________________
दर्शनोपक्रमः
११५
(१) एतदपि गुरुशिष्यादीनामात्यन्तिक व्यवहारप्रति - | पित्रादिभिः, तदुक्तं मनुना - ' भार्या पुत्रश्च दासश्च शिष्यो भ्राता सहोदरः । प्राप्तापराधास्ताड्याः स्यू रज्वा वेणुदलेन वा ॥ पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कदाचन । अतोऽन्यथा तु प्रहरन्प्राप्तः स्याच्चौर किल्बिषम् ॥ किल्बिषं दण्डनिमित्तम् । तथा च दम्पत्योः साधारणधनत्वान्मध्यके धने विवादो नादेयः । ' तथा विवादं कुर्वीत सा भर्त्रा हीयते अपि । इति शङ्कया विवादो नादेयः । अप. २/६
(३) तत्तु गुरुशिष्यादीनामन्योन्य मात्यन्तिक व्यवहारानुपादानपरं न भवति । तेषामपि धनिकाधमर्णत्वादिना
परं न भवति । तेषामपि कथंचिद्व्यवहारस्येष्टत्वात् । तथा हि-‘शिष्यशिष्टिरवधेनाशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्यामन्येन मन् राज्ञा शास्यः' इति गौतमस्मरणात् । 'नोत्तमाङ्गे कथञ्चन' इति मनुस्मरणाच्च । यदि गुरुः कोपावेशवशान्महता दण्डेनोत्तमाङ्गे ताडयति तदा स्मृतिव्यपेतेन मार्गेणाधर्षितः शिष्यो यदि राज्ञे निवेदयति तदा भवत्येव व्यवहारपदम् । तथा - 'भूर्या पितामहो - पात्ता' इत्यादिवचनात् पितामहोपात्ते भूम्यादौ पितापुत्रयोः स्वाम्ये समाने यदि पिता विक्रयादिना पिता | महोपात्तं भूम्यादि नाशयति तदा पुत्रो यदि धर्माधि- व्यवहारनिर्वृत्तेरप्रत्यूहत्वात् । न च गुरुशिष्यत्व पितृपुत्रत्वादिप्रयुक्तव्यवहारानादेयतापरमिदमिति वाच्यम् । ताहशस्याप्यनादेयत्वे निर्णयाभावप्रसङ्गेन युक्तिविरोधात् । न चाप्रसक्त्यानुवादमात्र मनादेयत्वाभिधानमिति युक्तम् । प्रसक्तेः सत्त्वात् । ( इत उत्तरं तथा हीत्यादि संदर्भेण व्यवहारप्रकाशकारेणोपरिधृतमिताक्षरानुसारी विचार उपन्यस्तः ) मदनरत्न कल्पतरुरत्नाकरेषु तु राजा यथाकथञ्चिदर्थमाकलय्य विवादोपशमं कुर्यात्, न तु प्रतिज्ञोत्तरलेखनपूर्वकं विचारं कुर्यादिति व्याख्यानम् । तदसत् । कथञ्चिदर्थानाकलने चतुष्पाद्यवहारप्रवर्तनस्यावश्यकत्वात् । पूर्वप्रदर्शिततात्पर्यवर्णनमन्तरा गत्यभावात् ।
कारिणं प्रविशति तदा पितापुत्रयोरपि भवत्येव व्यवहार: । तथा - 'दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भर्ता नाकामो दातुमर्हति ॥ इति स्मरणात् । दुर्भिक्षादिव्यतिरेकेण यदि स्त्रीधनं भर्ता व्ययीकृत्य विद्यमानधनोऽपि याच्यमानो न ददाति तदा दम्पत्योरपीष्यत एव व्यवहारः । तथा भक्तदासस्य स्वामिना सह व्यवहारं वक्ष्यति । गर्भदासस्यापि, गर्भदासादीनधिकृत्य ' यश्चैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासत्वात्स विमुच्येत पुत्रभागं लभेत च' ॥ इति नारदोक्तत्वात् तदमोचने पुत्र भागादाने च स्वामिना सह व्यवहारः केन वार्यते । तस्मात् दृष्टादृष्टयोः श्रेयस्करो न भवति गुर्वादिभिर्व्यवहार इति प्रथमं शिष्यादयो निवारणीयाः राज्ञा ससभ्येनेति 'गुरोः शिष्ये' इत्यादिश्लोकस्य तात्पर्यार्थः । अत्यन्तनिर्बन्धे तु शिष्यादीनामप्युक्तरीत्या प्रवर्तनीयो व्यवमिता. २१३२ (२) यथाशास्त्रं गुरुणा दण्डितेषु शिष्येषु तैः सह गुरोर्विवादो दण्डपारुष्ये नादेयः । एवं पुत्रादीनां
Xव्यप्र. ३३-३४
हारः ।
* विता. मितागतम् । स्वामिभृत्ययोः। एतेषु समवेतेषु व्यवहारो न विद्यते । । ); स्मृसा. ८५ (गुरुशिष्ये पितापुत्रे दम्पत्योः स्वामिभृत्ययोः); व्यचि. ८; नृप्र. ८ Sपि (तु) शेषं मितावत् ; व्यप्र. ३३ पूर्वार्धं मितावत्, उत्तरार्धे (विरोधे तु मिथस्तेषां व्यवहारो न सिध्यति ) स्मरणम्ः व्यउ. २० ( = ) व्यमवत् ; विता.१८-१९ ( =) व्यप्रवत् ; विभ. १ (=) मितावत्; प्रका. २४; समु. १८ : १९ व्यप्रवत्, मनुः.
अनादेयवादापवादः
'ईर्ष्यासूयासमुत्थे तु संरम्भे कामहेतुके । दम्पती विवदेयातां स्वज्ञातिषु न राजनि ॥ अनादेयवादः
पुंरराष्ट्रविरुद्धच यश्च राज्ञा विवर्जितः । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥ इत्यस्याप्ययमर्थः । पुरराष्ट्रविरुद्धो यत्र नगरे राष्ट्रे च या व्यवस्था पुरातनी तद्विरोधापादको व्यवहारो नादेयः । पौरजानपदक्षोभापादकत्वात् । केनचिन्निमित्तेन प्राचीनोऽपि यो राज्ञा स्वराष्ट्रे प्रतिषिद्धः सोऽपि राजाज्ञाभङ्गप्रसङ्गान्नाङ्गीकर्तव्य इति । +व्यप्र. ३३
x शेषं मितागतम् ।
+ व्यउ व्यप्रगतम् । (१) व्यक. २१ रम्भे (रम्भ); व्यसौ. १६ त्थे तु (त्थेन); विता.२६-२७ तु (च). (२) मिता. २ ३२ विव (बिस) मनुः