SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ११६ व्यवहारकाण्डम् ' नियुक्तप्रतिनिधिजयपराजयौ नियोजकस्यैव परान्विद्वेषयन्ति । तन्निवारणार्थ श्लोक इति। अभा.२४ अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा। (२) अकल्पादयः पुत्रादिकमन्यं वा सुहृदं प्रेषयेयुः - यो यस्यार्थे विवदते तयोर्जयपराजयौ॥ न च ते परार्थवादिनः। मिता.२१५ . (१) यदि कदाचिच्छरीरापाटवाद्वा स्वयं वक्तुं (३) भ्रात्रादीतरस्य पक्षस्थितस्य दण्डनीयत्वमाहनिष्प्रभत्वाद्वा आर्थिना प्रत्यर्थिना. वा अपटुशरीरेण यो नेति । . . *व्यत.२०१ करणाग्रे स्वयमेव नियुक्तो भवति । एवमुक्त्वा यथाऽस्य (४) मिता.टीका-नियोगकृत् आज्ञाकारी । एतदन्यः जयेन मम जयः, पराजयेन पराजयः । अथवा पटु- परार्थवादी । स व्यवहारेषु विरुद्ध विविधं विशेषेण वा शरीरेण गृहस्थितेनैव तस्यापि प्रधानपुरुषस्य हस्ते ब्रवन् दण्ड्य इत्यर्थः। बाल.२।५. संदिश्य यः कोऽपि प्रहितो भवेत् । एवं तयोः अर्थि- _ वादे विभक्ता एव प्रतिभूत्वमर्हन्ति .. प्रतिहस्तकयोः करणाग्रे प्रतिष्ठतोर्यस्यार्थे विवदते तस्य साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । जयपराजयाविति। अभा.२३ विभक्ता भ्रातरः कुर्युर्नाविभक्ताः परस्परम् ॥ (२) नियुक्तजयपराजयौ मूलस्वामिनोरेव । आसेधविधिः ..... . अमिता.२।६ वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः । . (३) स्वयमसमर्थश्चेत् विवादकरणे अन्यद्वारेणापि आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥ कुर्यात् , तदा आहतुर्नारदकात्यायनौ-अर्थिनेति । (१) आसेधव्यवस्थाऽप्यर्थसिद्धैव नारदेनोक्ता व्यमा.२८७ 'वक्तव्येथे' इत्यादिना । आसेधो राजाज्ञया अवरोधः । (४) तयोः वादिप्रतिवादिनोः। व्यत.२०० मिता.२१५ अनियुक्तपरार्थवादी दण्डयः ' (२) आहूयतेऽनेनेति व्युत्पत्त्या राजपुरुष आह्वानः । 'यो न भ्राता न च पिता न पुत्रो न नियोगकृत्। . अप. २५ परार्थवादी दण्ड्यः स्याद्ध्यवहारेषु विब्रुवन् ॥ (३) वक्तव्ये. सन्दिग्धे न तिष्ठन्तं निर्णयार्थमप्रवर्त (१) अनेके पुरुषाः कामक्रोधलोभग्रस्ताः परकी- मानं, न केवलं न प्रवर्तते तत्र एवोत्क्रामन्तं च यदि यार्थ एव संबध्यमाना अनियुक्ता अपि धनिकत्वं कृत्वा तद्वचस्तदा आसेधयेन्निरुन्ध्यात् । तथा यावदाव्हान* विता. मितागतम् ।.. दर्शनं राज्ञा यदाहूयत इत्यर्थः। . व्यक. २२ स्मृच.१२८; पमा.२१५; व्यप्र.३३ (-); व्यउ.२० (=). (४) संदिग्धेऽप्यर्थे निर्णयोदासीनं निर्णयाय प्रवर्ति (१) नास्मृ.२१२२, अभा.२३; मिता.२।६ स्मरणम् । व्यमा.२८७ नारदकात्यायनी व्यक.३२ कात्यायननारदौ * सेतु. व्यतवत् । - +व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्मृसा.८४ संनि (संप्र); व्यचि.९; व्यनि.; व्यत.२०० दायभागे द्रष्टव्यः । ऽपि (ऽथ); चन्द्र.३९ क्तो वा (क्तस्तु); व्यसौ.३० प्रहि x अत्रत्यं सविव्याख्यानं पूर्वत्र 'आसिद्धमनासिद्धमेव' इति विष्णु(प्रेरि); वीमि.२।६ त्यर्थि (त्यथें); व्यम.६ व्यसौवत् ; विता. व्याख्याने (पृ.१०७)द्रष्टव्यम्। नाभा. व्यकगतं व्यनिगतं च । ५२, सेतु.९७. (१) नासं.१।४१; नास्मृ.११४७; शुनी.४१५९२-५९३ (२) नास्मृ.२।२३ रेषु (रेऽपि); शुनी.४।६१३-६१४; न (य); अभा.१३; मिता.२।५ न (य); अप.२।५ थीं (थ); अभा.२४ नास्मृवत् । मिता.२१५; व्यमा.२८८ न च पिता व्यक.२१-२२;स्मृच.२९ भितावत् ; पमा.४७ व्येऽ (व्या); (पिता वापि) गकृत् (जितः) वादी (वादे) बृहस्पतिः; अप.२।५ । व्यचि.८ अपवत् ; व्यनि.; स्मृचि.६ मितावत् ; दवि.३३२ (=) यो न (न च): २।३२; व्यक.३२ नारदकात्यायना; क्रोश (काम); सवि.७७ मितावत् : १६०-१६१याव ... स्मृच.३२; पमा.५४स्मृसा.८४; ब्यचि.१०; व्यनि. दर्शनम् (वादी तत्प्रतिवादिनम्); चन्द्र.१०५, व्यसौ.१६ हारीतः; व्यत.२०१ न च पिता (पिता वाऽपि) गकृत् (जितः); दविवत् वीमि.श६ अपवत् ; व्यप्र. ४१; व्यउ.२६; व्यम. सवि.७६, व्यसौ.३१ वीमि.२।६, व्यप्र.३६, व्यउ.२२; ५ मितावत; विता.४३ व्येऽथें न (व्यार्थेष्व) थीं (थ); प्रका. विता.४६, सेतु.९८ व्यतवत् ; प्रका.२०; समु.१५. १८ मितावत् समु.१३ मितावत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy