SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ दर्शनोपक्रमः सन्दानं बन्धनं उत्तमस्यापि उपचयानङ्गीकारेण कौत्तिक । देशकालभोगच्छलेन देशादिव्याजेन, न चातिहरेयुः एव बन्धनरूपत्वात् सन्दानं कुत्तेत्युपचर्यते । सन्दानं अनाथद्रव्यं नातीव हरेयुः । साक्ष्यादिभावेनोपगच्छन्तः नाम त्यागमात्रमिति केचित् । अत्रायं विशेषः-यद्यनयोः पुरुषास्तत्तद्विद्याबुद्धिपौरुषाभिजनकर्मणामतिशयानुरोधेन कौत्तिकोत्तमयोर्विद्यते समयः 'उपचयश्चेन्मयोत्तमेन सो- धर्मस्थैर्माननीया इत्याह-पूज्या इत्यादि। श्रीमू. ढव्यः अपचयश्चेत्त्वया कौत्तिकेन सोढव्य' इति, तदा .. मनः संविदनुसरणे उपचये विद्यमानेऽपि विष्णुवचनानुसारेण राज्ञा व्यवहार : स्वयं नोत्पाद्यः । अन्योत्पादितो न निगरणीयः । पादमात्रोपचय एव स्वाम्यं कौत्तिकस्य । तथा च विष्णु:- नोत्पादयेत्स्वयं कार्य राजा नाऽप्यस्य पूरुषः । पाटमात्रोपचये कौत्तिकस्य वाम्यम् । न च प्रापितमन्येन ग्रसेतार्थ कथञ्चन ।। न च प्रापितमन्यन इति । अत्र भारुचिः ---सोऽयमुपचयः कुत्तातः (१) अथ किं राजा स्वपुरुषैर्वान्विष्य कार्यिणी पादमात्रं चेत्तस्मिन्नेवोपचये उत्तमो मनसा 'इममुपचयं व्यवहारयितव्याः, न, प्रतिषेधात् । यथाह मनुः--- कौत्तिको गृहीत, अन्यदा आयनाशयोः स्वाम्यधीनत्वं नोत्पादयेदिति। . . विश्व. २१५ न तु कौत्तिकस्य । पादाधिक्य एव स्वाम्यात्तस्य' इति (२) कार्य विवादवस्तु । तद्राजा स्वयं न प्रवर्तयेत् । स्मरति । तदा तस्मिन् पादमात्रोपचितद्रव्ये उत्तमस्य कस्यचिद्वेष्यस्योपघाताथै धनिनो वा धनग्रहणार्थ न स्वत्वानिवृत्तिः परस्वत्वापत्तिपर्यन्ता भवतीति तात्पर्य तदीयमृणिकमन्यं वाऽपराद्धमुद्धजयेत् । एष ते धारयति मिति । अयमाशयः-मान सिकममि दानं त्यागात्मकं किमिति ममाग्रतो नाकर्षसि ? एतेन वा तावदपराद्धं स्वत्वापादकमिति वैष्णवं मतमिति । उत्तमो मनसाऽयं यावदहमेनं निपातयामीत्येवं राज्ञा न कर्तव्यम् । कौत्तिक इममुपचयं गह्णात्विति वदता भारुचिना सत्यपि द्वेष धनलोभे वा। न च प्रापितमावेदितमन्येयावत्युपचिते द्रव्ये उत्तमस्य मानसिकत्यागः तावत्यपि नार्थिना ग्रसेत निगिरेन्नोपेक्षतेति यावत् । अवधीरणायां स्वत्वं वैष्णवं पादमिति मतम् । ततो न्यूनेन न भवि- निगिरेदिति प्रयुज्यते । तत्समानार्थश्च ग्रसतिः। तथा च तव्यमिति । अत्र केचिदाहुः-अनेनैव न्यायेन कुत्तायाः वक्तारो भवन्ति यावत्किञ्चिदस्योच्यते तत्सर्वे निगिरति अपचये विद्यमानेऽपि पादमात्रमुत्तमेन सोढव्यम् । ततो न किञ्चिदयं प्रतिवक्ति। . न्यून दूरत एव, तत्राधिकमैच्छिकमिति विष्णुवचनस्य अन्ये तूत्तरं श्लोकार्धमेवं व्याचक्षते । न च प्रापितं तात्पर्यार्थ इति । सवि.१६०-१६६ व्यवहारादन्येन प्रकारेणार्थ धनं ग्रसेत स्वीकुर्यात् । यदि कौटिलीयमर्थशास्त्रम् हि राजा छललेशोद्देशिकया धनदण्डे प्रवर्तेत ततः परअनावेदितकार्यविशेषा ग्राह्याः लोके दोषो द्रष्टव्यः । राज्ये चोपघातः स्यात् । .. 'देवब्राह्मणतपस्विस्त्रीबालवृद्धव्याधिताना- अथेदमपरं केषाञ्चिद्याख्यानम् । नोत्पादयेत्स्वयं मनाथानामनभिसरतां धर्मस्थाः कार्याणि कुर्युः । न च देशकालभोगच्छलेनातिहरेयुः। पूज्या विद्या (१) मस्मृ.८।४३ क., ग., घ. पुस्तकेषु 'ग्रसेदर्थ'इति पाठः; बुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः। शुनी,४।५६४ पू.; विश्व.२।५ पू.; मिता.२१५ नाऽप्य एवं कार्याणि धर्मस्थाः कुर्यरच्छलदर्शिनः । । (वाऽप्य); गोरा. नाऽप्यस्य पूरुषः (नान्यस्य कस्यचित् ); समाः सर्वेषु भावेषु विश्वास्या लोकसंप्रियाः ।। व्यमा.२९६ ( स्वयं नोत्पादयेत् कार्य राजा वा नाऽस्य पूरुषः) देवब्राह्मणेत्यादि । देवादीनां सप्तानाम् , अनाथानां । | पू.; अप.२।५; व्यक.१९; मभा.१३।२७; गौमि.१३१२७ योगक्षेमचिन्तकरहितानां, अनभिसरतां स्वदुःख निवेद पू.; स्मृच.२७ च (चा ); सुबो.२।५ 'न वाऽप्रापितमन्येन' इत्यपि पाठः; व्यनि. तार्थं ( दर्थ); स्मृचि.५; व्यसौ.१४; नाय धर्मस्थमन भिगच्छता, कार्याणि, धर्मस्थाः कुर्यः । वीमि.२।५ व्यनिवत् ; व्यप्र.३५-३६ नाऽप्य ( वाऽप्य) '. (१) सवि.१६६. पूर्वोक्तानि विष्णुवचनानि विष्णुस्मृतौ | तार्थ ( दर्थ ); व्यउ.२२ पू.; विता.३६ पू.; प्रका.१६ नोपलभ्यन्ते । (२) कौ. ३।२०. .... .. स्मृचवत् ; समु.१२..
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy