SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १३६ व्यवहारकाण्डम् दृष्ट्वा राज्ञा तयोश्चिन्त्यो यथार्हप्रतिभूस्त्वतः ।। नादीत तथोत्कोचं दत्तं कार्यार्थिना नृपः ।। दास्याम्यदत्तमेतेन दर्शयामि तवान्तिके ॥ विवादायागतं पृच्छेत् सभायां पुरतः स्थितम् । एनमाधि दापयिष्ये ह्यस्मात्ते न भयं क्वचित् । किं काय किं च दुःखं ते त्यक्तशको निवेदय॥ अकृतं च करिष्यामि ह्यनेनायं च वृत्तिवान् ॥ निरूपिते पुनः पृच्छेत् केन कस्मिन् कुतः कथम् । अस्तीति न च मिथ्यैतदङ्गीकुर्यादतन्द्रितः । तस्मात् तव कृतं ब्रूहि सत्यमेव सभागतः ॥ प्रगल्भो बहुविश्वस्तश्वाधीनो विश्रुतो धनी ॥ सभ्यैः सह समालोच्य पदं न्याय्यं यथा भवेत्। प्रतिभुवस्त्वभावे वाद निर्णयपर्यन्तं वादिबन्धः प्रत्यर्थिनस्तथाठहानं लेखै तैश्च कारयेत् ॥ 'विवादिनौ संनिरुध्य ततो वादं प्रवर्तयेत् ॥ आहूतो यदि नागच्छेद् व्याधितो दुःखितोऽथवा । स्वपुष्टौ राजपुष्टौ वा स्वभृत्या पुष्टरक्षकौ । निरुद्धो विषमस्थो वा क्रियाव्यग्रो ज्वरन्नपि । ससाधनौ तत्त्वमिच्छुः कूटसाधनशङ्कया । स्वामिकार्यप्रदो वाऽपि नृपकार्यरतोऽथवा।। - मानसोल्लासः मत्तो वाऽथ प्रमत्तो वा तथाप्येष न दुष्यति ।। व्यवहारोपक्रमोद्धृतस्मृतिसारसंग्रहः कुलीना परभार्या च युवतिश्च प्रसूतिका । सेतां मार्ग समुल्लध्य बाधितो यो बलीयसा । रजस्वला पक्षहीना नाव्हातव्या सभां प्रति ।। निवेदयेत यद् राज्ञे तद्विवादपदं स्मृतम् ॥ । (१)मासो.२०१२।१२७५. स्वयं नोत्पादयेत् कार्य समर्थः पृथिवीपतिः । (२) मासो.२०।२।१२७६. (३) मासो.२०।२।१२७७. (१) शुनी.४।६२३-६२४. (२) मासो.२०।२।१२६३ (४) मासो.२०।२।१२७८. (५) मासो.२०।२।१२७९. (३) मासो.२०१२।१२७४. (६) मासो.२०।२।१२८०.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy