________________
१२८
व्यवहारकाण्डम्
संभूते च य आसिद्धः प्रत्यासेधयते च तम् । दूताय साधिते कार्ये नेता भक्तं प्रदापयेत् ॥ शास्यो भवेत्तदा दण्डयो ह्यसंभूते स एव तु॥ देशकालवयःशक्त्याद्यपेक्षं भोजनं स्मृतम्। आसेधयेतां यदि वै सन्दिग्धेऽर्थे परस्परम् । आकारकस्य सर्वत्र त्विति तत्त्वविदो विदुः॥ तयोरतिक्रमे धये तत्र दण्डं प्रदापयेत् ।। (१) नेता अह्वायकः । यावत्कार्यसिद्धिस्तावन्तं कालं संभूते यथाभूते । . व्यक.२३ । दूताय वेतनमाबायको दद्यादिति।
व्यनि. अनासेध्याः
(२) राजपुरुषाय च साध्यपालनामकायाहृताहायकवृक्षपर्वतमारूढा हस्त्यश्वरथनौस्थिताः ।। द्वारा भृतिर्दापनीया देशकालाद्यनुसारेणेत्याह कात्यायनः विषमस्थाश्च ते सर्वे नासेध्याः कार्यसाधकैः ।। -एकाहेति । आकारकस्य आह्वानकर्तुः। *व्यप्र.४२-४३ व्याध्या व्यसनस्थाश्च यजमानास्तथैव च ।
वादे प्रतिभूधिः अनुत्तीर्णाश्च नासेध्या मत्तोन्मत्तजडास्तथा ॥ प्रेतिभूश्च ग्रहीतव्यः प्राड्विवाकेन कार्यिणः । ने कर्षको बीजकाले सेनाकाले तु सैनिकः । प्रत्यर्थिनि समायाते समुपस्थापनक्षमः ॥ प्रतिज्ञाय प्रयातश्च कृतकालश्च नान्तरा ।।
प्रतिभुवोऽलाभे बन्धविधिः उद्युक्तः कर्षकः सस्ये तोयस्यागमने तथा ।
अथ चेत्प्रतिभूर्नास्ति कार्ययोग्यस्तु वादिनः। . आरम्भात्संग्रहं यावत्तत्कालं न विवादयेत् ॥
स रक्षितो दिनस्यान्ते दद्याद् भृत्याय वेतनम्।। अनासेधकालत्वादित्यभिप्रायः। स्मृच.३०
(१) राजवर्जितरक्षकाय रक्षितो वेतनं दद्यात् । अभियुक्तश्चावरुद्धश्च तिष्ठेद्यश्च नृपाज्ञया ।
व्यमा.२८९ न तस्यान्येन कर्तव्यमभियोगं विदुर्बुधाः ॥ आह्वायकवेतनविधिः
* व्यउ. व्यप्रगतम् । एकद्वित्र्यहसापेक्षं देशकालाद्यपेक्षया ।
(एकाहं व्यहं व्यहं वा) नेता (तेन) प्रदापयेत् (प्रकल्पयेत्); दवि.
१३ एकदिव्यहसापेक्षं (एकाहन्द्यहाद्यपेक्षं) नेता (तेन);व्यसौ. (१) व्यक.२२-२३ च तम् (मतम्).
१९ (एकाहत्यहाद्यपेक्षं देशकालाद्यपेक्षकम् ) नेता (तेन); व्यप्र. (२) व्यक.२२ नासध्याः (न साध्याः); स्मृच.३०;पमा.
४३ दविवत् ; व्यउ.२६ नेता (तेन);- समु.१६ एकद्विव्यह४८ स्थिताः (गताः); व्यनि.; स्मृचि.६ पमावत् ; व्यसौ. सापेक्षं (एकाहं ब्यहं व्यहं वा) प्रदापयेत् (प्रकल्पयेत्) १७ व्यप्र.४२; व्यउ.२६; व्यम.५; विता.४४ थनौ स्मृत्यन्तरम्. (१) अप.२१५ (देशः कालो वयः शक्तिरपेक्ष्या (थतः); प्रका.१८ मारूढा (संकाशा); समु.१४. (३) भोजने तथा) तत्व (धर्म); व्यक.२४ स्विति (गतिः); व्यसौ. स्मृच.३० नुत्ती(नुती); पमा.४९; व्यप्र.४२ पू.; व्यउ. १९विति (इति); व्यप्र.४३ व्यसौवत्. (२) अप.२।५ (%D). २६ नास्त (नस्त) पू.; व्यम.५ व्यउवत्, पू.; विता. (३) मिता.२।१०; व्यमा.२८९ कार्ययोग्यस्तु (वादयो४४ व्यउवत्, पू.; प्रका. १८; समु.१४. (४) व्यक. ग्यश्च) भृत्या (दूता); अप.२।१० दिनः (दिनोः); व्यक.२४ २३ ज्ञाय (छाभि)उत्त. स्मृच.३० पमा. ४९ तु कार्य (वाद) स्तु (स्य) भृत्या (दता); स्मृच.३५ व्यकवत् । (च) निकः (निकाः) तश्च (ताश्च); व्यसौ.१८ तश्च (ताश्च)
पमा.५८ स्तु (स्य); दीक.३२ कार्य (वाद); व्यचि.१० उत्त.; प्रका.१८; समु.१४ तु (च).
व्यकवत् ; व्यनि. कार्य (वाद) स्तु (स्य); दवि.१३ स्तु(स्य) . (५) ब्यक.२३स्या(स्य); स्मृच.३०पमा. ४९ तोय(वाप) भृत्या (दूता); नृप्र.७ स रक्षितो (रक्षितोऽसौ); व्यत.२०२ तथा (सदा); दवि. ३३४ उद्यु (तयु) लं (ले); व्यसौ.१८ तथा व्यनिवत् ; सवि.८३ कार्ययोग्यस्तु (सार्थयोर्यस्य ) भृत्या (दृता); (सदा) तत्कालं न वि (तावत्कालं न); प्रका.१९; समु.१४. व्यसौ.१९ व्यकवत् वीमि.२।१० व्यकवत् व्यप्र.४४; व्यउ.
(६) व्यक.२३ अभियुक्तश्चाव (अनियुक्तश्च). योगं (युक्तं); ३१ व्यम.१० स्तु (स्य); विता.९४-९५; सेतु.९७ (3) व्यसौ.१८. :
कार्य (वाद) स्तु (ब) नः (नोः); प्रका.२१ व्यकवत् ; समु. ..(७) अप.( 3 )२।५ उत्त; व्यक.२४ (एकाहादियहा- १६ व्यकवत् ; विव्य.८ कार्य (बाद) स्तु (स्य) वेतनम स्पक्षं देशकालाद्यपेक्षतः) नेता (तेन); व्यनि. एकदिव्यहसापेक्षं (जीवनम्), भृत्या (भृता).