________________
१२६
व्यवहारकाण्डम्
(४) मिता.टीका-उन्मत्तः उन्मादेन पञ्चविधेन (१) राजा कर्तुमिति शेषः । एतच्चोपलक्षणम् । वातपित्तश्लेष्मसंनिपातग्रहसंभवेनोपसृष्टः। बाल.५ तेन गोपशौण्डिकादिस्त्रीणामपि परिग्रहः । तासामपि धर्मोत्सुकानभ्युदये रोगिणोऽथ जडानपि। व्यवहारप्रणेतृत्वात् ।
अप.२५ अस्वस्थमत्तोन्मत्तार्तस्त्रियो नाह्वाययेन्नृपः॥ (२) तदधीनकुटुम्बिन्यः गोपालशौण्डिकादिस्त्रियः । स्त्रियोऽत्र परतन्त्रा विवक्षिताः।। स्मृच.३३
व्यक.२३ ने हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् । (३) तेन तदधीनकुटुम्बिन्यादीनामाह्वानमभीष्टमिसर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः। त्यर्थः ।
स्मृच.३३ (१) अत एव आसां ज्ञातय एवाह्वातव्या इत्यर्थः। (४) मिता.टीका-स्त्रीणामाह्वाने निषिद्ध प्रतिप्रसवअप.२१५ माह-तदधीनेति ।
सुबो.१५ (२) हीनपक्षा मदाकुला । युवतिमिति तस्या एव (५) मिता.टीका-तस्या अधीनं तादृशं यत्कुटुम्बं विशेषणम् । कुले जाता सत्कुले जाता। सर्ववर्णोत्तमा तद् यासामस्तीति इनिः । एकदेशीतिवत् प्रयोगः । वाद्यपेक्षयोत्तमवर्णा । ताः पूर्वोक्ताः । पञ्च ज्ञातिप्रभुकाः स्वैरिण्यो व्यभिचाररताः । गणिका वेश्याः। निष्कुला परतन्त्राः नेतराः। स्मृच.३३ हीनकुलाः।
.. बाल.२१५ . (३) मिता.टीका-हीनपक्षामिति, अनाथां सर्वजन- कालं देशं च विज्ञाय कार्याणां च बलाबलम् । शोच्यामिति यावत् ।
सुबो.२।५ ___ अकल्पादीनपि शनैर्यानैराह्वानयेन्नपः॥ (४) हीनपक्षां भर्तृपितृपक्षहीनां कन्यां अनूढाम् , ज्ञात्वाऽभियोगं येऽपि स्युर्वने प्रव्रजितादयः । ज्ञातिप्रभुका इति ज्ञातेराह्वानम् । विता.४१ तानप्याह्वाययेद्राजा गुरुकार्येष्वकोपयन् ।। .. (५) मिता.टीका-सर्वेति । ब्राह्मणीम् । ताः हीन- (१) वनस्थादिव्यतिरेकेण यत्र न सिद्धिस्तत्र तानपक्षादयः ज्ञातिस्वामिका इत्यर्थः। बाल.२।५ प्याह्वाययेत् ।
- अप.२१५ आह्वानान पवादः
(२) गुरुकार्येषु · आह्वाययेदिति संबन्धः । निमित्त. तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः। सप्तमी चेयम् । गुरुकार्य निमित्तमाह्वाययेदित्यर्थः । अको. निष्कुला याश्च पतितास्तासामाह्वानमिष्यते ॥ पयन् सान्त्वयन् ।
व्यप्र.४०
(३) मिता.टीका-वेषमाहात्म्यात् तत्रापि विशेषमाह (१) स्मृच.३३ यये (पये); पमा.५१; नृप्र.७; प्रका. २० स्मृचवत् ; समु.१५ स्मृचवत्.
अकोपेति ।
बाल.२१५ (२) शुनी.४।६००-६०१ ता...ताः (नाशातिप्रमुखाः व्यसौ.१८ बिन्यः (बाश्च) याश्च (श्चैव.) मिष्यते (मर्हति); ब्यप्र. स्त्रियः); मिता.२१५ स्मृत्यन्तरम्; अप.२।५ (=)(हीनपक्षा च ३९; व्यउ.२५ याश्च (श्चैव) नारदः; व्यम.५ नारदः; यवतिः कुलजाता प्रसूतिका । सर्ववर्णोत्तमा कन्या ता शातिप्रभुकाः विता.४२ =) नारदः: राकौ.३८५श्च याः (स्तस्था); प्रका. स्मृताः॥); व्यक.२३, स्मृच. ३३ भुकाः (मुखाः);पमा. १९ हारीतः; समु.१५. ५१ उत्तराधे (स्वजातिप्रभुकां चैव तथा नाह्वानयेन्नृपः); व्यनि. (१) शुनी.४।६०५-६०६, व्यक.२३ नैर्या (नैः श); काः स्मृताः (काः स्त्रियः) स्मृत्यन्तरम् ; स्मृचि.५ ले जा (लोपे); व्यसौ.१८ नैर्या (नैः श) नये (यये); विता.४२ (=); नृप्र.७; व्यसौ.१८ मां (मा)न्यां (न्या) स्मृताः (त्रियः); व्यप्र. राकौ.३८६ लं देशं (लदेशा) नैिराह्वा (यः पौरान् ह). ३९; व्यउ.२५ तिं (ती) नारदः; व्यम.५३ नारदः; (२) शुनी.४।६०६-६०७; मिता.२५ यये (नये) विता.४१ तिं (ती); राकी.३८५, प्रका.१९ वितावत् स्मृत्यन्तरम् : अप.१५ (=) प्वको (षु गो); व्यक.२३ समु.१५.
मितावत् ; स्मृचि.६ यये (पये); व्यसौ.१८ ष्वकोपयन् (षु (३) शुनी.४।६१४-६१५, मिता.२२५ स्मृत्यन्तरम् । कोपनः); व्यप्र.४० यये (पये) बृहस्पतिः; व्यउ.२५ बृहअप.२।५ (-) मिष्यते (मर्हति); व्यक.२३ अपवत् ; स्मृच. स्पतिः; व्यम.५ मितावत् , नारदः, विता.४२ (-) मिता३३; पमा.५१ मरीचिः; व्यनि. नारदः; स्मृचि५; नृप्र.७ . वत् ; राकौ.३८६ ह्रा (वा) येष्वको (यैश्च गों