SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १२७ दर्शनोपक्रमः आह्वानावमाने दण्डः 'विचार्यत्वेन प्रतिज्ञाते इत्यर्थः । तदासेधः तस्या'आहूतस्त्ववमन्येत यः शक्तो राजशासनम् । सेधः । व्यक.२२ तस्य कुर्यान्नृपो दण्डं विधिदृष्टेन कर्मणा ॥ (२) आवेदनाय जिगमिषता कृतावेदनेन वा हीने कर्मणि पञ्चाशन्मध्यमे तु शतावरः। कार्यान्तरवैयग्यदिना राजाह्वानविलम्बे राजशपथादिना गुरुकार्येषु दण्डः स्यान्नित्यं पञ्चशतावरः ॥ प्रतिवादिनः प्रतिरोधश्च आसेधापरपर्यायः कार्य इत्याह (१) ताम्रिकपणाभिप्रायैषा संख्या। अप.१५ -उत्पादयतीति । व्यप्र.४१ (२) पणानां संख्येयम् । शक्त इति वचनादापदादि- 'क्रियार्थिनाऽवरुद्धः सन्नासेधं चेद्विलङ्घयेत् । विषये न दण्डप्रकल्पनम् । किन्तु तन्निवृत्तौ पुनराहानं स्वहस्तेनाऽपि रोद्धव्यो यद्यसौ न विभावयेत् ।। कार्यम् । . स्मृच.३४ स्वहस्तेनापीति । यदाऽसावर्थिनो विवादनिमित्तां (३) एवं व्याख्यातृभिरुक्तम् । इदमुपलक्षणं दण्ड- क्रियां लोके विभावयितुं न शक्नुयात्तदा स्वहस्तस्य पणतारतम्यस्य । तत्र सकृदनागमे तृतीयांशदण्डः। व्यापारेणाऽपि उपारुन्ध्यादित्यर्थः। व्यक.२२ द्विरनागमेऽर्धम् । त्रिरनागमे पूर्णम् । एवमादि भिस्त्रिं आसेधोत्क्रमे अनासेध्यासेधे च दण्ड : शद्राज्ञे । तदूर्ध्व त्रिपक्षाद्वा दशबन्धार्थ गृहीत्वा हानि- आसेधयोग्य आसिद्ध उत्क्रामन् दण्डमहति । निमित्त जयपत्रं दद्यात् । एवं कृते प्रतिवादी यद्या- आसेधयंस्त्वनासेध्यं राजा शास्य इति स्थितिः।। गच्छति पुनरपि व्यवहारदर्शनं कर्तव्यमिति । सूत्रविशेषे आहूतस्याऽनागच्छत आह्वात्रा आसेधयोग्यस्यासेधो त्रिग्नागमे चतुरो दण्डाः पलायनें चैवम् । पराजयश्च- भोजनादिकार्यान्तरनिषेधः कार्यः। अप.२।५ तुरः । कार्षापणादि दमपरद्रव्यावेदनविषयम् । व्यनि.९ यस्त्विन्द्रियनिरोधेन व्याहारश्वसनादिभिः । (४) गुरुकार्येषु नित्यं पञ्चशतावर इति विशेषणा- आसेधयेदनासेध्यैः स दण्डयो न त्वतिक्रमी ।। दापन्नानागमने दण्डी नास्तीति कथितम् । व्यप्र.४१ (१) अनासेधैः आसेधानहरुच्छ्वासादिभिः । . आसेधविधिः व्यक.२३ उत्पादयति यो हिंसां देयं वा न प्रयच्छति। (२) इन्द्रिय निरोधादेः संकटत्वान्न तत्र राजाज्ञातियाचमानाय दौःशील्यादाकृष्योऽसौ नपाज्ञया। क्रमोऽपराधमावहतीत्यर्थः । स्मृच.३० आवेद्य तु नृपे कार्यमसंदिग्धे प्रतिश्रुते । (३) एवमावश्यकशरीरव्यापारैः कुर्वन्न दण्ड्यः । तदासेधं प्रयुञ्जीत यावदाह्वानदर्शनम् ॥ व्यनि. (१) असंदिग्धे प्रतिश्रुते निवेदिते कार्ये राज्ञा निश्चिते (१) व्यक.२२; व्यसौ.१७. (१)अप.२१५; व्यक.२४; स्मृच.३४; पमा.५१व्यनि. (२) अप.२१५ (= ) सिद्ध (सेधं) स्त्व (स्तु) नासे उत्तराधे (अभियोगानुसारेण तस्य दण्डं समर्पयेत् ); दवि.३३५ (नाऽऽसे); व्यक.२२ (आसेधयोग्य उत्क्रामन् दण्डमर्हति व्यसौ.१८; व्यप्र.४० ; व्यउ.२५; विता.३९; प्रका.२०; चोत्तमम् ।) स्य इ (स्यमि); व्यसौ.१७ क्रामन् (क्रोशन );व्यप्र. समु.१५. (२) अप.२।५ मे तु (मेन) वरः (वरम् ) डः (ड्यः) ४१उत्त., ४२ पू. व्यम.५; विता.४४ धयस्त्व(धेद्यस्त्व) उत्त.. वरः (वरम् ); व्यक.२४ मध्यमे तु (तन्मध्ये द्वि); स्मृच.३४ (३) शुनी.४।५९५ रश्व (रोच्छा) ध्यैः (धैः); व्यक.२२ तु(द्वि); पमा.५१; व्यनि. तु (दि) येषु (यें च); दवि.३३५ रश्व (रोच्छ्व) सैध्यैः (सेधैः); स्मृच.३०; पमा.४८ व्याहारध्यमे तु (ध्येऽपि स्थात् ):३४४; नृप्र.७; सवि.८१ (=) ने श्वसना (व्यवहारोत्सवा) क्रमी (क्रमात); व्यनि. व्याहा (न ; व्यसौ.१८-१९ मध्यमे तु (तन्मध्येऽपि); व्यप्र.४०; (जाग) सध्यैः (सेधैः); व्यप्र.४२ रश्व (रोच्छ्वा ) ध्यैः (ध्यं) कमी ज्यउ.२५; ब्यम.६; विता.३९; प्रका.२०; समु.१५. (क्रमन्) नारदः; व्यम.५ रश्व (रोच्छ्व) कमी (कमात्) (३) ब्यमा.२८५, अप.२१५; व्यक.२२; स्मृचि.५; नारदः; विता.४४ व्याहारश्व (विहारोद) ध्यैः (धैः क्रमी व्यसौ.१६; व्यप्र.४१; व्यउ.२६. (४) ब्यक.२२;व्यसौ. (क्रमात् ); राकौ.३३३ रश्व (रोच्छ्व) नारदकात्यायनौ; प्रका. १७; व्यप्र.४१; व्यउ.२६. १८ समु.१४ रश्व (रोच्छ्व ).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy