); व्यउ.२३ क्रमेण कात्यायनः; प्रका. १६; समु.१२. ..
* शेषं स्मृचगतम्। + व्यप्र. स्मृचगतम् । । (२) शुनी.४।५७५-५७६ (अन्यवस्त्राभरणयोः स्वर्णस्य (१) शुनी.४।५८२ त्ती (ती) पू. स्मृच.२८ त्कृत्ती (त्की) परिधायकः); स्मृच.२७; पमा.४३, व्यप्र.३७; व्यउ.२३; भोज (गोप); पमा.४५ त्कृत्ती (त्कृती) चाप्यग्नि (च प्रका.१६; समु.१२. (३) शुनी.४।५७६-५७७ भु (भ्य); अग्नि) तु (च) विध्वं (विवे) भोज (गोप); व्यप्र.३७; व्यउ. स्मृच.२७; पमा.४३ भुक्तो (भ्यक्तो) कुण्ठि (गुण्ठि); २३; प्रका.१७ तु (च) भोज (गोप) संवर्तः; समु.१२. व्यप्र.३७ क्तप्र (क्तः प्र) शेष पमावत् ; व्यउ.२३ पमावत् ; । (२) स्मृच.२८; पमा.४५ त्ता च (त्तारः) संचा (संसा) प्रका.१६ भुक्तो (भ्यक्तो); समु.१२.
च्छेदक (छन्दस); व्यप्र.३७ चार (चर); व्यउ.२३; प्रका. (४) शुनी.४।५७७-५७८ स्मृच.२७ पमा.४४, व्यप्र. १७ संवर्तः; समु.१२. .३७ दन (दक); व्यउ.२३ दन (दक) छिद्रान्वेषणतत्परः । (३) शुनी.४।५८२-५८३, स्मृच.२८ स्य च वि (स्यैव (कर्णनासाविशोधक:) क्रमेण कात्यायनः; प्रका.१६, समु.१२. च); व्यप्र.३७; व्यउ.२३; प्रका.१७ स्मृचवत् , संवर्तः,
(५) शुनी.४१५७८ यश्च (घाण) कर्श (दर्श); स्मृच.२८; समु.१२ स्य च (स्यैव). पमा.४४ यश्च कर्णा (पक्षिपर्णा); व्यप्र.३७ शुनीवत्; (४) शुनी.४।५८३-५८४ (अस्वामिविक्रयं दानं भागं प्रका.१६ कर्श (दर्श); समु.१२.
दण्डं विचिन्वति ?); स्मृच.२८ विक्रय (उत्सेक); पमा. (६) शुनी.४।५७९ (राज्ञः समीपे पञ्चाशत् छलान्येतानि | ४५ उत्त.; व्यप्र.३७; व्यउ.२३; प्रका.१७ स्मृचवत , सन्ति हि); स्मृच.२८; पमा.४४; व्यप्र.३७ व्यउ.२३ संवर्तः; समु.१३ षणा (पिता) शेषं स्मृचवत्. (५) शुनी,४। उत्त.; प्रका.१६, समु.१२.
| ५८४-५८५; स्मृच.२८ च (यत्)पमा.४५ लीढं (लीढ);