________________
दर्शनोपक्रमः
११३ प्रतिभूग्रहणं मा प्रसाङ्क्षीदिति कार्यनिर्णय इत्युक्तमिति। (२) विवादमन्तरेणापि दण्डनहेतुत्वादेतेषामपराधअथवा कार्यस्य विवादास्पदीभूतस्य ऋणादानादेर्निर्ण- त्वम् ।
पमा.४४ यार्थ प्रतिभाह्यः । वादिपलायने निर्णयासंभवादित्यर्थः ।
वादिनोर्मध्ये भाषावादी कः
वीमि. आज्ञालेख्ये पट्टके शासने वा (८) 'नासिकास्तनयोधेिटोः' इत्यादिसूत्रप्रयोगा- आधौ पत्रे विक्रये वा क्रये वा। त्पूर्वनिपातशास्त्रानित्यत्वज्ञापनात् । 'तुल्यास्यप्रयत्नं स राज्ञे कुर्यात्पूर्वमावेदनं यः वर्णम्' इत्यादिसूत्रे प्रारम्भो यत्नस्य प्रयत्नं इति वदता तस्य ज्ञेयः पूर्ववादो विधिज्ञैः । श्रीमता भगवता महाभाष्यकारेण षष्ठीसमासे षष्ठयन्त- (१) यो राज्ञे पूर्वमावेदयति तस्य पूर्वपक्षो ज्ञेयः । स्यापि क्वचित् परनिपातज्ञापनाद्वा कार्यशब्दस्य परनिपा- | एतेन राजाज्ञा न गणिता । लेखः प्रभुसक्तलेखेनायं तार्हस्याऽपि पूर्वनिपात इति मदनरत्नाकरः । तत्तु प्रारब्धः । पट्टकः अनेन दासी मदीयावष्टब्धा, पट्टकअनुशासनाभावे ज्ञापकानुसरणमन्यथातिप्रसङ्गादित्ययु- लिखितम् । शासनं अयं मदीयं शासनग्राममवष्टभ्य क्तम् ।
व्यप्र.४३ भुङ्क्ते, ममेदं शासनं तिष्ठति । आधिः अयमाधिः . (९) उभयग्रहणं विवादप्रयोगभेदेन । चतुर्थेऽहन्य- प्रथमं मम ऋणिकेन कृतः, तत्केन भोक्तव्यः । पत्रम्हीनस्य गृह्यत इतिवृत् उपपादनीयमित्यन्ये व्यउ.३१-३२ एष मम पत्रलिखितगृहीतमपि द्रव्यं न प्रयच्छति । नारदः .
क्रयः अस्य हस्ताद्भाण्डं मया क्रीतं मूल्यद्रव्यं च दत्तं - राज्ञा व्यवहारः स्वयं नोत्पाद्य:
भाण्डं मम नार्पयति, इत्यादिकानि पूर्वपक्षस्य भाषान तु राजा वशित्वेन धनलोभेन वा पुनः। वादिनो वा आवेदनोदाहरणानि उक्तानीति । अभा.२६ उत्पादयेत्तु कार्याणि नराणामविवादिनाम् ॥ (२) आज्ञालेख इत्याज्ञालेखादिविषयं यो राशे पूर्व(१) कार्याणि विवादानित्यर्थः। स्मृच.२७ । मावेदनं करोति तस्य पूर्ववाद इत्यर्थः। व्यक.२४ (२) एतेन स्वयमवगतोऽप्यर्थः परैरनावेदितो राज्ञा (३) विवादे सर्वत्राभियोक्तरेव प्रतिज्ञावादित्वमिनोद्भावनीय इत्यपि सिद्धं भवति । व्यउ.२२ त्यर्थः।
*स्मृच.३५ ... राशा न स्वयमुत्पाद्यो व्यवहार इत्यस्यापवादः
(४) पूर्ववादः प्रतिज्ञा ।
व्यप्र.४५ आज्ञालङ्घनकर्तारः स्त्रीवधो वर्णसंकरः। (५) तेन अनेकव्यवहारदर्शनप्रसक्तौ क्रमविधिरपरस्त्रीगमनं चौर्य गर्भश्चैव पति विना ॥ प्ययम् ।
- व्यउ.३२ वाक्पारुष्यमवाच्यं यद्दण्डपारुष्यमेव च। यस्य वाऽभ्यधिका पीडा कार्य वाऽभ्यधिकं भवेत् । गर्भस्य पातनं चैवेत्यपराधा दशैव हि ॥ तस्यार्थिवादो दातव्यो न यः पूर्व निवेदयेत् ॥ (१) एतांश्चावेदकान्विनाऽपि स्वयं राजा विचारये
* पमा. स्मृचगतम् । दिति शेषः ।
स्मृच.२८ (१) नास्मृ.२।३८ (आज्ञा लेखः पट्टकः शासनं वा । आधिः
पत्रं विक्रयो वा क्रयो वा ॥) वादो (पक्षो); अभा.२६ नास्मृ(१) स्मृच.२७; स्मृसा.८३ तु राजा वशित्वेन (राजा वत्; व्यक.२४; स्मृच.३५; पमा.५८ (आधिः पत्रं विक्रयो चरसिद्धेन) उत्पादयेत्तु कार्याणि (स्वयं कार्याणि कुर्वीत); सवि. वा क्रयो वा) वादो (पक्षो); व्यसौ.१९; व्यप्र.४५ तृतीय७३; व्यप्र.३५, व्यउ.२२; प्रका.१७; समु.१२. चतुर्थपादौ व्यउ.३२ तृतीयचतुर्थपादौ विता. ५० तृतीय(२) शुनी.४।५८० शाल (ज्ञोल); स्मृच.२८; पमा.४४; चतुर्थपादौ; प्रका.२१; समु.१६. . व्यप्र.३७ व्यउ.२३; प्रका.१६, समु.१२. (३) (२) शुनी.४।६५३(वर्णानुक्रमतो वाऽपि न यः पूर्व विवादशुनी.४।५८१ च्यं यत् (च्याय) हि (त); स्मृच.२८ हि येत); अप.२।६ भ्यधिका (त्यधिका) भ्यधि (त्यधि) स्यार्थि (तु); पमा.४४, व्यप्र.३७ शुनीवत्; व्यउ.२३ शुनीवत्; (स्याग्र); व्यक.२४; स्मृच.३५; पमा.५९ वाऽभ्यधिका प्रका.१७ हि (तु); समु.१२ हि (तु).
(स्यादधिका) थि (थ); दीक. ३१ वाऽभ्यधिका (चाप्यधिका) ___व्य. का. १५