________________
दर्शनोपक्रमः
.१३१
(१) स्वयमेव कर्ता विवदेत् भाषोत्तरं वदेत् ।
राशा स्वयमुत्पाधा व्यवहारा:
व्यमा.२८८ छलानि चापराधांश्च पदानि नृपतेस्तथा । (२) असभ्यवादानपि स एवाह-मनुष्येत्या- स्वयमेतानि गृहीयान्नृपस्त्वावेदकैविना ।। दिना । वादिप्रतिवादिनोः प्रतिनिधिः प्रतिवादी । स (१) अत्रापवादमाह-छलानीति। स्मृच.२७ सर्वदा गुरुकार्यवेवमादिषु न ग्राह्यः। स्मृच.३४ (२) अनिवेदितान्यपि छलादीनि राज्ञा लोभकसूच
(३) पुनः स्तेयग्रहणं सर्वथा तत्र प्रतिनिधिप्रति- कादिद्वारा ज्ञातव्यानीत्याह कात्यायनः (१) छलानीति । षेधार्थमिति मदनरत्नाकरः । पूर्व (ब्रह्महत्यादि
व्यउ.२२ श्लोकस्थं) स्तेयग्रहणं ब्रह्महत्यादिसन्दंशात् सुवर्णस्तेय- पथिभङगी कराक्षेपी प्राकारोपरिलयकः । परमिति तु वयम् ।
. *व्यप्र.४०. निपानस्य विनाशी च तथा चायतनस्य च ।। (४) स्तेयान्येषु प्रतिनिध्यनुज्ञानार्था वीप्सेति कल्प- परिखापूरकश्चैव राजच्छिद्रप्रकाशकः । तरुः।
+व्यउ.२५ , अन्तःपुरं वासगृहं भाण्डागारं महानसम् ॥ पितामहः
प्रविशत्यनियुक्तो यो भोजनं च निरीक्षते । राज्ञा व्यवहारः स्वयं नोत्पाद्यः
विण्मूत्रश्लेष्मवातानां क्षेप्तुकामो नृपाग्रतः ।। न तु पश्येत्समुत्प्रेक्ष्य स्वयं वा पुरुषेण वा ॥ पर्यङ्कासनबन्धी चाप्यग्रस्थाननिरोधकः ।
(१) पुरुषेण वेति राजप्रेरितपुरुषोत्प्रेक्षितस्य प्रति- राज्ञोऽतिरिक्तवेषश्च विधृतः प्रविशेत्तु यः ।। धोऽयं न पुनः पुरुषमात्रोत्प्रेक्षितस्य । तथात्वे आर्थि- यश्चापचारेण विशेदवेलायां तथैव च । तत्संबन्धिपुरुषोत्प्रेक्षितस्यापि प्रतिषेधे व्यवहारदर्शन- शय्यासने पादुकयोः शयनासनरोहणम् ।। मेव प्रतिषिद्धं स्यात् । अत एव मनुना पुरुषो विशे
व्यप्र.३६, व्यउ.२२; प्रका.१६; समु.१२. (१) शुनी. -षितः 'नोत्पादयेत्स्वयं कार्य राजा नाप्यस्य पूरुषः'
४१५६६; स्मृच.२७; पमा.४२ चा (वा) मेतानि (मेव नि) (मस्मृ. ८।४३) इति ।
स्मृच.२७ स्त्वा (स्त्री); सवि.७३ छलानि (पदानि) पदानि (छलानि); (२) समुत्प्रेक्ष्य कार्यमुत्पाद्येत्यर्थः। व्यउ.२२ व्यप्र.३६; व्यउ.२२ कात्यायनः; प्रका.१६; समु.१२. 'ने रागेण न लोभेन न क्रोधेन ग्रसेन्नृपः। (२) शुनी.४।५६९-५७० करा (परा); स्मृच.२७; पमा. परैरप्रापितानर्थान्न चापि स्वमनीषया । ४३; व्यप्र.३६ भङ्गी करा (भग्नोपला); व्यउ.२२ करा (१) परैरावेदकैः।
स्मृच.२७ (परा)
(परा); प्रका.१६; समु.१२. (३) शुनी.४।५७०-५७१; (२) परैः कार्यितत्संबद्धैः। कार्यिसंबद्धाः पुत्रभ्रात्रा
स्मृच.२७ खा (घा); पमा.४३; व्यप्र.३६; व्यउ.२२;
प्रका.१६ खा (घा); समु.१२ खा (घा). (४) शुनी.४।५७१दयः।
व्यप्र.३६
५७२ तुकामो (प्ता कामान् ); स्मृच.२७; पमा.४३ त्यनि (३) ग्रसेत् स्ववशे कुर्यात् । व्यउ.२२
(त्यनु) वा (घा); व्यप्र.३६ क्षेप्तुकामो (क्षेप्ता कामान् ); . * शेषं स्मृचगतम्। + शेषं व्यप्रवत् ।
व्यउ.२२ क्षेप्तुकामो (क्षेप्ता कामी) क्रमेण कात्यायनः; प्रका. (ता तु); दवि.३३६ अपवत् ; व्यत.२०० णे नृ । १६ शत्यनि (श्य ह्यनि); समु.१२. (णेऽनु) र्ता च (ता तु); व्यसौ.३० दातव्यः (दाप्यः | (५) शुनी.४१५७२.५७३ नि (वि) राशो (नृपा); स्मृच. स्यात् ); वीमि.२।६ घ्य (ध्ये) र्ता च (र्ता तु); व्यप्र.४० २७ न्धी (न्धा); पमा.४३ न्धी (न्धः) विधृतः (श्ववृत्तः); वीमिवत ; व्यउ.२५ वीमिवत् ; व्यम.६ अपवत् ; विता. व्यप्र.३६ षश्च (पं च); व्यउ.२३ धृतः (भृतः) क्रमेण कात्या४८ ष्य (प्ये) न दातव्यः कर्ता च (न दाप्यः स्यात् कतैव); यनः; प्रका.१६ रमृचवत् ; समु.१२ स्मृचवत्. सेतु.९८ ष्य (ज्ये); प्रका.२० स्मृचवत् ; समु.१५ स्मृचवत्. (६) शुनी.४।५७३-५७४ श्वापचा (श्वोपद्वा) कयोः के
(१) स्मृच.२७ व्यप्र.३५, व्यउ.२२ समुत्प्रेक्ष्य (स्वयं च) णम् (णे); स्मृच. २७; पमा.४३ चारे (द्वारे) विशे प्रेक्ष्य); प्रका.१६; समु.१२.(२) शुनी.४।५६५; स्मृच.२७; (प्रविशे) कयोः (के च) हणम् (हणे); व्यप्र.३७ चारे (द्वारे) पमा.४२ प्रापि (प्रार्थि); सवि.७३ (=) ग्रसेत् (गृहे); । कयोः (के च) हणम् (हणे); व्यउ.२३ यश्चापचारेण (पश्चा