________________
दर्शनोपक्रमः
१२१
पदं ऋणादानादि, आदद्यात् निर्णयत्वेन स्वीकु- सर्वस्वं वेश्याकिरातादिभ्यो दातुमिच्छति, एक पुत्र एव र्यात् ।
व्यक.२० वा पुत्र विक्रेतुं दातुं वा इच्छति, पतिर्वा पतिव्रतां, परअनेककार्ययोगपद्ये वादक्रमः
म्परागतं विनीतं दासं वा भृत्यर्थ विक्रेतुमिच्छति । एव'अहंपूर्विकया यातावर्थिप्रत्यर्थिनौ यदा। मादिव्यवहारो द्रष्टव्य एव, अन्यथा अनुचितक्रिया
वादो वर्णानुपूर्येण ग्राह्यः पीडामवेक्ष्य वा ॥ प्रवृत्तस्य राज्ञोऽधर्मापत्तेः। अवश्यं ज्ञात्वा दण्डस्य कर्तव्य
(१) ब्राह्मणस्याऽप्यन्येन शूद्रस्याऽप्यन्येन विवादे त्वात् । तथा यमः-'भार्या पुत्रश्च दासश्च दासी शिष्यश्च वचनमिदम् । अर्थिप्रत्यर्थिनाविति अर्थिगणाविति पञ्चमः । प्राप्तापराधास्ताड्याः स्यू रज्वा वेणुदलेन वा ॥ ज्ञेयम् । अन्यथा वर्णानुपूर्येणेति न स्यात् , ब्राह्मणं | अधस्तात्तु प्रहर्तव्यं नोत्तमाङ्गे कदाचन । अतोऽन्यथा प्रति शूद्रस्याप्युत्तमर्णस्यार्थिनः पूर्ववादावश्यम्भावात् । प्रवृत्तस्तु यथोक्तं दण्डमर्हति ॥ तथा कात्यायनः-'न भर्ता
व्यमा.२९० नैव च सुतो न पिता भ्रातरोन च । आदाने वा विसर्गे (२) यत्रोभयोरर्थित्वं प्रत्यर्थित्वं च साध्यभेदाद्भवति वा स्त्रीधने प्रभविष्णवः ॥ यदि धेकतरो ह्येषां भक्षयेतत्र कोऽग्रवादीत्यपेक्षिते बृहस्पतिराह-अहमिति । स्त्रीधनं बलात् । सवृद्धि प्रतिदाप्यः स्यात् दण्डं चैव
समाप्नुयात् ॥ तदेवमादयो विवादा द्रष्टव्या एव । (३) समानवर्णत्वेऽपि पीडापेक्षया ग्राह्यः। स्मच.३५ कथमन्यथा तत्र दण्डविधानम् । व्यमा.२८५-२८६
(४) यत्र द्वावेव वदतः, प्रभो मद्वाक्यं शणु इति (२) गुरुशिष्यादीनां विवादो भाषोत्तरश्रवणपूर्वक तत्र ब्राहाणादिक्रमेणाधिकपीडादर्शनेन वा वादो ग्राह्यः। राज्ञा न विचारणीयः । किन्तु केनापि प्रकारेण तमर्थ
व्यत.२०० स्वयमवगम्य यथावस्तु व्यवस्थाप्य विवादमुपशमये(५) ग्राह्यपीडावेक्षणं समानवर्णयोरिति ध्येयम् । दित्यर्थः ।
___ व्यक.२१ सवि.८३ (३) अनादेयवादादर्शने न पापं न वा न्यायगहीतअनादेयवादः
ब्राह्मणादिप्राणत्यागे वधभागिता, अनादेयताप्रतिपाद'गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ। नात् ।
चन्द्र.१०४ एतेषां समवेतानां व्यवहारो न सिध्यति ॥ 'एकस्य बहुभिः सार्धं स्त्रीभिः प्रेष्यकरैस्तथा । (१) एतच्चाल्पापराधविषयम् । यदि पुनराचार्योऽ- अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥ नुचितदण्डेन शिष्यं दण्डयति, पिता वा व्यसनाविष्टः एवं परीक्षितं सभ्यैः पूर्वपक्षे तु लेखयेत् ।
अप्रसिद्धं पुरद्विष्टं विवादं न विचारयेत् ॥ +पमा. स्मृचवत् । अत्रत्यं व्यवहारप्रकाशव्याख्यानं 'गुरुशिष्यौ' इत्यादिनारदश्लोके (पृ.११५) द्रष्टव्यम् ।
आह्वानविधिः (१) ब्यमा.२९० व्ये (वें) वा (च); अप.२१६ वा (च);
यस्याभियोगं कुरुते तत्वेनाशङ्कयाऽथवा । व्यक.२४; स्मृच.२५ व्ये (वें) वे (पे); पमा.५९; स्मृचि.
तमेवाह्वानयेद्राजा मुद्रया पुरुषेण वा ।। ३७ याता (जाता) वादो (वादी); व्यत.२०० व्ये (वें); सवि. * व्याख्यासंग्रहः 'एकस्य' इति नारद श्लोके (पृ.११४) द्रष्टव्यः । ८३ याताव (तावद); चन्द्र.१०५ व्यतवत् , उत्त.; व्यसौ. (१) व्यक.२१ बृहस्पतिनारदौ; चन्द्र.१०४ धर्मविद्भि१९; व्यप्र.४५ यदा (तथा) वा (च): ६५ वा (च); व्यउ. रुदाहृतः (विद्वद्भिः संप्रकीर्तितः); व्यसौ.१६, वीमि.२१५ ३२ व्यमावत् ; व्यम.६ पूर्ये (रूपे); विता.५० व्यमवत् , तथा (सह) धर्मविद्भिरुदाहृतः (विद्वद्भिः परिकीर्तितः). उत्त.; प्रका.२१ समु.१६.
(२) व्यक.२१. (३) शुनी.४१५९७; व्यमा.२८६ तत्वेनाश(२) व्यमा.२८५; व्यक.२१ सिध्यति (विद्यते); दीक. याऽथवा (तथ्येन शङ्कयाऽपि वा) वाव्हान (व चाल); अप. ३१; चन्द्र.१०४ ती (त्योः) को (योः) तेषां (पां तु); व्यसौ. २१५ तत्वे (तथ्ये) थवा (पि वा) हान (नाय); व्यक.२१ १६ व्यकवत् । वीमि.२१५, व्यप्र.३४ व्यकवत् ; विव्य.३ | वाह्वान (व साध); स्मृच.३२ तत्वे (तथ्य) हान (नाय); न्यकवत्.
पमा.५० तत्वे (सत्ये) ह्वान (नाय); व्यनि. पमावत् ; दवि. म्य. का.१६