________________
.१३०
व्यवहारकाण्डम्
धर्माधिकारिणि प्राड्विवाके प्रतिपन्नः प्रतिवादित्वेन स्वयं वादिनाऽङ्गीकृतः ।
अप. २१३२
(२) इतरस्यानभियुक्तस्य तस्मिन् विवादे संबन्धाभावान्नास्त्युत्तरदानेऽधिकार इत्यर्थः । अतः इतरस्योतरवादित्वं न स्वतः । किन्तु अभियुक्तेन प्रतिवादित्व - करणात् प्राड्विवाके वा स्वकार्यकरत्वेन समर्पणादर्थिना वा स्वरुच्या प्रतिवादित्वाङ्गीकारान्नान्यथा । तदाह स एव- इतरोऽप्यभियुक्तेनेत्यादि । अयमर्थः । इतरोऽपि विवादासंबद्धोऽपि अभियुक्तेन प्रतिरोधीकृतः प्रतिवादीक्वतः मन्वादीनामुत्तरवादित्वेन संमतः । तथाऽन्यो द्वितीयः प्रतिवादी स विज्ञेयः, यः परो विवादासंबन्धी धर्माधिकारिणि प्राड्विवाकेऽभियुक्तेन समर्पितः । अर्थिना षा स्वयमेव यः प्रतिपन्नः प्रतिवादित्वेनाङ्गीकृत इति । एतच्चानधिकारिणः प्रतिवादित्वमकल्पाद्यधिकारिविषये वेदितव्यम् । तत्राधिकारिणः साक्षात्कर्तृत्वस्य दुष्करत्वात् । * स्मृच.३२-३३ (३) इतरस्य अभियुक्ततदेकार्थभिन्नस्य । असंगतेः असंबन्धात् ।
1
व्यप्र. ३९
प्रतिनिधिजयपराजयौ नियोजकस्यैव अनि नियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ||
(१) कात्यायनेन विवादे नियुक्तस्यापि कर्तृत्वाभिधानान्नियुक्तग्रहणं तदीयानामपि उपलक्षणार्थम् । स्मृच. ३२
पमा. ५३
(२) अर्थिनः प्रतिनिधिमभ्युपगच्छति कात्यायनः अर्थिनेति । दासाः कर्मकराः शिष्या नियुक्ता बान्धवास्तथा । वादिनो न च दण्ड्याः स्युर्यस्ततोऽन्यः स दण्डभाक्।।
* सवि स्मृचवत् ।
मा. २८७ नारदकात्यायनौ; अप. २।३२ व्यक. ३२ नारदकात्यायनौ; स्मृच. ३१; पमा ५३; सवि. ७६; व्यसौ . ३०; व्यप्र. ३६; व्यउ २४ जयौ ( जयम् ); प्रका. २०१ समु. १५. ( २ ) अप. २१३२१ व्यक. ३२१ स्मृच. ३२ ततो (त्वतो); पमा. ५४; स्मृचि. ४१ दासाः (दास) वादिनो न च (विवादिनो न); दवि. ३३६ नो न च (नस्ते न ); सवि. ७६ दासाः (दान); व्यसौ . ३१ र्यस्ततोऽन्यः (स्ततोऽन्यो यः);विता. ७६ न च (नैव); प्रका. २० स्ततो (स्त्वतो); समु . १५ प्रकाबत्.
अनियुक्तपरार्थवादी दण्ड्यः
भ्राता न च पिता न पुत्रो न नियोगकृत् । परार्थवादी दण्ड्यः स्यात् व्यवहारेषु विब्रुवन् ॥ इदमभियुक्तपरम् ।
व्यम. ६
असभ्यवाद प्रतिनिधिर्न ग्राह्यः ब्रह्महत्यासुरापाने स्तेये गुर्वङ्गनागमे । अन्येष्वसभ्यवादेषु प्रतिवादी न दीयते ॥ (१) प्रतिनिधीभूय वदति प्रतिवादी । स ब्रह्महत्यादिषु न दाप्यः ।
(२) वादिप्रतिवादिनोः प्रतिनिधिः प्रतिवादी ।
व्यमा. २८८
अप. २।३२
( ३ ) यदा तु गुरुतरकार्येष्वभियोगः तदाऽभियुक्तस्यैवाह्वानमावश्यकं तत्र प्रतिनिधेर्निषेधात् । तथा च कात्यायन:- ब्रह्महत्येत्यादि । स्मृच. ३३ मैनुष्यमारणे स्तेये परदाराभिमर्शने । अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥ पारुष्यकूटकरणे नृपद्रोहे तथैव च । प्रतिवादी न दातव्यः कर्ता च विवदेत्स्वयम् ॥
(१) व्यक. ३२ नारदकात्यायनौ; स्मृचि.४१, चन्द्र. १०३ ( = ); व्यसौ. ३१ दण्ड्यः (दाप्यः ) ; व्यम. ६ व्यसौवत् . ( २ ) व्यमा २८७ अन्येष्वसभ्य (अन्योऽन्यसङ्घ); अप. २ ३२ सभ्य (सा); व्यक. ३१ अपवत् ; स्मृच. ३४ ने स्तेये (नस्तेयं); व्यचि ९ सभ्यवादेषु (प्यभिशापेषु); दवि. ३३६ पू.; चन्द्र.१०२ ने स्तेये (नस्तेय); ष्वसभ्य (षु लघु); व्यसौ. ३० स्मृचवत् ; वीमि २६ व्यचिवत् ; ४० ष्वसभ्यवादेषु (पु चातिपातेषु); व्यउ. २५ ष्वसभ्यवादेषु ( पु चाभिशापेषु); व्यम. ६ पू.; विता. ४८ सभ्य (शक्य ) ; प्रका. २० स्मृचवत् समु. १५ स्मृचवत् .
व्यप्र.
(३) शुनी. ४।६१६-६१७ व्यमा २८७ शेने (र्षणे); अप. २ ३२ व्यक. ३११ स्मृच. ३४; व्यचि. १० व्यमावत् ; दवि. ३३६; व्यत. २०० व्यमावत् ; व्यसौ. ३०; वीमि. २६ मार (मर) र्शने (र्षणे); व्यप्र. ४०; व्यउ. २५६ व्यम.६, विता. ४८; सेतु. ९७; प्रका. २०; समु. १५.
(४) शुनी. ४१६१७ ६१८ तथैव च (साहसे) वादी (निधि) चवि (तुबि); व्यमा २८८ च वि (तु वि); अप. २ ३२ ष्य (ध्ये) न दातव्यः ( न दाप्यः स्यात्) च वि (तु वि); व्यक. ३१ अपक्त्;. स्मृच.३४ ष्य (ये) (प्रतिवादी नं दाप्यः स्यादर्थिप्रत्यर्थिनोरपि ॥ ); व्यचि. १९ कर (हर) र्ता च