SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ११३ व्यवहारकाण्डम् स्मृत्यन्तरे तु स्पष्टार्थमुक्तम् । ___*मिता. वादप्रतिभूविधिः - (३) स्मृतिशास्त्रशिष्टाचाररहितेन मार्गेणोपायेन परै- उभयोः प्रतिभूाह्यः समर्थः कार्यनिर्णये। राक्षिप्तः सन् राज्ञे यद्यावेदयति अहमनेन विधिनाऽन्या- । प्रतिभुवस्त्वभावे तु राजा संरक्षिता तयोः । येन परिभूतोऽस्मीति यत्तन्निवेदनं व्यवहारपदम् । पदं (१) सर्वविवादेषु च यदा न सद्य एव निर्णयः । स्थानं निमित्तमिति यावत् । +अप. | स्यात् , तत उभयोरपि कार्यिणोः प्रतिभूः कार्यनिर्णय- (४) न चैवं चौर्यपारुष्यादिविवादोन व्यवहार इति । क्षमो ग्राह्यः । विश्व.२।१० शङ्कनीयम् । यत आह याज्ञवल्क्यः-स्मृत्याचारेति । (२) अर्थिप्रत्यर्थिनोर्विधिमुक्त्वा ससभ्यस्य सभापतेः ___ अनेन वादी परकृतमुपद्रवमावेदयेदित्यर्थादुक्तम् । कर्तव्यमाह-उभयोरिति । उभयोः अर्थिप्रत्यर्थिनोः । चेच्छब्दोऽत्रावेदकरुच्यैवावेदनं कार्य, न तु राजाज्ञ- सर्वेषु विवादेषु निर्णयस्य कार्य कार्यनिर्णयः । आहितायेति ज्ञापनार्थः । परैरिति बहुवचनमुपलक्षणार्थम् । अत ग्न्यादिषु पाठात्कार्यशब्दस्य पूर्वनिपातः । निर्णयस्य एव कात्यायनेनापराधकर्तृप्रश्नः केनेत्येकवचनान्तेन कार्य च साधितधनदानं दण्डदानं च तस्मिन्समर्थः दर्शितः । आधर्षितग्रहणं विवादेऽधिकारिणोऽभिधानार्थ प्रतिभूः प्रतिभवति तत्कार्ये तद्वद्भवतीति प्रतिभूाह्यः न तु कर्तुः। स्मृच.१,३१ ससभ्येन सभापतिना । तस्यासंभवेऽर्थिप्रत्यर्थिनो. रक्षणे (५) मिता.टीका--प्रत्यार्थप्रतिकूलतया नृपादिषु पुरुषा नियोक्तव्याः। तेभ्यश्च ताभ्यां प्रतिदिनं वेतनं कथनं व्यवहारः । 'आवेदयति चेद्राज्ञे' इत्यत्र राज- देयम् । तथाह कात्यायन:--'अथ चेत्प्रतिभूर्नास्ति शब्दः पूगश्रेण्यादीनामुपलक्षणार्थः । शङ्कारूपोऽभियोगो कार्ययोगस्तु वादिनः । स रक्षितो दिनस्यान्ते दद्या - यस्मिन्विषये तत्वरूपोऽभियोगो यस्मिन् विषये त्याय वेतनम्' इति ॥ *मिता. इति विग्रहः । इत्याद्यर्थसिद्धमिति-अविनीतस्या- (३) न्यायार्थमुपस्थितयोश्च प्रतिभूाह्यः । विनेयत्वावेदनमेव न घटते । उद्धतत्वेन राशः परिसर- दर्थिनोऽपि मन्दपक्षस्य पलायनसंभवात् । तदाह याज्ञमेव गन्तुमशक्यत्वात् । आवेदनानन्तरं च युक्तत्वे वल्क्यः -उभयोरिति । व्यमा.२८८ प्रत्यर्थिनोऽनाह्वाने आवेदनमेव निष्प्रयोजनमिति नकोऽ- (४) साधितधनदण्डधनयोरनायासेन प्राप्तिः कार्य- . प्यावेदयेत् । तथा च प्रजापरिपालनमेव न सिध्यतीत्या- निर्णयः। . .. +स्मृच. ३५ दिभिर्हेतुभिः पूर्वोक्तानां धर्माणामर्थसिद्धत्वमूह्यम् । सुबो. (५) कार्यनिर्णये कार्यनिर्णयपर्यन्तम् । दीक. (६) स्मृतिसदाचारबहि तेन वर्त्मना परैरर्थतः शरी- (६) कार्यनिर्णये समर्थः दशबन्धदानयोग्यः । व्यनि: रतो वा यद्राजानं निवेदयति तद्यवहारस्थानम् । दीक. (७) निर्णयस्य कार्ये समर्थः । यद्वा कार्ये कर्तव्ये (७) हिशब्देन आवेदितस्याऽवश्यविचार्यत्वमभिप्रेति। निर्णये प्रतिभाह्यः। पाठिकक्रमेण प्रकृतनिर्णयानन्तर xवीमि. * अप., व्यत., विता. मितागतम् । व्यचि.व्यमागतम् । वादे प्रातिभाव्यानधिकारिणः + शेषं मितागतम् । सवि. स्मृचगतम् । भ्रातृणामथ दम्पत्योः पितुः पुत्रस्य चैव हि । (१) यास्मृ.२।१० उत्तरार्धस्तु मूलस्मृतौ नोपलभ्यते; अपु. प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम् ॥ २५३।४० पू., शुनी.४।६२३ पू.; विश्व.२०२०, मिता. व्यमा.२८८; अप.; व्यक.२४ पू., स्मृच.३४ पू.; .. * व्यमा., विता. मितागतम् । + मितागतम् । पमा.५७ पू.; व्यचि.१० पू.; व्यनि.पू.; दवि.१३; नृप्र. सवि. स्मृचवत् । ७पू.; व्यत.२०२ तु राजा संरक्षिता (च राज्ञा संशपन); सवि. - व्यवहारतत्वं सुबोधिन्याद्रिग्रन्थेषु गतार्थम् । सेतौ च । ८२ पू.; चन्द्र.१०६ पू. व्यसौ.८,१८ पू. वामि. व्यप्र. व्यवहारतत्वमेवोध्दृतम् । बाल. सुबोगतम् । । ४३,२४८ पू.; व्यउ.२७ पू.; व्यम.९ पू. विता.७३,९४ - x शेषं मितागतम् । पू. सेतु. ९७ राजा संरक्षिता (न संशा संझपन); विव्य.४ राजाँ व्याख्यासंग्रहः स्थलादिनिर्देशश्च ऋणादानप्रकरणे द्रष्टव्यः। संरक्षिता (संशा संज्ञपन); प्रका.२१ पू.; समु.१६ पू...
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy