________________
दर्शनोपक्रमः
कार्यार्थी प्रष्टव्यः
काले कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् । किं कार्य का च ते पीडा मा भैषीब्रूहि मानव ॥ 'केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभागतम् ॥ (१) केन पुरुषेण कस्मिन्देशे काले वा कस्मात्कारणादिति प्रणतं पृच्छेत् । अतः प्रणत एव ब्रूयात् । *व्यमा.२८६
(२) किं कार्यमिति देयाप्रदानस्य ज्ञानार्थ प्रश्नः । का च पीडेति हिंसायाः । तथा च तयोः कर्तृदेशकालकारणपरिज्ञानार्थ सभापतिमा प्रश्नचतुष्टयं कार्यमित्याह स एव – ' केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभां गतः ' । इत्येवं पृष्टः कार्यार्थी ततस्तस्मै वक्तव्यजातं विज्ञापयेत् । + स्मृच. ३१ (३) मिता. टीका - - किं कार्य का च पीडेति अर्थकृतो मन्युकृतश्च प्रश्नभेदः । सुबो. २।५ (४) अत्र कार्यार्थिनं स्वयमागतं पृच्छेदित्यनेन राजा स्वयमावेदको वा नोत्पादयेदित्यर्थः । व्यउ. २२ आह्वानविधिः
ऎवं पृष्टः स यद् ब्रूयात्तत्सभ्यैर्ब्राह्मणैः सह । विमृश्य कार्य न्याय्यं चेदाह्वानार्थमतः परम् । मुद्रां वा निक्षिपेत्तस्मिन्पुरुषं वा समादिशेत् ॥
* बाल. २।५ व्यमागतं सुबोगतं च + सवि. स्मृचगतम् । (१) शुनी. ४/५५७; मिता. २।५ नं (नः) प्रणतं (गृणन्तं) स्मृत्यन्तरम् ; व्यमा २८६ प्रणतं ( पुरुषं) ब्रहि मानव ( याहि मानद); अप. २।५; व्यक. १९ णतं (णते); स्मृच. ३१; पमा.५२; व्यनि.९; स्मृचि. ४; नृप्र. ५; सवि . ७५; व्यसौ. १४; व्यप्र. ३५; व्यउ. २२; व्यम. ४; विता. ३८१ राकौ. ३८५; प्रका. १९; समु. १४. (२) शुनी. ४।५५८ पृच्छे... तम् (पीडितोऽसि दुरात्मना ); मिता. २१५ स्मृत्यन्तरम् ; व्यमा. २८६ देवं सभागतम् (देव सभां गतः); अप. २१५ भागतम् (भां गतः ); व्यक. १९ अपवत्; स्मृच.३१; पमा ५२ दा (थं) वं (नं); स्मृचि.४; नृप्र.५; सवि. ७५ ( केन कस्मिन्कदा कस्मादेवं पृच्छेत्सभां गतः ); व्यसौ. १४ वं (व); व्यप्र. ३५; व्यउ. २२ दा (थं); व्यम. ४; विता. ३८; राकौ. ३८५ गतः (गतम्); प्रका. १९; समु. १४ अपवत् .
(३) शुनी .४।५ ५ ८(एवं पृष्टः स्वभावोक्तं तस्य संश्रुणुयाद्वचः); मिता.२।५ तत् (स) स्मृत्यन्तरम् ; अप. २।५ द्रां वा (द्रांच);
१२५
(१) तच्च लिखितं जन्मान्तरे मयाऽस्मै धनं दत्तं तदसौ न प्रयच्छतीतिवद्विचारायोग्यं यदि न स्यात्तदा तत्प्रत्यर्थ्यानयनाय मुद्राप्रदानादिकं कुर्यात् । तथाच कात्यायनः —— एवमिति । तस्मिन् आवेदके । पुरुषं साध्यपालम् । न्याय्यं योग्यम् । आह्वानार्थमभियुक्तस्येति शेषः । * स्मृच. ३२ (२) मुद्राग्रहणं लेख्यस्याप्युपलक्षणम् । बाल. २।५ आह्वानानर्हाः
अकल्पबालस्थविरविषमस्थक्रियाकुलान् । कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् । मत्तोन्मत्तप्रमत्तार्तभृत्यान्नाह्वानयेन्नृपः ॥
( १ ) अकल्पो व्याधितः । विषमं दुर्गे निगडादि वा । क्रियाकुलो नित्यनैमित्तिककर्मकरणव्यग्रः । कार्यातिपाती यस्य तत्काल भागच्छतो गुरुतरकार्यविनाशः । व्यसनमिष्टवियोगादि । उत्सवः कौमुद्यादिः सार्वजनीनः । विवाहादिर्वा प्रातिस्विकः । Xअप. २१५
(२) विषमस्थ उत्पन्नसंकटः । मत्तो धत्तूरादिमदनीयद्रव्येण स्खलितबुद्धिः । उन्मत्तो ग्रहपित्तादिभिः । प्रमत्तः सर्वत्रावधानहीनः । आर्तो विषादिना दुःखितः । भृत्य - ग्रहणमस्वतन्त्रस्त्रीणामप्युपलक्षणार्थम् । +स्मृच.३३ (३) विषमस्थ उत्तमर्णैर्धृतः । विता. ४१
* व्यप्र. स्मृचगतम् । X व्यक. अपगतम् । + शेषं अपगतम् । सुबो. (२५), व्यउ स्मृचगतम् । व्यक. २१ तत् (स) मृश्य (चार्य) तस्मिन् (तत्र); स्मृच ३ २; पमा. ५५; व्यनि. तत् (स) वा निक्षिपेत्तस्मिन् ( दद्यात्तथा पत्रम् ) ; स्मृचि. ४ तत् (स); नृप्र. ५ प्रथमार्धम् ; व्यसौ. १६ सय (तु) विमृश्य कार्य ( विचार्यमेव ) तस्मिन् (तत्र ) समा (विनिर्); व्यप्र. ३८. व्यकवत् व्यउ. २४ व्यकवत् ; व्यम. ५ तत् (स) मृश्य (चार्य); विता. ३८ तत् (स); राकौ. ३८५१ प्रका. १९; समु. १५ वा निक्षिपेत्तस्मिन् ( दद्यात्तथा पत्रम् ).
(१) शुनी. ४।५९९-६००, मिता. २।५ र्त (र्तान् ) स्मृत्यन्तरम् ; अप.२।५ ( धर्मोद्यतानभ्युदये पराधीनशठाकृतीन् । मत्तोन्मत्तप्रमत्तांश्च भृत्यान्नाह्वाययेन्नृपः ॥ ); व्यक. २३ तिपा (भिपा); व्यनि. त्सवा (यता) नाह्वान (नैवाह) स्मृत्यन्तरम् ; स्मृचि. ५१ दवि. ३३४ द्वितीयार्धः ; नृप्र. ७ द्वितीयाधं नास्ति; व्यसौ . १८ नये (यये); व्यप्र. ३९; व्यउ . २४; व्यम. ५ नारद: विता . ४० द्वितीयार्धं नास्ति; राकौ . ३८५,