________________
दर्शनोपक्रमः
११७
तव्यमित्यादि चार्थिनो वचनमवमन्यमाममासेधयेद्राजा- धो यात्रानिवारणम् । कर्मणो निषेधः कृष्यादिवारणम् । ज्ञया निरुन्ध्यात् व्यवहारदर्शनार्थाह्वानपर्यन्तं विवाद
अप.२५ निर्णयार्थीत्यर्थः ।
स्मृच.३० (३) स्थानासेधः-नास्मात्स्थानाच्चलितव्यमदत्वा यदि (५) प्रथमं तावदर्थी प्रत्यार्थिनः अग्रे त्वयैतावन्मा चलसि तदैतावान् दण्ड इति दण्डो भवति । एवं कालदेयम्' इत्यादिकं कार्य ब्रूयात् । तत्र यदि तदुक्तमन- कृतः यददत्वा यदि भोक्ष्यसे तदैतावान्दण्ड इत्यादिभ्युपगम्योत्क्रान्तुमिच्छेत् तदा स्वकार्यपर्यन्तं राजाज्ञया रूपः । प्रवासात्-यद्यदत्वा ग्रामं गच्छसि तदायं दण्डस्ततं निरुन्ध्यात् ।
पमा.४७ वेत्यादिरूपः । कर्मणः-यद्यदत्वाध्ययनादि करोषि (६) आहूयते तस्मिन्नित्याव्हानं व्यवहारः । अतो तदायं ते दण्ड इत्यादिरूपः ।
+व्यक.२२ यावद्यवहारदर्शनमासेधः कर्तव्यः। xव्यनि. (४) स्थानासेधः-गृहदेवकुलादिस्थानान्न चलितव्य(७) वक्तव्ये निर्णीतव्ये।
व्यप्र.४१ मित्यवरोधनम् । कालकृतः-पञ्चम्यादावात्मा दर्शयि(८) आसेधो राजशपथः, 'दुहाई' इति प्रसिध्दः। तव्यो नो चेद्राजाज्ञामुल्लचितवानित्येवंविधः । प्रवासा
विता.४३ दासेधः-यात्रावारणम् । कर्मण आसेधः-पण्यप्रसारचतुर्विध आसेधः
णादेः वारणम् । न पुनर्निरीक्षणादेः। स्मृच.३० स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा।
(५) मदीयद्रव्यप्रदाने दिनमेतन्नोल्लङ्घनीयमिति चतर्विधः स्यादासेधो नासिद्धस्तं विलङघयेत॥ कालासेधः । अदत्वा न सन्ध्यावन्दनं कार्यमिति कर्मा
(१) अस्मात्स्थानाद्यदि त्वमद्य गच्छसि ततस्तव सेधः । सन्ध्यावन्दनादिवत् इन्द्रियनिरोधो नासेधाहः । 'राजकीयाज्ञा अयं स्थानासेध उच्यते । अस्मात्पत्तनादि
*पमा.४८ यन्तं कालं यावद्यदि गच्छसीत्ययं कालकृत आसेधः। (६) कालकृतस्तु द्विस्त्रिभिरहोमिस्त्वं न करोषि तत यत उच्चलितस्तत्र यदि यास्यसीति प्रवासादासेधोऽयम्। इयान् दण्डो राज्ञे दातव्य इति।
व्यनि. अस्मिन्कर्मणि यदि लगिष्यसीति कर्मण आसेधोऽयम् । (७) स्थानासेधो यावन्निर्णयमस्मात् स्थानात्पदमपि एवमयमासेधश्चतुर्विधो भवति । एतेषामेकेनाऽपि प्रका- न चलितव्यमित्यादिरूपः । कालासेधः एतावन्तं कालं रेण आरम्भके आरब्धो य आसिद्धो न व्यतिक्रमेत्तमा- कार्यान्तरं न करणीयमनिर्णीयाऽमुं व्यवहारमितीदृशः। सेधम् । अन्यथा राजापराधपतितः संभवेदिति । .
निर्णयावधि विदेशगमनं न कार्य त्वयेत्येवंविधः प्रवा+अभा.१४
सासेधः । देशकालावधिरहितो निर्णयमात्रावधिकः (२) स्थानासेधो यथा--नात्र गहादौ स्थातव्यमिति। स्नानादिककर्मनिरोधः कर्मासेधः । व्यप्र.४१ कालासेधस्त्वद्य त्वया न भोक्तव्यमित्यादि । प्रवासान्नि
आसेद्धव्यानि द्रव्याणि ___ * सवि. (७७) स्मृचगतम् । x शेषं व्यकगतम् ।
गृहादीनि धनधान्यादिकं तथा । + अत्रत्या असहायव्याख्या जॉलिना ‘अनावेद्य' (नास्मृ. अन्यायवादिनां चैतान्यासेद्धव्यानि वादिना ।। ११४६) इत्यादिश्लोके नीता । सुबो.(२१५), बाल.(२५) एतानि क्षेत्रादीनि विवादास्पदान्यासेद्धव्यानि, अभागतम् ।
नान्यानि । न च क्षेत्रादिष्वपि द्रव्योत्पत्युपायभूतबीजा' (१) नासं.१।४२ (चतुर्विधः स्यादासधस्तमासिद्धो न वापादयो निरासेद्धव्याः । आसेध्यपराजये भोगदण्डयोलधयेत्); नास्मृ.११४८; शुनी.४।५९४; अभा.१३, र्दाप्यत्वश्रवणात--'मिथ्याभोगे पुनर्दाप्यो भोगदण्डं मिता.२।५; अप. २।५ विलङ्घयेत् (व्यतिक्रमेत् ); व्यक.२२ नासंवत् ; स्मृच.३० नासंवत् ; पमा.४७ नासंवत ; व्यनि. +नाभा.(१।४२) व्यकगत व्यनिगतं च । नासंवत् ; स्मृचि.६; व्यसौ.१६ नासंवत्। व्यप्र.४१;व्यउ. x सवि. स्मृचगतम्। * शेषं स्मृचगतम् । २६; व्यम.५ नासंवत् ; विता.४३; प्रका.१८ नासंवत् (१) व्यनि. चैतान्यासेद्धव्यानि (चैव तान्यासेध्यानि); समु.१३.
। प्रका.१८; समु.१४.