________________
१२०
तत्र गवां प्रमादभयात् गोपालो नासेध्य आग्रामप्रवेशात् । सस्याबन्धे कृषीवलाः । सस्यस्याबन्धः संग्रहः । आरम्भसंग्रहयोः आ फलप्रदानादित्यर्थः । तत्रासेधे सस्यनाशात् कुटुम्बनाशः राजार्थहानिश्च । तस्मात् तत्र कृषीवला नासेध्याः । शिल्पिनस्तक्षायस्कारतन्तुवायादयः । शिल्पकाले आजीवनहानिः । आयुधीयावोपस्थिते युद्धे परचक्रतः प्राणभयात् साधारणप्रयोजनोपस्थानाच्च । अप्राप्तव्यवहार आ षोडशात् वर्षाद- सन्त्यन्यानि पदान्यत्र तानि राजा विशेत्स्वयम् ।। ज्ञानादनासेध्यः । धनिने च तद्धनं राज्ञा दाप्यः अन्यथा षड्भागकरशुल्कं च समयातिक्रमो निधिः । धनिनो धनहानिः स्यात् (?) अव्यवहार्यो दूतः राज- वधः संग्रहणं स्तेयमासेधाज्ञाव्यतिक्रमः ॥ कार्यगरीयस्त्वात् । दानोन्मुखः श्राद्धब्राह्मणभोजनाद्य- (१) एतानि पदानि राजैव विशेत् । राज्ञैव स्वयमभिमुखः, निमन्त्रितेषु ब्राह्मणेषु धर्मलोपात् । व्रती नुसरणीयमिति । अष्टादशविवादास्त्वार्थिनिवेदिता एवानियमस्थ आरब्धपारायणचान्द्रायणादिकसाधनः । तत्र |नुसरणीयाः । 'स्वयं नोत्पादयेत्कार्य राजा वा नाऽस्य संभाषणादिप्रतिषेधात् । विषमस्थश्च राजकुलचोरादिना पूरुषः' इत्यादिकमपि एतद्विषयम् । व्यमा. २९६ आहतसर्वस्वः दातुमशक्यत्वात्, दापयितुमपि निर्धन- (२) अन्यानि करशुल्कादीनि, विशेत् अवेक्षेत | त्वात् कर्मणा समीकरणेऽपि कुटुम्बविनाशात् । न चैनानाह्वयेद् राजा, एतेषां बलवदवष्टब्धत्वात् । उत्तरकाल आसेधाह्वाने कर्तव्ये । नाभा. ११४५-४७
(४) एते च कालान्तर आह्वातव्याः । यदा तु तत्कालाह्वानमावश्यकं तदा पुत्रादयस्तत्प्रतिनिधयः । व्यप्र. ३९
व्यवहारकाण्डम्
आह्वाननिषेधप्रतिप्रसवः
'देशं कालं च विज्ञाय कार्याणां च बलाबलम् । अकल्पादीनपि शनैर्यानैराह्वानयेन्नृपः ॥ (१) यानैः शिबिकादिभिः । अप. २२५ (२) यदा त्वकल्पादिप्रहितप्रतिनिधिना न कार्यनिष्पत्तिः, तदा अकल्पादीनामप्याह्वानं कार्यम् । स्मृच. ३३ (३) देवब्राह्मणराजद्रोहादकल्पबालस्थविरादीनां स्वरूपेणाव्हानमित्यर्थः । व्यनि.
(१) मिता. २१५ देशं कालं ( कालं देशं ) बलम् (बले) स्मृत्यन्तरम् ; अप.२।५ ह्वान (नाय); स्मृच. ३३ नये (पये) हारीतः; पमा. ५०; व्यनि. नये (यये) क्रमेण बृहस्पति:; स्मृचि. ५-६ ह्रान (कार) कात्यायनः ; नृप्र. ७ कालं (बल) नये (यये); व्यप्र. ४० देशं कालं (कालं देशं ) क्रमेण बृहस्पतिः ; व्यउ.२५ क्रमेण बृहस्पतिः; व्यम. ५ पूर्वार्धं व्यप्रवत्, यानै (शनै); प्रका.१९ व्यनिवत् ; समु. १५ व्यनिवत्.
कार्योत्तरमासेधनिषेधः
"संभूतेऽर्थे य आसिद्धः प्रत्यासेधयते स तम् । शास्यो भवेत्तदा दण्डयो ह्यसंभूते स एव तु ॥ बृहस्पतिः परनिवेदित एव वादो ग्राह्यः अष्टादशपदो वादो विचार्यो विनिवेदितः ।
राज्ञा स्वयं ग्राह्यवादस्थानानि
व्यक. १९
'पीडितः स्वयमायातः शालीनोऽर्थी यदा भवेत् । प्राड्विवाकस्तु तं पृच्छेत्पुरुषो वा शनैः शनैः ॥ (१) शालीनो निर्णयशालायां लीनः उपस्थित इत्यर्थः । पुरुषो राजवर्जितः ।
व्यमा. २८६ व्यक. १९
(२) शालीनः प्रगल्भः । आत्मकृतप्राड्विवाकनिवेदितवादो न द्रष्टव्यः किं तु परनिवेदितवादो द्रष्टव्य एव आगतानां विवदतामसकृद्वादिनां नृपः । वादान् पश्येन्नात्मकृतान् न चाध्यक्षनिवेदितान् ॥ अर्थिनश्च वचः कार्यं वचः प्रत्यर्थिनस्तथा । परीक्ष्य पदमादद्यादन्यथा नरकं व्रजेत् ॥ (१) व्यक. २२ कात्यायनः; व्यसौ. १७ (२) व्यमा. व्यक. १९ तानि (यानि); व्यसौ. १४ व्यकवत्. (३) व्यमा. २९६ करशुल्कं च ( हरणं शुद्धं ) संग्रह ( संहर ); व्यक. १९; व्यसौ. १४ निधि: ( निध:).
२९६;
) व्यमा २८६ नोऽर्थी (नोऽथ) तं पृच्छेत् (पृच्छेत ); व्यक. १९; पमा. ५२ शालीनो ( शस्त्रेणा ) ; व्यसौ. १४; प्रका. १९ शालीनो (शास्त्रेण); समु. १४ प्रकावत्. (५) व्यमा. २८६; व्यक. १९ तानां (मानां); पमा. ५२; व्यसौ. १४ व्यकवत् ; प्रका. १९ न्ना (दा); समु. १४ नात्मक (दात्मग). (६) व्यक २०; व्यसौ. १५.