SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ दर्शनोपक्रमः १२९ (२) स पराजितो वादी। अप.२।१०। नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ॥ (३) दूताय साध्यपालाय । स्मृच.३५ जीवन्वाऽपि पिता यस्य तथैवेच्छाप्रवर्तकः॥ (४) प्रतिभुवोरभावे द्वौ रक्षणीयौ । यदाह-अथेति । नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति ॥ व्यचि.१० (१) संदिग्धोऽभिशस्तः । अत्यन्तवासिनो नैष्ठिक(५) प्रतिभवति तत्कार्ये तद्वद्भवतीति प्रतिभूलग्नकः। ब्रह्मचारिणः । - मिता.२।५७ वादयोग्यः विवादफलस्य साधितधनादिदानस्य दण्ड- (२) संशयस्था अभिशस्ताः । तत्समं विवादास्पदीदानस्य च क्षमः । वादिनोर्भाषावादिनः उत्तरवादिनश्च। भूतद्रव्यसमम् । विहितदण्डोपलक्षणार्थमेतत् । स्मृच.३५ व्यत.२०२ । (३) रिक्थी भ्रात्रादिः । रिक्तो निर्धनः । अत्यन्त(६) दूतः साध्यपालः । वेतनं भृतिः । सार्थद्वयं वासिनो नैष्ठिकब्रह्मचारिण इति मिताक्षरादिषु । अन्यत्र कोटिद्वयम्। एवं गृहीत्वा वादी न्याये प्रवर्त्यः। सवि.८३ वासिन इति पठित्वा देशान्तरवासिन इति मदनरत्ने (७) भृत्याय राजपुरुषाय रक्षकाय साध्यपालाख्याय। व्याख्यातम् । अविज्ञातो विशेषतोऽपरिचितः । व्यप्र.४४ अत्रकत्वमविवक्षितम् । वादिन इत्युपलक्षणं प्रतिवादि- (४) निरुद्धो निगडादिबद्धः। संशयस्थो व्यसनी । नोऽपि । व्यप्र. रिक्थी पुत्रपौत्रादिद्रव्यग्रहणाधिकारी । अन्यत्र वासितो द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद्वाह्यचारिभिः । देशाद्वहिष्कृतः। ___ व्यम.१० शूद्रादीन् प्रतिभूहीनान् बन्धयेन्निगडेन तु ।। _ वादे प्रतिनिधिःप्रतिभूहीनस्य पराजये स एवाह-द्विजातिरिति । विता.९५ अधिकारोऽभियुक्तस्य नेतरस्यास्त्यसंगतेः। अतिक्रमेऽपयाते च दण्डयेत्तं पणाष्टकम । इतरोऽप्यभियुक्तेन प्रतिरोधीकृतो मतः ॥ नित्यकर्मोपरोधस्तु न कार्यः सर्ववर्णिनाम ॥ समर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि । प्रातिभाव्यानर्हाः प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यः स्वयम् ।। नै स्वामी न च वै शत्रुः स्वामिनाऽधिकृतस्तथा। (१) इतरोऽप्यसंबद्धोऽप्यभियुक्तेनोत्तरवादिना प्रहिविरुद्धो दण्डितश्चैव संशयस्थो न च क्वचित् ॥ तोऽधिकृत उत्तरवादी कृतो मत उत्तरवादित्वेन संमतो नैव रिक्थी न रिक्तश्च न चैवात्यन्तवासिनः। मन्वादीनाम् । राजकार्यनियुक्तश्च ये च प्रव्रजिता नराः ।। (१) मिता.२१५७ नाश (न श); स्मृच.३५; पमा.५७ नाश (नाशा); व्यप्र.४३; व्यउ.२७; व्यम.१०; प्रका. * सेतु. व्यतवत्। २१; समु.१६. (२) मिता.२।५७; व्यउ.२७. (३) मिता. (१) पमा.५८; व्यनि.; व्यम.१०; विता.९५; प्रका. २१५७; स्मृच.३५; पमा.५७ भूत्व (भूस्तत्); व्यप्र.४३; २१; समु.१६.(२)पमा.५८; व्यनि.ते(ने) मोंपरो (विबो); व्यउ.२७ ज्ञातो (शाते) भूत्व (भूः स्व); ब्यम.१०; प्रका. विता.९५ते (ने) त्त (त्तु); प्रका.२१ पयाते (च याने) त्तं (त्तु); २१; समु.१६. समु.१६ ते (ने).(३) मिता.१५७ वि (नि) संशयस्थो न च (४) अप.२१३२ स्त्य (प्य) प्रतिरोधी (प्रहितोऽधि); व्यक. (संदिग्धश्चैव न); स्मृच.३५वि (नि) स्थो न च(स्थाश्च न); पमा. ३१ स्त्य (स्य) प्यभि. (प्यति) प्रतिरोधी (प्रेरितोऽवि); स्मृच. ५७ वि (नि) स्थो न च (स्थश्च न); व्यप्र.४३ च क (कुत्र); ३२; स्मृचि.४१ नेतरस्यास्त्यसंगतेः (न स्याद्ययन्यसंभवे); व्यउ.२७ वि (नि) च क (कुत्र ; व्यम.१० वि (नि); प्रका. सवि.८०; व्यसौ.३० स्त्य (न्य) शेषं अपवत् ; व्यप्र.३९ २१ वि (नि) स्थो न च (स्थाश्चैव न); समु.१६ पमावत् . पू.; व्यउ.२४ पू. विता.४७ प्रतिरोधी (प्रेरितोऽधि) उत्त.; (४) मिता.२१५७ रिक्तः (मित्रं); स्मृच.३५, पमा. प्रका.२०; समु.१५. (५) अप.२।३२ न्यः प (न्योऽप); ५७ रिक्त (रिक्थ) युक्त (युक्ता); व्यप्र.४३ युक्त(युक्ता); व्यउ. व्यक.३१ परो धर्माधिकारिणि (विवादित्वेन नामतः) पू. २७ व्यप्रवत् ; व्यम.१० त्यन्तवासिनः (न्यत्र वासितः); प्रका. स्मृच.३२;स्मृचि.४१; सवि.८०; व्यसौ.३० परो (पुरो); २१७ समु.१६ मितावत, विता.४७ अपवत् ; प्रका.२०; समु.१५...... ... न्य. का. १७
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy