________________
११४
व्यवहारकाण्डम्
। इति ।
च तत्समम्' इति ।
| दुर्दशेति माधवीयपाठो दुर्दशा दुरवस्थेति तस्यार्थः । आसेधमोक्षः
अत एवासेधानर्हासेध एव प्रत्युत दण्ड उक्तः कात्याआसेद्धा तु स्वमासेधं स्वयमेवोत्सृजेद्यदि। यनेन-'आसेधयंस्त्वनासेध्यं राज्ञा शास्य इति स्थितिः' न त्वस्यातिक्रमाद्दोषो न च दण्डं प्रकल्पयेत् ॥
*व्यप्र.४१ . रोज्ञो निवेदनादूर्ध्वमासेधं नोत्सृजेत्स्वयम् ।।
आसेधातिक्रमदोषः, आसेध्दृदण्डः उत्सृजंश्च दमं दाप्य आसिद्धस्तं न लङ्घयेत् ।। आसेधकाल आसिद्ध आसेधं यो व्यतिक्रमेत् ।
आसेधनस्य प्रागावेदनान्मोचयते आसेद्धा न दड्यः, स विनेयोऽन्यथा कुर्वन्नासेद्धा दण्डभाग्भवेत् ॥ . ऊर्ध्व तूत्सृजेत् दड्य एव । विवादपराजयप्राप्तमत्र (१) ये शास्त्रे निषिद्धा आसेधकालास्तैर्विना सुस्थदण्डशब्देनोच्यते ।
व्यनि. कालस्थितो य आसिद्धः यथाप्रयोजनं संबध्यमानाऽर्थे मिथ्यासेधदोषः
य आसिद्धः । यस्तमासेधं न गणयति कामत्येव स राज्ञा *मिथ्यासेधे पुनर्दाप्यो भोगदण्डं च तत्समम॥ स्वकीयप्रतापस्याखण्डनार्थ विनेयः विनयं ग्राह्यः । ___आसेधातिक्रमे दोषापवादः
अथ कदाचिदासेधदाताऽपि च शास्त्रनिषिद्धकाले वा नदीसंतारकान्तारदुर्देशोपप्लवादिषु। प्रयोजनसंबन्धरहितोऽपि वा एवमेव राजाज्ञया कस्यापि आसिद्धस्तं परासेधमुत्क्रामन्नापराध्नुयात् ।। आसेधं करोति, तत एवमन्यथा कुर्वन् स एव आसेद्धा (१) नदीसंतारः पारगमनम् । कान्तारं भयानकं दण्डमर्हति ।
अभा.१४ वनम् । दुर्देशः कुप्रदेशः । उपप्लवो देशभङ्गः शोका- (२) विनेयो दण्ड्यः । अन्यथा कुर्वन्ननाध्यमासेद्युपप्लवो वा । ईदृशेषु प्रदेशेष्ववसरेषु च आसिद्ध आसेधं धयन्नित्यर्थः।
+अप.२५ व्युत्क्रामन्नृपस्यापराधप्राप्तो न भवति । अभा.१४ (३) अन्यथा कुर्वन्नयोग्ये निशीथादिकाले तमासे. (२) कान्तारो दुर्गमो मार्गः। दुष्टचोरव्याघ्रादिदेशो धयन् ।
xपमा. ४८ दुर्देशः । उपप्लवः परबलादिभिर्व्याकुलता । स्मृच.३० (४) आसेद्धा विवादविमुखप्रत्यर्थिधर्ता अर्थी । (३) संतितीर्षन् नासेध्यः साधनप्रतारकश्चेत् । पलाय
,
व्यचि.८ मानस्य नियमो नास्ति। उपप्लवादयोऽग्न्युदकमरणपरच- । (५) आसेध्ये वारणकाले आसिद्धः। पणपूर्व निषिद्धो कादयः । तेषु चासिद्धः,न कारणपूर्व वारितः। परस्यासेधः निषेधं योऽतीत्य वर्तते स दण्ड्यः । अकाले-प्रतिषिद्धे पससेधः तमतीत्य गच्छन् न दण्ड्यः । नाभा.११४३ काले वारयन् वारयिता दण्ड्यः। नाभा.११४४ (४) आसिद्धस्यापराधाभावमुखेन निषेध उक्तः ।
* व्यउ. व्यप्रवत् । * जॉलिना अत्रत्यं भाष्यं अन्यत्र (नास्मृ.११४७) नीतम् । जॉलिना अत्रत्यं भाष्यं अन्यत्र (नास्मृ.१४९)नीतम् । (१) व्यनि. क्रमात् (क्रमे); प्रका.१८; समु.१४.
+ स्मृच., चन्द्र. अपवत् । सुबो.(२॥५), व्यउ. (२) व्यनि. सेधं (सेद्धा) तं (श्च); समु.१४.
पमावत् । (३) व्यनि.सेधे (भोगे);प्रका.१८ भोग (भोग);समु.१४. (१) नास.११४४ सेध (सेध्य) व्यतिक्रमेत् (s तिवर्तते);
(४) नासं.११४३; नास्मृ.११४९, शुनी.४।६०४. नास्मृ.११५१, शुनी.४१५९६ व्यतिक्रमेत् (निवर्तते); अभा. ६०५, अभा.१४; मिता.२१५, अप. २।५ राधनु (राप्नु); १४ मिता.२१५ व्यतिक्रमेत् (ऽतिवर्तते); अप.२।५ मितावत् । व्यक.२२; स्मृच.३०पमा.४८; व्यचि.८ तं परा(परमा); स्मृच.३० मितावत् ;पमा.४८ मितावत् ; व्यचि. ८ भाग्भवेत् व्यनि.; दवि.३३३ तं (तु) क्राम (कोश); चन्द्र.१०५ (महति) शेषं मितावत् ; स्मृचि.६ मितावत्, स्मरणम् ; दवि. प.; व्यसौ.१७ उत्तरार्धे (आसेधयेदनासधैः स दण्डयो न ३३३व्याचवत् सवि.७७स विने(तदिने) शेषं मितावत् चन्द्र. त्वतिक्रमी?); वीमि.२।६ व्यचिवत्। व्यप्र.४१'दुर्दशे'ति १०५व्यचिवत् वीमि.रायोऽन्य(यस्त)शेष व्याचिवत् ; व्यप्र. माधवीयपाठः, व्यउ.२६; व्यम.५; विता.४५; प्रका.१८ ४२ मितावत् ; व्यउ.२६ व्यातिक्रमेत् (निवर्तते) कात्यायनः समु.१४.
। विता.४३ मितावत् ; प्रका.१८ मितावत् समु.१४मितावत्.