________________
दर्शनोपक्रमः
१११ अथेति ।
अप.२६ दयेत्स्वयं काय राजा नाप्यस्य पूरुषः' इति । कथं तर्हि (४) अर्थः प्रयोजनं यस्य तस्यार्थित्वम् , अनर्थाल्लाभो व्यवहारप्रवृत्तिः ? उच्यते-स्मृत्याचारेति । तदेव हि यस्य तस्य प्रत्यर्थित्वम् । मात्राधिको नात्रेति बुध्वा (2) व्यवहारपदं,यत् स्मृत्याचारव्यपेतेन बाह्येन मागणासंबद्धैः धार्मिकस्य कार्य प्रथमं द्रष्टव्यम् । अधर्मो धार्माभाव- खलीकृत्य इत्येवं कश्चित् कथयेत् । न तु स्वयं कार्यारम्भक मात्रम् । केवलौ असंकीर्णौ वर्णक्रमेणेति च ब्राह्मणस्य इत्यभिप्रायः । तथा च नारद:—'स्वनिश्चितबलाधानदृष्टा ततो राजन्यस्येत्यादि, एतदभावे धार्मिकत्वेन स्त्वर्थी स्वार्थप्रचोदितः। लेखयेत् पूर्ववादं तु कृतकार्यविव्यवस्था, तस्याप्यभावेऽर्थित्वेन ।
मवि. निश्चयः' इति ॥स्मृत्युक्तः आचारः स्मृत्याचारः। कुलधर्मा(५) प्रजारक्षणोच्छेदाद्यात्मकावैहिकावर्थानी बुध्वा। द्यभिप्रायं वैतत् । परैरिति गुरुशिष्यवादनिवृत्यर्थम् । तथा
*ममु. च नारदः--गुरुशिष्यपितापुत्रदम्पत्योः स्वामिभूत्ययोः । (६) ब्राह्मणादीनां युगपद्धर्माधिकरणं प्राप्तानां वर्णा- एतेषां समवेतानां व्यवहारो न विद्यते ॥ एकस्य बहुमिः नुक्रमेण ब्राह्मणस्यादौ ततः क्षत्रियस्येत्येवमादिक्रमेण साध स्त्रीणां प्रेष्यकरैस्तथा' इत्यादि । कात्यायनश्चचतुष्पाद्यवहारः प्रवर्तनीयो राज्ञा । पीडाधिक्यकार्यगौरवे 'यश्च राष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः । अनेकपदचेदर्थिप्रत्यर्थिनोरन्यतरस्य तदा न पूर्वावेदनक्रमो नाऽपि संकीर्णः पूर्वपक्षो न सिध्यति' इत्यादि । व्यवहारः वर्णक्रमः । यदा तु सर्वे सवर्णास्तदा आवेदनक्रमः । पदनीयो निरूपणीयतयेत्यर्थः।
विश्व.२१५ युगपदावेदने समानवर्णत्वे समानमीडत्वे च ससभ्य- (२) धर्मशास्त्रसमयाचारविरुद्धेन मार्गेण परैराधसभापतीच्छयेति निर्गलितोऽर्थः। +व्यप्र.२५-२६ र्षितोऽभिभूतो यद्राज्ञे प्राड्विवाकाय वा आवेदयति विज्ञा
(७) वर्णक्रमेण प्रथमं ब्राह्मणानां कार्य पश्येत् । तेष्व- पयति चेद्यदि, तदावेद्यमानं व्यवहारपदं प्रतिज्ञोत्तरसंशयप्यर्थानौँ प्रथमं सौम्ये (?) धर्माधर्मों केवलौ कृत्स्नौ। हेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारः तस्य पदं ब्राह्मणकार्यदर्शनानन्तरं क्षत्रियादीनां कार्याणि क्रमेण विषयस्तस्य चेदं सामान्यलक्षणम् । स च द्विविधः पश्येत् ।
नन्द. शङ्काभियोगस्तत्वाभियोगश्चेति । स पुनश्चाष्टादशधा .. (८) केवलौ अर्थादिहीनौ।
भाच. भिद्यते । यथाह मनुः (८।४-७) 'तेषामाद्यमृणादानम्' . याज्ञवल्क्यः
इत्यादिश्लोकचतुष्टयेन । स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः। एतान्यपि साध्यभेदेन पुनर्बहुत्वं गतानि । यथाह आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ नारदः-'एषामेव प्रभेदोऽन्यः शतमष्टोत्तरं भवेत्। क्रिया(१) अथ किं राज्ञा स्वपुरुषैर्वान्विष्य कार्यिणो भेदान्मनुष्याणां शतशाखो निगद्यते' इति ॥ 'आवेव्यवहारयितव्याः। न । प्रतिषेधात् । यथाह मनु:-'नोत्पा- दयति चेद्रातें' इत्यनेन स्वयमेवागत्यावेदयति, न राज*शेषं गोरागतम् । मच. ममुगतम् ! + व्यउ. व्यप्रवत् ।
प्रेरितस्तत्पुरुषप्रेरितो वेति दर्शयति । यथाह मनु:xअत्रत्यं व्यवहारप्रकाशव्याख्यानं व्यवहारलक्षणे (पृ.७)द्रष्टव्यम्। 'नोत्पादयेत्स्वयं कार्य राजा वाऽप्यस्य पूरुषः । न च
(१) यास्मृ.२१५, अपु.२५३१३४-३५ चे (य); शुनी. प्रापितमन्येन ग्रसेतार्थ कथञ्चन' इति ॥ परैरिति परेण ४१५६३-५६४; विश्व.२।५, मिता.; व्यमा.२८५ शे । पराभ्यां परैरित्येकस्य एकेन द्वाभ्यां बहुभिर्वा व्यवहारो (जि); अप.; व्यक.१९; स्मृच.१:३१, पमा.५२; सुबो. भवतीति दर्शयति । यत्पुनः-'एकस्य बहुभिः सार्ध २१४१; स्मृसा.८३ चेद्रा (यद्रा); व्यचि.८ स्मृसावत्; स्त्रीणां प्रेष्यजनस्य च । अनादेयो भवेद्वादो धर्मविद्भिव्यनि. ; स्मृचि.२ नृप्र.३,५; व्यत.१९७ व्यमावत् ,
। रुदाहृतः ॥ इति नारदवचनं तद्भिन्नसाध्यद्वयविषयम् । चेदित्यत्र यदिति मैथिलाः, सवि.७५; व्यसौ.१३;
'आवेदयति चेद्रातें' इत्यनेनैव राज्ञा पृष्टो विनीतवेष वीमि.यदिति पाठस्तु मिश्रादिसंभतः; व्यप्र.३,३५, २२४; ग्यउ.१ स्मृसावत् व्यम.१७ विता.३१, राको.३८४ व्यपे
आवेदयेत् । आवेदितं च युक्तं चेन्मुद्रादिना प्रत्यर्थ्या(भ्यये); सेतु.९३ व्यमावत; प्रका.२; समु.३,१४.
ह्वानमकल्पादीनां चानाह्वानमित्याद्यर्थसिद्धमिति नोक्तम् ।